Book Title: Tilakamanjiri Part 1
Author(s): Dhanpal Mahakavi, Shantyasuri, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad
View full book text ________________
टिप्पनक-परीणविकृतिसंचलिता टितस्थूलबाहुशिखरम् [म], बामेन सविलासभुजगतागतद्राषितया तत्क्षणोदितेन्दुलेखाकारया नखमणिप्रभयां विराजितेन दक्षिणेन चादिदेवप्रणामसमयसस्तस्य कुसुमापीउस्य निबिडनाय तिर्यगुनमितेन पाणिना बन्धुजीवकचापधारिणः प्रारब्धपृष्टतूणीरशराकर्षणस्य कुसुमधनुषः स्थानकमङ्गीकुर्वाणम् [य], अभिनवजपाकुसुमकान्तिहारिणो हारनायकमणेरुन्मुखीभिर्मयूखलेखाभिस्तत्कालसंगलितमपरागमपनेतुमारोपिताभिः शिखिशिखाघलीभिरिव कपिशिताग्निशौचसियोत्तरासङ्गम् [२], अन्तकालनिद्रोदयादीपग्निमिषितस्य दूरविस्तारिणो भयनयुगलस्योन्मेषलीलासु विसर्पता क्षीरधवलेन प्रभाप्रवाहेण मथनारम्भरभसपीतमेकहेलया सकलमिव क्षीरसागरमुद्दिन्तम् [ल], आयतरक्तनालेन सततविकासिना नाकमन्दाकिनीनीलोत्पलेन सहस्रलोचनात् प्रसाद
टिप्पनकम्-द्राघितया दीर्घाकृतथा [य]। संगलितं -न मिलितम् , अपरागं मालिन्यम् [२]।
पुनः कीदृशम् ? कुसुमधनुषः कुसुममेव धनुर्यस्य तादृशस्य, कामदेवस्येत्यर्थः, स्थानकं स्थानम् , तदीयशोभामित्यर्थः, अङ्गीकुर्वाणं स्वीकुर्वाणम् , धारयन्तमित्यर्थः, कीदृशस्य तस्य ? बन्धूजीवकचापधारिणः बन्धूजीवकसंज्ञकपुष्पविशेषरूपधनुर्धारिणः, पुनः प्रारब्धपृष्ठतूणीरशराकर्षणस्य पृष्ठे-पृष्ठभागे, लम्बमानं यत् तूणीरं-बाणाधारपात्रम्, ततः शराकषण बाणाकर्षणम् , प्रारब्ध-प्रवर्तितं येन तादृशस्य, केन वस्तुना तदीयशोभानुकरणम् ? सविलासभुजगलागतद्राघितया सबिलास-विलाससहितं यथा स्यात् तथा, भुजगतागताभ्या-बाहृत्क्षेपणापक्षेपणाभ्याम् ,द्राघितया-दीघतामापादिततया. तत्क्षणो. वितेन्दुलेखाकारया तत्क्षणे-तस्मिन्नेव क्षणे, उदिता-प्राप्तोदया, या इन्दुलेखा-रेखाकारचन्द्रः, तत्सदृश्या, नखमणिप्रभया नखरूपमणिदीया, विराजितेन वामेन, आदिदेषप्रणामसमयस्रस्तस्य आदिनाथनमस्कारकाले मस्तकस्खलितस्य, कुसुमापीडस्य पुष्पशिरोमाल्यस्य, “शिखाखापीडशेखरौ" इत्यमरः, निबिडनाय नियन्त्रणाय, तिर्यक् कुटिलं यथा स्यात् तथा, उन्नमितेन उद्यतेन; दक्षिणेन च पाणिना हस्तेन । कामस्य वामहस्ते यः कुसुमचापस्तत्स्थानीया तस्य वामहस्ते मखप्रभा, यच्च दक्षिणहस्तेन तूणीरतः शराकर्षणं तत्स्थानीयं तस्य दक्षिणहस्तेन कुसुममाख्याकर्षणमित्यूहनीयम् [य]। पुमः कीदृशम् ? उन्मुखीभिः ऊर्ध्वमुखीभिः, मयूखलेखाभिः रश्मिपतिभिः, कपिशिताग्निशौचसिचयोत्सरासङ्गं कपिशितः-कपिवत् कृष्णपीतवर्णमापादितः, अग्निशौचः-अग्निना प्रक्षालनीयो यः, सिचयः-पटः, स एवोत्तरासङ्गः-उत्तरीयवस्त्र यस्य तादृशम् , "द्वौ प्रावारोत्तरासो” इत्यमरः, कस्य ताभिः ? हारनायकमणेः हारे, नायकस्य-प्रधानस्य, मणेः, कीदृशस्य तस्य ? अभिनवजपाकुसुमकान्तिहारिणः अभिनवानि-तत्क्षणविकसितानि, यानि जपाकुसुमानि-जपासंज्ञकरचपुष्पाणि, तेषां कान्तिहारिणः-कान्तिहरणशीलस्य, काभिरिव ताभिः? तत्कालसंगलितं तत्समयेऽमिलितम् , 'तत्कालसंकलितम्' इतिपाठे तत्क्षणप्राप्तम् , अपरागं रक्तताविरुद्धं श्यामलत्वम् , अपनेतुं परिहर्तुम् , आरोपिताभिः स्थापिताभिः, शिखिशिखावलीभिरिव शिखिनः-बद्धेः, या शिखा-ज्वाला तस्या आवलीभिः-श्रेणीभिरिवेत्युत्प्रेक्षा [र] | पुन
पुनः कीदृशम् ? अन्तकालनिद्रोदयात् अन्तकाले-दिव्यदेहावसानसमये, निद्रोदयात्-देवानामपि किञ्चिन्निद्रोद्भवात् , ईषन्निमिषितस्य किञ्चिनिमीलितस्य, दूरविस्तारिणः अतिदीर्घस्य, नयनयुगलस्य, उन्मेषलीलासु उन्मीलनक्रीडामु, विसर्पता परितः प्रसरता, क्षीरधवलेन दुग्धवत् स्फीतेन, प्रभाप्रवाहेण प्रभानिझरेण, ज्ञापकेन, मथनारम्भरभसपीतं मथनारम्भेक्षीरसागरविलोडनारम्भे, रभसेन-त्वरया, मथनारम्भरसपीतम्' इति पाठे तु रसेन-तृष्णया, पीतं-पानकीकृतम् , सकलं समग्रम् , क्षीरसागरं दुग्धसिन्धुम् , एकहेलया एकेनैव क्लिासेन, युगपदेवेत्यर्थः, उद्गिरन्तमिघ उद्वमन्तमिवेत्युत्प्रेक्षा
ल] पुनः कीदृशम् ? नाकमन्दाकिनीनीलोत्पलेन खर्गङ्गासम्बन्धिनीलकमलेन, चुम्बितकश्रवणपाये चुम्बितसंस्पृष्टम् , एक-दक्षिणम् , श्रवणपार्श्व-श्रोत्रान्तिकप्रदेशो यस्य तादृशम् , कीदृशेन तेन ? आयतरक्कनालेन आयत-दीर्घम् , रक-रक्तवर्ण च, नाल-मृणालं यस्य तादृशेन, पुनः सततविकासिना सततम्-अहर्निशम् , चन्द्रोदयेऽपीत्यर्थः, विकासिनाविकसनशीलेन, केनेव ? सहस्रलोचनात सहस्रसंख्यकलोचनविशिष्टात् इन्द्रात् , तत्सकाशादित्यर्थः, प्रसादलब्धेन
Loading... Page Navigation 1 ... 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196