Book Title: Tilakamanjiri Part 1
Author(s): Dhanpal Mahakavi, Shantyasuri, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad
View full book text ________________
तिलकमञ्जरी। मालामण्डलेन समन्तादाच्छादितनितम्बभागम् [प], अभिनवकल्पपादपप्रवालंविरचितपरिधानम् , साक्षाद्धृतकिरातवेषमिव विषमलोचनम् [क], उन्निद्रकाञ्चनारविन्दचारणा विमलकान्तिसलिलपरिपूतेन मानसेनेव मजनक्रीडापरम्परोपजातपरिचयागतेनावर्तिना नाभिमण्डलेनालङ्कृतप्रतनुमध्यभागम् [व], प्रियापयोधरपरिरम्भशंसिभिः पृथुलपरिमण्डलैर्दिव्यचन्दनरसस्तंबकैः स्वर्गच्यवनकालसुलभो । हृदयदवथुरितरसुरमिवैनमपि मा पीडयेदिति बुद्ध्या समागतैरखिलपौर्णिमासीशशिमण्डलैरिवाधिष्ठितवक्षस्थलाभोगम् [भ], अतिबहलकेयूरपद्मरागप्रभाभारभरितोदरेण गम्भीरेणापि मांसपरिपूतेनेव चिरप्ररूढेनाप्याट्टैणेव महासुरशस्त्रप्रहारनिवहेन स्थपु
टिप्पनकम् --विषमलोचनं शङ्करम् [फ] । मानसेनेव नाभिमण्डलेन कीदृशेन द्वयेन ? उन्निन्द्रकाञ्चनारविन्दचारुणा विकसितसौवर्णपद्मवत् तैश्च रम्येण, विमलकान्तिसलिलपूरितेन निर्मला कान्तिरेव सलिलम् , विमलकान्ति यजलं च तेन भरितेन, आवर्तिना आवर्तयुक्तेन भ्रमवता च [ब] ।
खाना-रश्मीनाम् , मालामण्डलेन मण्डलाकारसमूहेन, समन्तात् सर्वतः, आच्छादितनितम्बभागम् आच्छादितः-व्याप्तः, नितम्बभागः-कटि प्रदेशो यस्य तादृशम् , कीदृशेन तेन ? आनीलपाटलेन आ समन्तात् नीलरक्तोभयवर्णविशिष्टेन, पुनः अधोमुखेन अधोदेशाभिमुखेन, प्रेहता प्रसरता [प]। पुनः कीदृशम् ? अभिनवकल्पपादपप्रवालविरचितपरिधानम् अभिनवैः-नवीनैः, अचिरप्रसूतैरिति सावत् , कल्पपादपप्रवाल:-कल्पाख्यदेववृक्षपत्रैः, विरचितं कल्पितम् , परिधाननाभ्यधस्तनवस्त्रं येन तादृशम् , अतः धृतकिरातवेषं तपसोपार्जितस्यार्जुनपराक्रमस्य परीक्षणाय तेन योद्धं कल्पितभिल्लचेषम्, साक्षात् , विषमलोचनं शिवमिवेत्युत्प्रेक्षा [क]। पुनः नाभिमण्डलेन मण्डलाकारनाभिप्रदेशेन, अलकृतप्रतनुमध्यभागम् अलङ्कतः-शोभितः, प्रतनुः-परमसूक्ष्मः, मध्यभागः-शरीरमध्यप्रदेशो यस्य तादृशम् , केनेव ? मजनक्रीडा. परम्परोपजातपरिचयागतेन मज्जनक्रीडापरम्परया-सानक्रीडासन्तत्या, उपजातेन परिचयेन-चिरपरिचयोपचितप्रेम्णा. आगतेन-अनुधावितेन, मानसेन मानसाख्यदिव्यसरोवरेणेवेत्युत्प्रेक्षा, कीदृशेन ? मानसेन ? उन्निद्रकाञ्चनारविन्द. चारुणा