Book Title: Tilakamanjiri Part 1
Author(s): Dhanpal Mahakavi, Shantyasuri, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad
View full book text ________________
१३.
टिप्पनक-परागविवृतिसंवलिता कररुहकुहालैरसुरकन्यारिरंसया रसातलगतानलीकसाधकानुद्धर्तुमिव कृतोद्यमम् [प], विपुलवर्तिमण्डलमालोललवपाशं श्रवणयुग्ममूर्ध्वलितपुच्छनालनिबिडालिङ्गिताङ्गमुत्फुल्लफणाकपरं कालसर्पद्वयमिवोद्वहन्तम् [क], शिखिकणारुणया तिर्यग्विसर्पिण्या फणमणिकिरणमालया जटालीकृतसरलभोगनालाभ्यामलघुना निष्पतन्तमोघेन घोणापुटश्वासमुभयतः पातुमवतीर्णाभ्यां कर्णाभरणविषधराभ्यां द्विधाप्यधाकृतोष्टपृष्ठलोमलेखम् [व], मुहुरुदश्चता मुहुर्यञ्चता मुहुः प्राञ्चता तिर्यगजगरदेहदीर्घपृथुलेन जिलालताण ललाटचिबुकसकप्रान्तगतमामङ्गरागमेदःकर्दममास्वादयन्तम् [भ], अन्तर्वलितपिङ्गलोग्रतारकेण करालपरिमण्डलाकृतिना नयनयुगलेन यमुनाप्रवाहमिव निदापदिनकरप्रतिबिम्बगर्भोदरेणावर्तद्वयेनातिभीषणम् [म], आमोगिना ललाटस्थलेन सद्यःस्थापितमसृक्पङ्कपश्चाङ्गुलं पचनाय नरजाङ्गलानामुपसंगृहीतं चिताग्निमिव सहज
टिप्पनकम्-विधापि अधाकृतोष्ठपृष्ठलोमलेखं कृष्णत्वेन तिरस्कृता, अधस्ताद् विहिता च [व]। जागलं-मांसम् [य]।
दीर्घा च, अप्रकोटिः-अग्रभागो येषां तादृशः [प]। पुनः कीदृशं तम् ? श्रवणयुग्मं कर्णयुगलम् , उद्वहन्तं धारयन्तम्, कीदृशं तत् ? विपुलवर्तिमण्डलं विपुलं-बृहद्रूपम् , वर्तिमण्डलं-विवरमण्डलं यस्मिन् तादृशम्, पुनः आलोललवपाशम् आलोल:-आ-समन्तात् , लोल:-चञ्चलः, लवपाशः-लोमसमूहो यस्मिंस्तादृशम् , "लवः कालभिदि छिदि । विलासे रामले लेशे तथा किजल्क-पक्ष्मणोः। गोपुच्छलोमखपि च" इति हैमः, अत एव ऊर्शवलितपुच्छनालनिबिडालिहिताङ्गम् ऊर्ध्ववलितम्---उपरि प्रसृतम् , यत् पुच्छरूपं नालं-दण्डः, तेन निबिडम् - अत्यन्तं यथा स्यात् तथा, आलिजित–परिवेष्टितम् , अझंगात्रं यस्य तादृशम् , पुनः उत्फुल्लफणाकर्परम् उत्फुल्लं-विकखरं स्थूलमिति यावत्, फणाकरे-फणारूप करें कपालः, मूर्धन्यमस्थीति यावत् , यस्य तादृशम् , कालसर्पद्वयमिव प्रलयकालिकसर्पयुग्ममिवेत्युत्प्रेक्षा [फ]। पुनः कीदृश तम् ! कर्णाभरणविषधराभ्यां कर्णाभरणे-कर्णाभूषणे, तद्रूपाभ्यां विषधराभ्यां- सर्पाभ्याम् , द्विधापि दक्षिणवामभागाभ्यामपि, यद्वा द्युति-भाररूपप्रकारद्वयेनापि, अधःकृतोष्ठपृष्ठलोमलेखम् अधःकृता-न्यूनतामापादिता, अधोदेशस्थापिता च, ओष्ठपृष्ठस्य-ओष्ठोर्श्वभागस्य, लोमलेखा-श्मश्रुश्रेणी याभ्यां तादृशम् , कीदृशाभ्यां ताभ्याम् ? फणमणिकिरणमालया फणगतमणीनाम् , किरणमालया-रश्मिसमूहेन, जटालीकृतसरलभोगनालाभ्यां जटालीकृतं-व्याप्तम् , सरलम्-ऋजु. रूपम् , भोगनालं-शरीरदण्डो ययोस्तादृशाभ्याम् , पुनः अलघुना महता, ओघेन प्रवाहरूपेण निष्पतन्तं निर्गच्छन्तम् , घोणापुटश्वासं नासापुटवायुम् , उभयतः उभयपार्वतः, पातुं पानकर्मीकर्तुम् , अवतीर्णाभ्याम् उपनताभ्याम् , “घोणा नासा च नासिका" इत्यमरः [व] । पुनः कीदृशं तम् ? अङ्गरागमेदःकर्दमम् अङ्गविलेपनात्मकं यन्मेदः-मांसजधातुविशेषः, तस्य कर्दम-पकम् , आखादलिहन्तम् , कीदृशं तम् , मुहुर्मुहुः वारं वारम् , उदञ्चता उद्गच्छता, न्यञ्चता अधो गच्छता, प्राञ्चता तिर्यग्गच्छता, तिर्यगजगरदेहदीर्घपृथुलेन तिर्यक्-कुटिलाकारेण स्थितः, योऽजगरः-महासर्पः, तस्य देहवत् , दीर्धेण-आयतेन, पृथुलेन-विशालेन च, जिह्वालताग्रेण जिह्वारूपाया लताया अग्रभागेन, ललाट-चिबुकएक्कप्रान्तगतं ललाटस्य--कपालस्य, चिबुकस्य-ओष्ठाधोभागस्य, सृकणोः-ओष्ठान्तभागयोश्च, प्रान्ते-एकदेशे गतं--स्थितम् , "प्रान्तावोष्ठस्य सृक्कणी" इत्यमरः, पुनः आर्द्रार्द्रम् अत्यन्तमार्द्रम् [भ] । पुनः कीदृशं तम् ? नयनयुगलेन नेत्रद्वयेन, अतिभीषणम् अत्यन्तभयङ्करम् , कीदृशेन तेन ? अन्तज्वलितपिकलोग्रतारकेण अन्तः-मध्ये, ज्वलिते-दीप्ते, पिजलेपीतवर्णे, उप्रे-भीषणे च, तारके-कनीनिके यस्य तादृशेन, पुनः करालपरिमण्डलाकृतिना कराला-भीषणा, परिमण्डला-वर्तुला च, आकृतिः-आकारो यस्य तादृशेन, केन कमिव ? निदाघदिनकरप्रतिबिम्बगोदरेण निदाघदिनकरस्वप्रीष्मकालिकसूर्यस्य, प्रतिबिम्ब, गर्भः-अन्तःस्थिती यस्य तादृशमुदर-मध्य यस्य तादृशेन, आवर्तद्वयेन चक्राकारेण जलभ्रमणद्वयेन, यमुनायाः-तन्नान्या नद्याः, प्रवाहमिवेति प्रतिबिम्बोपमा [म]। पुनः कीदृशं तम् ? असृक्पङ्कपश्चाङ्गलम् असक्पङ्कस्य-रुधिरकर्दमस्य, तन्मयमिति यावत् , पच्चाङ्गुलं-पञ्चानामङ्कुलीनां तदाकृतिचिहानां समाहारम्, दधानं धारयन्तम्,
Loading... Page Navigation 1 ... 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196