Book Title: Tilakamanjiri Part 1
Author(s): Dhanpal Mahakavi, Shantyasuri, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad
View full book text ________________
टिप्पनक-परागविवृतिसंवलिता . इदानी गन्ताऽहमधिगतनिर्वृतिविलक्षणं रामणीयकेन सकलद्वीपानामपरिजलपूरितान्तरिक्षण सर्वतः कृतपरिक्षेपं नन्दीश्वरनाम्ना नदीनाथेन नन्दीश्वराभिधानं प्रधानद्वीपम् , तत्र मे परममित्रमेकान्ततः स्नेहमयो मयैव सदृशप्रभावर्धिरतिशयेन प्रसादपात्रं वृत्रशत्रोरत्युदाररूप-बल-त्रिभवशाली सुमाली नाम देवो देवलोकतः कौतुकाकृष्ठमनसा स्वयम्प्रभाभिधानया देव्या दिव्यवनिताजनादुपश्रुतरम्यतातिशयां जिनायतनश्रियं द्रष्टुमानीतः, सांप्रतमतिशयितनन्दननुमवनेषु दधिमुखाभिधानमहाधराधरेन्द्रषोडशकपरिक्षेपणीनां जम्बूद्वीप. प्रमाणपरिमण्डलाकृतीनां पुण्डेक्षुरसशिशिरसुरभिस्वच्छस्वादुसलिलकल्लोलास्फालितविशालमणिशिलासोपानपतित्रितयरमणीयानां महापुष्करिणीनामुपान्तवर्तिषु विचित्रतरुकाननेषु कान्तासखः क्रीडासुखमनुभवति [उ]| .. अस्ति च द्वीपे तत्र दीपभूता मर्त्यलोकस्य मणिमयमहाप्रासादशतशालिनी विततकाश्चनशिलाशाल.
अत्रागमनाय, अतिमात्रम् अत्यन्तम् , उत्सुकः उत्कण्ठितः, अङ्गमात्र एध केवलखशरीर एव, न स्वनुचरसहित इत्यर्थः, आगतः, अहमिति शेषः । च पुनः, अशेषकल्मषक्षयहेतुः निखिलदुरितध्वंसकारणम् , एष प्रत्यक्षभूतः, आदिदेव प्रथमतीर्थङ्करः, इष्टः खनयनगोचरीकृतः [ई]
अधिगतनिवृतिः प्राप्ततदर्शनानन्दः, अहम् , इदानीम् अधुना, सकलद्वीपानाम् अशेषद्वीपानां मध्ये, राम
केन शोभया, विलक्षणं विचित्रम्, अपारजलपूरितान्तरिक्षेण अपारं यजलं तेन पूरित-पूर्णतां नीतम्, अन्तरिक्षम्-आकाशं येन तादृशेन, नन्दीश्वरनाम्ना तत्संज्ञकेन, नदीनाथेन समुद्रण, सर्वतः सर्वदिक्षु, कृतपरिक्षेपं कृतपरिवेष्टनम् , नदीश्वराभिधानं नन्दीश्वरनामकम् , प्रधानद्वीपं नानाजिनायतनमण्डिततया सर्वद्वीपमुख्यभूतद्वीपम् , गन्ता गमनशीलः, अस्मीति शेषः । तत्र तस्मिन् नन्दीश्वरद्वीपे, मे मम, परममित्रं परमसखः, एकान्ततः अतिशयेन, नेहमयः प्रेमप्रचुरः, मयैव सहशप्रभावर्द्धिः सदृशाः-तुल्यरूपाः, प्रभावाः-महिमानः, अद्धयः-आध्यात्मिकसम्पदक्ष यस्य तादृशः, वृत्रशत्रा इन्द्रस्य, अतिशयेन, प्रसादपात्र प्रेमास्पदम्, अत्युदाररूपबलावभवशाल परममहनीयेन, रूपेण-दर्णेन, बलेन-शक्त्या, विभवेन-सम्पदा च, शालते-शोभते यस्तादृशः, सुमाली नाम सुमालीतिसंज्ञकः, देवः, कौतुकाकृष्टमनसा कौतुकेन-जिनायतनशोभादर्शनोत्कण्ठया, आकृष्टं वशीकृतं मनो यस्यास्तादृश्या, खयः प्रभाभिधानया स्वयम्प्रभानाम्या, देव्या, दिव्यवनिताजनात् देवीजनात् , उपश्रुतरम्यतातिशयाम् उपश्रुतःश्रवणकर्मीकृतः, रम्यतातिशयः-मनोहरतोत्कर्षों यस्यास्तादृशीम् , जिनायतमश्रियं जिनमन्दिरशोभाम् , द्रष्टुम् , देवलोकतः देवलोकात्, आनीतः अवतारितः, साम्प्रतम् अधुना, क्रीडासुखं क्रीडाजन्यानन्दम् , अनुभवति, कीदृशः १ कान्तासख: खभायोसहचरः सन् , कुत्र! अतिशायत्तनन्दनगमवनेषु अतिशयितम्-अधरीकृतम्, नन्दन-नन्दनसंशकम् , दुमवन-दिव्यवृक्षवनं यस्तादृशेषु, महापुष्करिणीनां महावापीविशेषाणाम् , उपान्तवर्तिषु निकटवर्तिषु, विचि. प्रतरुकाननेषु विलक्षणवृक्षवनेषु, कीदृशीनां महापुष्करिणीनाम् ? दधिमुखाभिधानमहाधराधरेन्द्रषोडशकपरिक्षेपणीनां दधिमुखाभिधाना:-दधिमुखसंज्ञकाः, ये महाधराधरेन्द्राः-महान्तः पर्वतेन्द्राः, तेषां यत् षोडशकं-षोडशावयवकः सङ्घः, तस्य परिक्षेपणीनां परिवेष्टिनीनाम् , पुनः जम्बूद्वीपप्रमाणपरिमण्डलाकृतीनां जम्बूद्वीपस्य यत् प्रमाणम्
आयामविष्कम्भयोर्लक्षयोजनरूपम् , तत्तुल्यप्रमाणा, परिमण्डलाकृतिः-वर्तुला आकृतिर्यासां तादृशीनाम् , पुनः पुण्ड्रेचरसशिशिरसुरभिखच्छवासलिलकल्लोलास्फालितविशालमणिशिलासोपानपङित्रितयरमणीयानां पुण्डेक्षःइक्षुविशेषः, तस्य रस इव शिशिरं - शीतलम् , सुरभि-सुगन्धि, स्वच्छं-निर्मलम् , खादु-रसनासुखकरं च, यत् सलिल-अलम् , तस्य कलोल:-महातरजः, भास्फालितम्-आइतम्, यत् विशालानां मणिशिलासोपानानां-मणिरूपपाषाणनिर्मितानाम, सोपानानाम्-आरोहणानाम् , पश्चित्रितयम् , तेन रमणीयानां-मनोहारिणीनाम्, [3] .. च पुनः, तत्र तस्मिन् , द्वीपे नन्दीश्वरद्वीपे, मर्त्यलोकस्य मर्सभुवनस्य, दीपभूता प्रकाशकतया दीपखरूपा, यतः
मणिमयमहाप्रासादशतशालिनी मणिमयानां- रत्ननिर्मितानाम् , महतां प्रासादानां-राजमन्दिराणाम् , शतेन, शालते. शोभते या तादृशी, पुनः विततकाञ्चनशिलाशालवलया विततं-विस्तृतम् , काचनशिलानां-सुवर्णशिलानाम् , शाल
Loading... Page Navigation 1 ... 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196