Book Title: Tilakamanjiri Part 1
Author(s): Dhanpal Mahakavi, Shantyasuri, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad
View full book text ________________
तिलकमारी ।
१२७
तिर्यग्वलिततारकं चक्षुः [घ] । अद्राक्षीच दक्षिणेतरविभागे संनिहितमेव देवतायाः [ङ ], गिति दत्तवर्शनम् [च], निदर्शनमिवाशेषत्रिभुवनभीषणानाम् [छ ], अतिकृशप्रांशुविकरालकर्कशकायम् [ज], अलिकुलको मलेन प्रसरता समन्ततः कान्तिकालिना कज्जलमयीमिव सशैलद्वीपकाननामुर्वी कुर्बाणम् [झ ], अनतिपुराणशुक्तिकाश्रेणिसितभासा हासदूरप्रकटिताया दन्तपङ्क्तेः प्रतिमयेव पुर: स्फुरन्त्या स्थूलपृथुलया नख परम्परया प्रकाशितनिजप्रभातिमिरतिरोहितचरणयुगलाङ्गुलिविभागम् [ अ ], आबद्धास्थिनूपुरेण स्थवीयसा चरणयुगलेन रासभप्रोथधूसरं नखप्रभाविसरमनेकवातिकमण्डलभ्रमणलग्नं रक्षाभूतिरज इव दिक्षु विक्षिपन्तम् [ ८ ], अक्षुद्र सरलशिरादण्डनिचितेन निश्चेतुमुच्छ्राय मूर्ध्वलोकस्य सगृहीतानेकमा नरज्जुने वो पलक्ष्यमाणेन गगनसीमोल्लङ्घिना जङ्घाद्वितयेन निरन्तरारूढविततत्रततिजाल यमल तालशिखरनिषण्णमिव दृश्यमानम् [3]
टिप्पनकम् - प्रोर्थ - तुण्डस्, वातिका:- मन्त्रवादिनः [ ट ] |
प्रादुर्भूतदिदृक्षाविशेषः, तदनुसारेण तस्य- कौतुकस्य, वशेन, तिर्यग्वलितारकं तिर्थंकू - कुटिलं यथा स्यात् तथा, वलिताचलिता, सारका - कनीनिका यस्य तादृशम्, चक्षुः, सञ्चारयामास व्यापारयामास [ ध ] । च पुनः, अद्राक्षीत् पश्यति म, कम् ? 'एकं वेतालम्' इति दूरेणान्वयः, वेतालः - दैत्यविशेषः कीदृशं वेतालम् ? देवतायाः लक्ष्मीदेव्याः, सन्निहितमेव निकटस्थितमेव [ङ ], पुनः कीदृशं तम् ? झटिति शीघ्रम् दत्तदर्शनं दत्तं कारितम्, दर्शनं येन तादृशम् [च] ] | पुनः कीदृशम् ? अशेषत्रिभुवनभीषणानां त्रिभुवने, अशेषा:- समस्ता ये, भीषणाः- भयङ्कराः तेषाम्, निदर्शनमिव दृष्टान्तमिव [ छ ] । पुनः कीदृशम् ? अतिकृशप्रांशुविकराल कर्कशकायम् अतिशयेन कृशः, प्रांशुःउनतः, विकरालः-भयङ्करः, कर्कशः- कठिनः कायः शरीरं यस्य तादृशम् [ज] । पुनः कीदृशम् ? समन्ततः परितः, प्रसरता प्रचारं प्राप्नुवता, अलिकुलकोमलेन अलिकुलवत्-भ्रमरसमूहवत् कोमलेन - मनोहरेण, कान्तिकालिना खशरीरश्रुति कृष्णवर्णेन, सशैलद्वीपकाननां शैलैः पर्वतैः, द्वीपैः- जलमध्यस्थलैः, काननैः - वनैश्च सहिताम्, उर्वी पृथ्वीम्