उन्निद्राणि-विकसितानि, यानि काञ्चनारविन्दानि-सुवर्णकमलानि, तैः, चारुणा-सुन्दरेण,पक्षे तादृशारविन्दवत् सुन्दरेण, पुनः विमलकान्तिसलिलपरिपूरितेन विमला-खच्छा, कान्तिः-छविर्येषां तादृशैः, सलिलैः-जलैः, परिपूरितेन--समन्तात् पूर्णेन, पक्षे खच्छकान्तिरूपसलिलपूर्णेन, पुनः आवर्तिना आवर्तः-जलभ्रमिः, पक्षे चकाकाररेखा, तद्वता [ब ] 1 पुनः कीदृशम् दिव्यचन्दनरसस्तबकैः दिव्यस्य-देवोपभोग्यस्य, चन्दनरसस्य-चन्दनपङ्कस्य, यत् स्तबकं-पिण ष्ठितवक्षस्थलाभोगम् अधिष्ठितः-व्याप्तः, वक्षस्थलाभोगः-वक्षस्थलविस्तारो यस्य तादृशम् , कीदृशैस्तैः ? प्रियापयोधरपरिरम्भशंसिभिः प्रियायाः कान्तायाः, पयोधरयोः-स्तनयोर्यः, परिरम्भः-सम्पर्कः, आलिङ्गनमिति यावत् , तच्छंसिभिः-तद्वयकैः, कथमित्यत आह-पृथुलपरिमण्डलैः यतः पृथुलं-विशालम् , परिमण्डलं-वर्तुलाकारत्वं येषां तैः, कैरिव तैः१ अखिलपौर्णमासीशशिमण्डलैरिव अखिल-समग्रम् , यत् पौर्णमास्याः, शशिमण्डलं-चन्द्रमण्डलम् , तैरिवेत्युत्प्रेक्षा, कीदृशैस्तैः ? इतरसुरमिव अन्यदेवमिव, एनमपि प्रस्तुतदेवमपि, स्वर्गच्यवनकालसुलभः मासषङ्क प्रागेव समेषामपि देवानां स्वर्गच्युतिप्रतिभानात् तत्समयेऽवश्यम्भावी, हृदयदवथः दिव्यभोगत्यागजन्यहृदयपरितापः,मा पीडयेत न व्यथयेत. इति बुद्धया तदन्तस्तापोपशमनधिया, समागतैः खयमुपागतैरिवेत्युत्प्रेक्षा [भ] । पुनः कीदृशम् ? महाऽसुरशस्त्रमहारनिवहेन महाऽसुराणां-दुर्दमराक्षसानाम् , शस्त्रैर्ये प्रहारा:-आघाताः, तन्निवहेन-तत्समूहेन स्थपुटितस्थूलबाहुशिखरं स्थपुटिते-निम्नोन्नते, स्थूले च, बाहुशिखरे-बाहूभागौ यस्य तादृशम् , कीदृशेन तेन ? अतिमहलकेयरपरागप्रभाभारभरितोदरेण अतिबहलैः-अतिप्रचुरैः, केयूरपद्मरागप्रभाभारैः-केयूरी-बाहुभूषणे, तयोः-तत्सम्बद्धा इत्यर्थः, ये पद्मरागाः-रक्तमणिविशेषाः, तेषां प्रभाभारैः-प्रभापुढेः, भरितं-पूर्णम्, उदरं-मध्यं यस्य तादृशेन, अतः गम्भीरेणापि प्रहारवशेन निन्नेनापि, मांसपूरितेनेच मांससमवर्गप्रभायुञ्जपूर्णतया समुपचितमांसकृतपूर्तिकेनेवेत्युत्प्रेक्षा, अत एव चिरप्रस्देनापि चिरपूर्वकालोत्पनेनापि, अतिशुष्केणापीति यावत् , आद्रेणेव रक्तप्रभापूर्णतया सद्यःसंजातेनेवेत्युत्प्रेक्षा [म]।
Loading... Page Navigation 1 ... 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196