Book Title: Tilakamanjiri Part 1
Author(s): Dhanpal Mahakavi, Shantyasuri, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad

View full book text
Previous | Next

Page 143
________________ तिलकमलरी। प्राकारं शावतारं नाम सिद्धायतनमगमत् [ड], प्रविशन्नेव च तस्य द्वारदेशे झटिति दत्तदर्शनम्, अखिलविष्टपत्रयाधिपतिना ज्वलितज्वलनच्छटाजटालकुलिशकोटिकुट्टितकुलाचलेन भुजबलविनिर्जितबलामुखर्षियासुरचक्रेण भगवता स्वयं शक्रेण साकेतपुरनिवेशकाल एव कृतप्रतिष्ठस्य भगवतो युगादिजिनस्य कृत्वा प्रणाममंभिमुखमापसन्तम् [6], अल्पावशेषदेवायुषम् , आसन्नसमुपस्थितविनाशतया समुपजातद्वादशारुणोदयमित्र प्रास्तम्बमस्तशिखरपर्यस्तसूर्यमिव दिवसमुपरिसन्नद्धसजलमेघदुर्दिनमिव ग्रीष्मदावानलमिन्दुमण्डलाभिमुखीभूतसँहिकेयमिव पार्वणचन्द्रिकापटलम् [ग], उल्लिखितशातकुम्भस्तम्भावदातदेहम् [त], उचित्तप्रमाणशालिनामतिभास्वरतया तडिद्दण्डैरिव निर्मितानां पुष्परागपरमाणुमृत्तिकाभिरिव दत्तोपचयानामातपेनेव कल्पित तोरणानि-बहिराणि, प्रकाराः-दुर्गभूमयश्च यस्य तादृशम् , शक्रावतारं शक्रस्य अवतारः-खर्गादवतरणं यत्रेत्यर्थः, तन्नामकम् , सिद्धायतनं सिद्धमन्दिरम् , सिद्धिं गतस्य जिनस्य मन्दिरमित्यर्थः, अगमत् गतवान् [] च पुनः, तस्य द्वारदेशे अन्तःप्रवेशप्रदेशे, प्रविशन्नेव प्रवेशं कुर्वन्नेव, झटिति शीघ्रम् , तत्क्षण एवेत्यर्थः, दलदर्शनं दत्तं दर्शनं येन तादृशम् , दृष्टिगोचरतां गतमित्यर्थः, एक वैमानिकं विमाने वसति यः स वैमानिको देवः, तम्, अपश्यत् दृष्टवानिति दूरतरेणान्वेति । कीदृशं तम् ? भगवतः अनन्तज्ञानादिसम्पत्तिशालिनः, युगादिजिनस्य युमस्मादिभूतो यो जिनः, आदिनाथः, तस्य, वृषभदेवस्येत्यर्थः, प्रणामम् अभिवादनम् , कृत्वा, अभिमुखं सम्मुखम् , आपतत्वम् भागच्छन्तम् । कीदृशस्य तस्य भगवतः ? अखिलविष्टपत्रयाधिपतिना समग्रभुवनत्रयाधिनायकेन, पुनः ज्वलितज्वल ज्छटाजटालकुलिशकोटिकुट्टितकुलाचलेन ज्वलितज्वलनस्येव-दीप्तपावकस्येव, या छटा-दीप्तिः, तया जटालस्यमासस्य, कुलिशस्य-वज्रस्य, "हादिनी वज्रमस्त्री स्यात् कुलिशं भिटुरं पविः” इत्यमरः, कोट्या-अग्रभागेन, कुहिताः-खण्डिताः, कुलाबलाः-“महेन्द्रो मलयः सह्यः शुक्तिमानृक्षपर्वतः । विन्ध्यश्च पारियात्रश्च सप्तैते कुलपर्वताः" ॥ इत्यभियुक्तोतकुलपर्वता येन तादृशेन, पुनः भुजनिर्जितबलप्रमुखदर्पितासुरचक्रेण भुजबलेन-बाहुविक्रमेण, निर्जितं-पराजितम् , बलप्रमुखानाबलप्रभृतीनाम् , दर्पितानां-गर्वितानाम् , असुराणां-दानवानाम् , चक्र-समूहो येन तादृशेन, भगवता परमैश्वर्मशालिना, शक्रेण इन्द्रेण, साकेतपुरनिवेशकाल एव अयोध्यानगरनिर्माणसमय एव, स्वयं खेनैव, कृतप्रतिष्ठस्य तत्र प्रतिष्ठापितस्य [6] | पुनः कीदृशम् ? अल्पावशेषदेवायुषम् अल्प-किञ्चिदेव, अवशेषम्-अवशिष्टम् , देवायु:-दैविकलीवनकालो यस्य तादृशम् , अत एव आसन्नसमुपस्थितविनाशतया आसन-निकटं यथा स्यात्तथा, समुपस्थितः-सम्यगुपमतः, विनाशः-दिव्यदेहत्यागो यस्य तादृशतया, अत्यासन्नमृत्युतयेत्यर्थः, समुपजातद्वादशारुणोदयं समुफ्जातः-सम्पजातः, -दादशसंख्यकानाम. अरुणानां-रक्तवर्णबिम्बमण्डलाधिष्ठितसूर्याणाम्, उदयःस्तम्ब प्रलयकालिकं ब्रह्माण्डमिवेत्युत्प्रेक्षा । पुनः अस्तशिखरपर्यस्तसूर्यम् अस्तशिखरपर्यस्तः-अस्ताचलशिखरापतितः, तदारूढ इत्यर्थः, सूर्यो यस्मिन् तादृशम् , दिवसमिव सायङ्कालिकं दिनमिवेत्युत्प्रेक्षा । पुनः उपरिसमसजलमेघदुर्दिन ग्रीष्मदापानलमिव उपरि-गगनमण्डले, सन्नद्धैः-विस्तीर्णैः, सजलमेधैः-जलपूर्णमेधैः, दुर्दिनं-तिरोहितम्, प्रीष्मकालिक वाभामिभिवेत्युत्प्रेक्षा । पुनः इन्दुमण्डलाभिमुखीभूतसँहिकेयम् इन्दुमण्डलाभिमुखीभूतः-चन्द्रमण्डलस्पर्शोन्मुखीभूतः, सेहिकेयः-सिंहिकासुतः, राहुरिति यावत् , यस्य तादृशम् , राहुप्रसनकालिकमित्यर्थः, पार्वणचन्द्रिकासमिव पार्वर्षपूर्णिमासम्बन्धि, चन्द्रिकापटलं-चन्द्रज्योत्स्नाकलापमिवेत्युत्प्रेक्षा [M] | पुनः उल्लिखितलामकुमावदारहम् अलिखितस्य-सद्यः शाणसंघृष्टस्य, शातकुम्भस्य-सुवर्णस्य, यः स्तम्भः-स्थूगा, तद्वत् अवद्रात: उचा , देहः-प्राधि बल सारसम् [त] । पुनः उचितप्रमाणशालिनाम् उचितं-लक्षणशास्त्रोक्कदिशा योग्यं यत्, प्रमाण-शरीरावयवपरिमाणम्, तच्छानिनाम् , अतिभाखरतया अतिदीप्तिमत्तया, तडिहण्डैः सौदामिनीशाकामिः, निर्मितम्नां रवितानामिवेत्युत्प्रेक्षा । पुनः पुष्परागपरमाणुमृत्तिकाभिः पुष्पस्येव, राग:-रक्तवर्णो यस्य स पुष्परागः, अम्बत संशको मनिविशेषः, तस रेणव एव, मृत्तिकाः-मृत्तिकारेणवः, ताधिः, दसोपचयानापिय दतः-कुतः, उपचयो ऋदियेको ताशामाभिवेत्युत्प्रेक्षा । पुनः आतपेन सूर्यप्रभया, कल्पितत्वचानिय कल्पिता-निर्मिता, त्वक्-अर्क येषां ताहचानानियेत

Loading...

Page Navigation
1 ... 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196