जलमयीमिव कृष्णवर्णाञ्जनपूर्णामिव, कुर्वाणं रचयन्तम् [झ ] । पुनः कीदृशम् ? नखपरम्परया नखपङ्कया, प्रकाशितनिजप्रभा तिमिरतिरोहितचरणयुगलाङ्गुलिविभागं प्रकाशितः, निजप्रभातिमिरेण स्वकान्तिरूपान्धकारेण, तिरोहितः - अलक्ष्यतां गमितः, चरणयुगलस्य- पादद्वयस्य, विभागः पार्थक्यं येन तादृशम् कीदृइया तथा ? अनतिपुराणशुचिकाश्रेणिसितभाला अनतिपुराणा- किञ्चित् पुराणा, या शुक्तिका तस्याः, श्रेणिः - पङ्किरिव, सिता - शुभ्रा, भाःकान्तिर्यस्यास्तादृश्या, पुनः हासदूरप्रकटितायाः हासेन, दूरप्रकटितायाः- दूरपर्यन्ताभिव्य कायाः, दन्तपङ्क्तेः - दन्त समूहस्य, प्रतिमया प्रतिबिम्बेनेव, पुरः अमे, स्फुरन्त्या दीप्यमानया, पुनः स्थूलपृथुलया सान्द्रया पृधुलया विस्मृतया च [ अ ] । पुनः कीदृशम् ? आबद्धास्थिनूपुरेण आबद्धम् - आलम्बितम्, अस्थिनिर्मितं नूपुरं पादालङ्करणं यत्र तादृशेन, स्थवीयसा अतिस्थूळेन, वरणयुगलेन चरणद्वयेन, रासभप्रोथधूसरं रासभस्य-गर्दभस्य, प्रोथ:- तुण्डम्, तद्वद् धूसरं किञ्चित्पीत - श्वेतम् नखप्रभाविसरं नखकान्तिकलापम्, दिक्षु प्रतिदिशम्, विक्षिपन्तं विस्तारयन्तम्, किमिव ? अनेकवातिकमण्डलभ्रमणलग्नम् अनेकानि यानि वातिकानां मन्त्रवादिनाम्, मण्डलानि समूहाः, तेषु भ्रमणेन स्मशानभूम्यादौ परिभ्रमणेन, ल - सम्बद्धम्, भूतिरज इव रक्षांशानिव, 'रक्षाभूतिरज इव' इति पाठे रक्षायै- रक्षणाय, यद् भूतिरजः -- रक्षापदवाच्यभस्मांशास्तानिवेति व्याख्येयम् [ट ] । पुनः कीदृशम् ? जङ्घाद्वितीयेन जङ्घाद्वयेन, निरन्तरारूढव्रततिजालयमलतालशिखरनिषण्णमिघ निरन्तरं निर्विच्छिन्नं यथा स्यात् तथा, आरूढम् उपरि गतम्, वितत्तानां विस्तृतानाम्, व्रततीनलतानाम्, जालं - समूहो यस्मिंस्तादृशस्य यमलतालस्य-तालवृक्ष युगलस्य, शिखरे - उपरि, निषण्णम् उपविष्टमिव, दश्यमानं प्रतीयमानमिवेत्युत्प्रेक्षा, कीदृशेन तेन ? अक्षुद्रसरलशिराद्दण्डनिचितेन अक्षुद्राः - विस्तृताः, सरलाः-ऋजुभूताश्च, याः शिराः - चर्म तन्तवः, तद्रूपैर्दण्डैः, निचितेन-व्याप्तेन, अतः ऊर्ध्वलोकस्य उपरितनलोकस्य उच्छ्रायम् उच्चताम्, निश्चेतुं प्रमातुम्, संगृहीतानेकमान रज्जुनेव संगृहीताः- सञ्चिताः, अनेका मानरज्जवः - उन्मापकरज्जवो येन तादृशेनेव, उपलक्ष्यमान प्रतीयमानेन पुनः गगनसीमोल्लङ्घिना गगनस्य - आकाशमण्डलस्य, या सीमा - ऊर्ध्वावधि, तदुल्लङ्घिना, ततोऽप्यू
Loading... Page Navigation 1 ... 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196