Book Title: Tilakamanjiri Part 1
Author(s): Dhanpal Mahakavi, Shantyasuri, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad
View full book text ________________
जिलकमञ्जरी।
११३ भास्वरः स्फुरति प्रतापो यस्मिन्नसौ प्रकृतिप्रगल्भापि भीतेव लज्जितेवोत्कुपितेव मे न चिरमावनाति लक्ष्यमीक्षणद्वयी, चित्रं यदस्थात्र शकलितभनःशिलागर्भबभ्रुण्यतनुबले तनुप्रभाजाले निरन्तरनिममाः स्वतेजस्तिरस्कारलजिता इव मनागपि दर्शयन्ति नात्मानमायतनप्रदीपाः, इमेऽपि सर्वतः प्रधाविताः प्रनष्ठदीपान्वेषणायेव भ्रमन्ति दहनालोकलोलुभाः शलभसंघाः, सर्वथा कृतार्थोऽहम् , यस्य में मर्यभावेऽपि प्रकटितदिव्यवपुषा दर्शनमनेन दत्तम्' इति विचिन्त्य मुक्त्वा च सफलकं प्रभुताभिमानेन सार्धं कृपाणमाबद्धाञ्जलिः स्तोकमुपेत्य खागतमकरोत् [अ],
सोऽपि तथा समुपसृत्य तं पुरस्तादवस्थितमतिस्तिमितप्रगल्भस्निग्धदृष्टिप्रकटितान्तःप्रीतिमाबद्धकरसंघुटमतिशयस्पृहणीयदेहावयवदर्शनानन्दनिःस्यन्दविकसितेन पुनरपि प्राक्तनी प्रकृतिमापन्नेनेव चक्षुषा सुचिरगुप
वाक्यालङ्कारे बोध्यम् । तदेव स्फुटयति-तथाहि, अस्य देवस्य, प्रकामम्-अत्यन्तम् , सौम्येऽपि-सत्वसम्पदा शान्तेऽपि, वपुषि शरीरे, खभाषभास्वरः स्वतः स्फुरणशीलः, न त्वौपाधिकः, कोऽपि अपूर्वः, स सर्वानुभवसाक्षिकः, प्रतापः प्रभा, स्फुरति, यस्मिन् शरीरे, प्रकृतिप्रगल्भापि स्वभावतः प्रौढा अपि, मे मम, ईक्षणद्वयी लोचनद्वयम् , लक्ष्य खदृश्यम्,चिरं दीर्घकालम्, न आबध्नाति अभिव्यानोति, किन्तु त्वरितमेव च्यवते इत्यर्थः, तत्र हे हेतुमुरप्रेक्षते भीतेष भयादिव, लजितेव लजायोगादिव, कुपितेव कोपादिव । चित्रम् इदमाश्चर्यम् , यत् शकलितमनाशिलागर्भवक्षुणि शकलितायाः-खण्डितायाः, मनःशिलाया:-शिलाविशेषस्य, गर्भः-मध्यम् , तद्वत् बभ्रुणि-पिङ्गले, अतनुबले अतनु-अत्यन्तम् , बलं-स्फुरणशक्तिर्यस्य तादृशे, अस्य देवस्य, अत्र अस्मिन् पुरोवर्तिनि, तनुप्रभाजाले देहप्रभापुढे, निरन्तरनिमन्नाः सन्ततमन्तर्भूताः, आयतनप्रदीपाः मन्दिरप्रदीपाः, स्वतेजस्तिरस्कारलजिता इव स्वतेजसः-निजप्रभायाः, यस्तिरस्कार:-तत्प्रभाभिरभिभवः, तेन लज्जिता इवेति हेतूत्प्रेक्षा, आत्मानं स्वरूपम् , न मनागपि किश्चिदपि, दर्शयन्ति प्रकटयन्ति । तस्मात् दहनालोकलोलुभाः दीपस्थामिशिखालोभाकुलाः, इमे पुरोवर्तिनः, शलभसा: पतङ्गपुजाः, मपि, प्रनष्टदीपान्वेषणायेव प्रनष्टः-एतदीयप्रभापुअतिरोहिततया अत्यन्तमदृष्टः, यो दीपः, तस्य अन्वेषणायेव, सर्वतः इत. स्ततः, प्रधाविताः प्रारब्धधावनाः, भ्रमन्ति नैकत्रावतिष्ठन्ते । अहम् इष्टार्थचिन्ताकुलो राजा, सर्वथा सर्वप्रकारेण, कृतार्यः सिद्धार्थः, अस्मीति शेषः, यस्य मे मम, मर्त्यभावेऽपि मानवत्वेऽपि, प्रकटितदिव्यवपुषा प्रकटितम्-आविस्कृतम् , दिव्य-खगीयम् , वपुः-शरीरं येन तादृशेन, अनेन प्रस्तुतदेवेन, दर्शनं खदर्शनसौभाग्यम् , दत्तं सम्पादितम् , इति एवं प्रकारेण, विचिन्त्य पर्यालोच्य, च पुनः, सफलकं फलकेन-खगाधारपात्रेण, खड्गकोशेनेति यावत् , सहित रूपाणं खङ्गम् , प्रभूताभिमानेन खक्रीयप्रभुत्वप्रयुक्ताहकारेण, सार्ध सह, मुक्त्वा त्यक्त्वा, आवद्धाञ्जलिः रचिताअलिः सन् , स्तोकं किश्चित् , उपेत्य समीपं गत्वा, स्वागतं तदागमनश्लाघाम् , अकरोत् सप्रीतिदर्शन-कुशलप्रभाविदारेणाकार्षीत् [अ]
सोऽपि प्रकृतदेवोऽपि, समुपसृत्य सम्यगभिमुखमागत्य, आचरणयुगलात् चरणद्वयमारभ्य, उत्तमाङ्ग मस्तकं. यावत् , सुचिरं सुदीर्घकालम् , तथा यथा राजा दृष्टवान् तथा, तं राजानम् , आलोकितवान् दृष्टवान् । कीदृशं राजा. नम् ! पुरस्ताद अग्रे, अवस्थितम् उपविष्टम् , पुनः अत्तिस्तिमितप्रगल्भस्निग्धदृष्टिप्रकटितान्तम्प्रीतिम् अतिस्तिमितया-अतिनिःसन्दया, प्रगल्भया-पाटवान्वितया, स्निग्धया-स्नेहातिया, दृष्ट्या-नयनयुगलेन दर्शनक्रियया चा, प्रकटिताअभिव्यक्ता, अन्तःप्रीतिः-हार्दिकानुरागो येन तादृशम् , पुनः आबद्धकरसम्पुटम् भावद्धः-रचितः, करसम्पुटः-अमलियन तम् ; केनालोकितवान् ? चक्षुषा नयनयुगलेन, जातिविवक्षयैकवचनम् , कीदृशेन? अतिशयस्पृहणीयदेहावयवदर्शनानन्दनिःस्यन्दविकसितेन अतिशयेन, स्पृहणीयाः-मनोरमाः, ये देहावयवाः-राज्ञः शरीरावयवा मुखनयनादयः, तद्दर्शनेन य आनन्दः-प्रमोदामृतरसः, तनिःस्यन्देम-प्रस्रवणेन, विकसितेन-प्रफुल्लितेन, कीदृशेनेव ? पुनरपि भूयोऽपि, प्राक्तनी पूर्वावस्थासम्बन्धिनीम् , प्रकृतिम् अनिमेषादिखभावम् , आपनेनेव प्राप्तेनेवेत्युत्प्रेक्षा; कीदृश इव कीडशो देवः ? उपजात:
१५तिलक.
Loading... Page Navigation 1 ... 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196