Book Title: Tilakamanjiri Part 1
Author(s): Dhanpal Mahakavi, Shantyasuri, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad

View full book text
Previous | Next

Page 139
________________ तिलकमञ्जरी । १०३ क्षमे तत्र निक्षिप्य निजराजसम्पदं समर्प्य प्रजाः प्रस्थितेन त्वयैव सहिता गमिष्यति पश्चिमे वयसि वनम् ; अस्माकमप्येतदर्थ एवायमारम्भः, अन्यथा गृहस्थकार्येषु कर्तव्येषु सर्वारम्भनिवृत्तानां को यतीनामधिकारः ' इत्युक्त्वा पुनरवादीत्- 'नरेन्द्र ! पुष्करद्वीपागतेन मयाऽपि जम्बूद्वीपवर्तिषु प्रधानतीर्थेषु सम्प्रति प्रयातव्यम्, अनुजानीहि माम्' इत्यभिधाय संवृतवल्कलांशुको जपञ्शनकैराकाशगमनदायिनीं विद्यामासनादुत्तस्थौ, अनूत्थितयोश्च तयोरादरकृतप्रणामयोः क्रमेण निक्षिप्य पक्षपातार्द्रतारकं चक्षुरीषदुत्क्षिप्त दक्षिणकरः स्फुटाक्षरोचारया गिरा दत्त्वाऽऽशिषमन्तरिक्षमुदपतत् [ अ ] । अन्तरितदर्शने च तस्मिन् रणरणकदूयमानः शून्य इव पार्थिवः स्थित्वा मुहूर्त हर्म्यशिखरादवततार । निर्वर्तितमाध्याह्निकविधिञ्च तत्कालकृतसन्निधीनां गुरूणां बान्धवानां बुद्धिसचिवानां च यथावृत्तं सर्वमेव मुनिवृत्तान्तमाख्यत्, देवताराधनविषये चापृच्छत् । उच्छिद्यमानभरतवंशदर्शननित्योद्विमैश्च तैरालोच्य कार्यगौरवमभ्यनुज्ञातः प्रमदवनमध्य एव सन्निधावाक्रोडपर्वतस्य अनुभवतु । ततः तदनन्तरम्, धृताधिज्यधनुषि घृतं स्वकरगृहीतम्, अधिज्यं - ज्यां मौनम्, अधिरूढम् आकृष्टमिति यावत्, धनुर्येन तादृशे भुवनभारधारणक्षमे राज्यभार ग्रहणसमर्थं तत्र तस्मिन् पुत्रे, निजराज्यसम्पदं स्वराज्यलक्ष्मीम्, निक्षिप्य निधाय, तदायत्तीकृत्येत्यर्थः । प्रजाः समर्प्य तदधीनयोगक्षेमाः कृत्वा, स्वस्थमनसा निश्चिन्तचित्तेन, पश्चिमे वयसि वार्धक्यावस्थायाम्, प्रस्थितेन वनं प्रव्रजितेन त्वया सहितैव वनं गमिष्यति, इयमिति शेषः । अस्माकमपि यतीनामपि एतदर्थं एव पुत्रोत्पादनेन गार्हस्थ्यावस्थां निस्तीर्य वानप्रस्थावस्थायां वनप्रस्थान सिद्ध्यर्थं एव, अयं प्रत्यक्षरूपः पुत्रवर वितरणात्मकः, आरम्भः प्रयासः, अन्यथा सर्वारम्भनिवृत्तानां वैराग्यवशेन बाह्यसकलकार्य व्यापारव्यावृत्तमनसाम, पतीनां मुनीनाम्, गृहस्थकार्येषु गृहस्थयोग्येषु, कर्तव्येषु कार्येषु, कोऽधिकारः ? न कोऽपीत्यर्थः । इति इत्थम्, उक्तत्वा वरदानवाक्यं कथयित्वा पुनः अधादीत् उक्तवान् । किमित्याह- नरेन्द्र !, पुष्करद्वीपात् पुष्कर नाम्नः “पढमो जंबूदीवो धाइयखण्डो य पुक्खरो तइयो । वारुणवरो चउत्थो खिरवरो पंचमो दीवो" ॥ इत्यभियुक्तोक्ततृतीयद्वीपात् आगतेन भवत्कल्याणार्थमत्रोपस्थितेन मयाऽपि, जम्बूद्वीपवर्तिषु जम्बूद्वीपस्थितेषु, प्रधानतीर्थेषु मुख्यपुण्यक्षेत्रेषु, संप्रति प्रयातव्यं प्रस्थातव्यम्, प्रस्थानं प्राप्तकालमित्यर्थः । माम् अनुजानीहि प्रस्थातुमनुमन्यस्व । इति इत्थम्, अभिधाय प्रस्थानमा वेद्य, संवृतवल्कलांशुकः आच्छादितो वल्कलांशुकः तरुत्वग्वस्त्रं येन तादृशः, वल्कलानृताङ्गः सन्नित्यर्थः, आकाशगमनदायिनीं गगनतलोत्पतन प्रयोजिकाम्, विद्यां देव्यधिष्टितं मन्त्रम्, शनकैः उपांशुखरेण, जपन् उचारयन्, आसनात्, उत्तस्थौ उत्थितवान् । च पुनः अनूत्थितयोः - अनु-पश्चाद् उत्थितयोः, आदरकृतप्रणामयोः श्रद्धाविहिताभिवादनयोः, तयोः दम्पत्योः क्रमेण प्रथमं पत्युरुपरि ततस्तद्भार्योपरीत्येवं क्रमेण, पक्षपातार्द्रतारकं पक्षपातेन-पक्ष्मनिमीलनेन, स्नेहेन था, आर्द्रा-सरसा, तारका - कनीनिका यस्य तादृशम्, चक्षुः, निक्षिप्य निधाय, निरीक्ष्येत्यर्थः । ईषदुत्क्षिप्तदक्षिणकरः किञ्चिदुन्नमितदक्षिणहस्तः, स्फुटाक्षरोच्चारया स्फुट: -व्यक्तः, अक्षराणाम्, उच्चारःउच्चारणं यस्यां तादृश्या, गिरा वाचा, आशिषं शुभाशंसनम्, दत्त्वा कृत्वा, अन्तरिक्षं गगनम्, उपतत् उत्पतित्तवान् [ अ ] । तस्मिन् मुनौ अन्तरितदर्शने अन्तरितं - व्यवहितम्, व्यवधानप्रतिबद्धमित्यर्थः, दर्शनमवलोकनं यस्य तादृशे सति, रणरणकदूयमानः रणरण केन तद्विरहव्याकुली भावेनोत्तप्यमानः सन् पार्थिवः राजा, शून्य इव मुग्ध इव, मुहूर्त क्षणम्, स्थित्वा, हर्म्यशिखरात् प्रासादशिरोगृहात् अवततार अधस्तादाजगाम । च पुनः निर्वर्तितमाध्याह्निकविधिः निर्वर्तितः - सम्पादितः, माध्याहिक: - मध्याह्नकालिकः, विधिः - अनुष्ठानं येन तादृशः, तत्कालकृतसन्निधीनां तत्क्षण सन्निहितानाम्, गुरूणां पूज्यानाम्, बान्धवानां बन्धुजनानाम्, बुद्धिसचिवानां बुद्धौ - विचारणायाम्, सचिवानांसहायानाम्, विचारकुशलानां मन्त्रिणामित्यर्थः यथावृत्तं यथाभूतम्, सर्वमेव समस्तमेव, मुनिवृत्तान्तं मुनिसमागमना• दिसमाचारम्, आस्यत् कथितवान् । देवताराधनविषये च अपृच्छत् अभ्यनुज्ञां पृष्टवान् । उच्छिद्यमानभरतवंश. दर्शननित्योद्विशैः उच्छियमानस्य- अवरुध्यमानपरम्पराकस्य भरतवंशस्य, दर्शनेन नित्यं सततमेव, - उद्विग्नैः विषण्णैः,

Loading...

Page Navigation
1 ... 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196