SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ तिलकमलरी। प्राकारं शावतारं नाम सिद्धायतनमगमत् [ड], प्रविशन्नेव च तस्य द्वारदेशे झटिति दत्तदर्शनम्, अखिलविष्टपत्रयाधिपतिना ज्वलितज्वलनच्छटाजटालकुलिशकोटिकुट्टितकुलाचलेन भुजबलविनिर्जितबलामुखर्षियासुरचक्रेण भगवता स्वयं शक्रेण साकेतपुरनिवेशकाल एव कृतप्रतिष्ठस्य भगवतो युगादिजिनस्य कृत्वा प्रणाममंभिमुखमापसन्तम् [6], अल्पावशेषदेवायुषम् , आसन्नसमुपस्थितविनाशतया समुपजातद्वादशारुणोदयमित्र प्रास्तम्बमस्तशिखरपर्यस्तसूर्यमिव दिवसमुपरिसन्नद्धसजलमेघदुर्दिनमिव ग्रीष्मदावानलमिन्दुमण्डलाभिमुखीभूतसँहिकेयमिव पार्वणचन्द्रिकापटलम् [ग], उल्लिखितशातकुम्भस्तम्भावदातदेहम् [त], उचित्तप्रमाणशालिनामतिभास्वरतया तडिद्दण्डैरिव निर्मितानां पुष्परागपरमाणुमृत्तिकाभिरिव दत्तोपचयानामातपेनेव कल्पित तोरणानि-बहिराणि, प्रकाराः-दुर्गभूमयश्च यस्य तादृशम् , शक्रावतारं शक्रस्य अवतारः-खर्गादवतरणं यत्रेत्यर्थः, तन्नामकम् , सिद्धायतनं सिद्धमन्दिरम् , सिद्धिं गतस्य जिनस्य मन्दिरमित्यर्थः, अगमत् गतवान् [] च पुनः, तस्य द्वारदेशे अन्तःप्रवेशप्रदेशे, प्रविशन्नेव प्रवेशं कुर्वन्नेव, झटिति शीघ्रम् , तत्क्षण एवेत्यर्थः, दलदर्शनं दत्तं दर्शनं येन तादृशम् , दृष्टिगोचरतां गतमित्यर्थः, एक वैमानिकं विमाने वसति यः स वैमानिको देवः, तम्, अपश्यत् दृष्टवानिति दूरतरेणान्वेति । कीदृशं तम् ? भगवतः अनन्तज्ञानादिसम्पत्तिशालिनः, युगादिजिनस्य युमस्मादिभूतो यो जिनः, आदिनाथः, तस्य, वृषभदेवस्येत्यर्थः, प्रणामम् अभिवादनम् , कृत्वा, अभिमुखं सम्मुखम् , आपतत्वम् भागच्छन्तम् । कीदृशस्य तस्य भगवतः ? अखिलविष्टपत्रयाधिपतिना समग्रभुवनत्रयाधिनायकेन, पुनः ज्वलितज्वल ज्छटाजटालकुलिशकोटिकुट्टितकुलाचलेन ज्वलितज्वलनस्येव-दीप्तपावकस्येव, या छटा-दीप्तिः, तया जटालस्यमासस्य, कुलिशस्य-वज्रस्य, "हादिनी वज्रमस्त्री स्यात् कुलिशं भिटुरं पविः” इत्यमरः, कोट्या-अग्रभागेन, कुहिताः-खण्डिताः, कुलाबलाः-“महेन्द्रो मलयः सह्यः शुक्तिमानृक्षपर्वतः । विन्ध्यश्च पारियात्रश्च सप्तैते कुलपर्वताः" ॥ इत्यभियुक्तोतकुलपर्वता येन तादृशेन, पुनः भुजनिर्जितबलप्रमुखदर्पितासुरचक्रेण भुजबलेन-बाहुविक्रमेण, निर्जितं-पराजितम् , बलप्रमुखानाबलप्रभृतीनाम् , दर्पितानां-गर्वितानाम् , असुराणां-दानवानाम् , चक्र-समूहो येन तादृशेन, भगवता परमैश्वर्मशालिना, शक्रेण इन्द्रेण, साकेतपुरनिवेशकाल एव अयोध्यानगरनिर्माणसमय एव, स्वयं खेनैव, कृतप्रतिष्ठस्य तत्र प्रतिष्ठापितस्य [6] | पुनः कीदृशम् ? अल्पावशेषदेवायुषम् अल्प-किञ्चिदेव, अवशेषम्-अवशिष्टम् , देवायु:-दैविकलीवनकालो यस्य तादृशम् , अत एव आसन्नसमुपस्थितविनाशतया आसन-निकटं यथा स्यात्तथा, समुपस्थितः-सम्यगुपमतः, विनाशः-दिव्यदेहत्यागो यस्य तादृशतया, अत्यासन्नमृत्युतयेत्यर्थः, समुपजातद्वादशारुणोदयं समुफ्जातः-सम्पजातः, -दादशसंख्यकानाम. अरुणानां-रक्तवर्णबिम्बमण्डलाधिष्ठितसूर्याणाम्, उदयःस्तम्ब प्रलयकालिकं ब्रह्माण्डमिवेत्युत्प्रेक्षा । पुनः अस्तशिखरपर्यस्तसूर्यम् अस्तशिखरपर्यस्तः-अस्ताचलशिखरापतितः, तदारूढ इत्यर्थः, सूर्यो यस्मिन् तादृशम् , दिवसमिव सायङ्कालिकं दिनमिवेत्युत्प्रेक्षा । पुनः उपरिसमसजलमेघदुर्दिन ग्रीष्मदापानलमिव उपरि-गगनमण्डले, सन्नद्धैः-विस्तीर्णैः, सजलमेधैः-जलपूर्णमेधैः, दुर्दिनं-तिरोहितम्, प्रीष्मकालिक वाभामिभिवेत्युत्प्रेक्षा । पुनः इन्दुमण्डलाभिमुखीभूतसँहिकेयम् इन्दुमण्डलाभिमुखीभूतः-चन्द्रमण्डलस्पर्शोन्मुखीभूतः, सेहिकेयः-सिंहिकासुतः, राहुरिति यावत् , यस्य तादृशम् , राहुप्रसनकालिकमित्यर्थः, पार्वणचन्द्रिकासमिव पार्वर्षपूर्णिमासम्बन्धि, चन्द्रिकापटलं-चन्द्रज्योत्स्नाकलापमिवेत्युत्प्रेक्षा [M] | पुनः उल्लिखितलामकुमावदारहम् अलिखितस्य-सद्यः शाणसंघृष्टस्य, शातकुम्भस्य-सुवर्णस्य, यः स्तम्भः-स्थूगा, तद्वत् अवद्रात: उचा , देहः-प्राधि बल सारसम् [त] । पुनः उचितप्रमाणशालिनाम् उचितं-लक्षणशास्त्रोक्कदिशा योग्यं यत्, प्रमाण-शरीरावयवपरिमाणम्, तच्छानिनाम् , अतिभाखरतया अतिदीप्तिमत्तया, तडिहण्डैः सौदामिनीशाकामिः, निर्मितम्नां रवितानामिवेत्युत्प्रेक्षा । पुनः पुष्परागपरमाणुमृत्तिकाभिः पुष्पस्येव, राग:-रक्तवर्णो यस्य स पुष्परागः, अम्बत संशको मनिविशेषः, तस रेणव एव, मृत्तिकाः-मृत्तिकारेणवः, ताधिः, दसोपचयानापिय दतः-कुतः, उपचयो ऋदियेको ताशामाभिवेत्युत्प्रेक्षा । पुनः आतपेन सूर्यप्रभया, कल्पितत्वचानिय कल्पिता-निर्मिता, त्वक्-अर्क येषां ताहचानानियेत
SR No.008455
Book TitleTilakamanjiri Part 1
Original Sutra AuthorN/A
AuthorDhanpal Mahakavi, Shantyasuri, Lavanyasuri
PublisherVijaylavanyasurishwar Gyanmandir Botad
Publication Year
Total Pages196
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy