Book Title: Tilakamanjiri Part 1
Author(s): Dhanpal Mahakavi, Shantyasuri, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad
View full book text ________________
टिप्पनक-परागविवृतिसंवलिता वाक्यमन्यथा, किं पुनरशेषभुवनवन्दितशासनस्य महातपोनिधेः, करिष्यति केवलं विहाय अपामवलम्ब्य धैर्यमुन्मुच्य स्त्रीस्वभावसुलभमप्रागल्भ्यम् ; अस्या अपि बुध्यते स्वयं वास्मन्मुखेन वा सखीवचनद्वारेण वा विवक्षितं वक्तुम् , अभ्युपगमावेदनेन च भगवतः प्रमोदं जनयितुम् , आत्मनो निर्वहणानिर्वहणे च चिन्तयितुम् ; अथवा न किञ्चिदुपदिष्टेनानेन, सम्प्रति प्रस्थिता वनमियम् , गलायां च तत्रास्यामिह स्थितस्य मे निष्प्रत्यूहमुपजातं देवताराधनम्' इत्यभिदधानं च पार्थिवमधिकतरमवनतानना रचितभङ्गुरभ्रुकुटिभूषणेन सा साभ्यसूयेव चक्षुषा तिर्यगैक्षत [ झ] | मुनिरपि मनागुपजातहास:-'राजन् ! अतिमात्रमुत्सुकस्त्वमिदानीमेव वनमिमां नेतुमिच्छसि, विधेहि तावन्मत्रजपविधिम् , आराधितप्रसन्नया राजलक्ष्म्या वितीर्णमाप्नोतु पुत्रवरमियम्, आसादयतु तत्प्रभावेण भुवनत्रयख्यातमहसमात्मजम्, पश्यतु तदीयमानन्दितसकलसंसारं कुमारभावम् , अनुभवतु तद्वधूजनोपजनितानि चरणपरिचर्यासुखानि, ततो धृताधिज्यधनुषि भुवनभारधारण
टिप्पनकम्-अनूस्थितयोश्च पश्चादुत्थितयोः []
बाहुल्येन, अपरस्यापि अन्यस्यापि, मान्यजनस्य गुरुजनस्य, वाक्यम् आदेशपरामुक्तिम् , न अन्यथा करोति अतिकामति, अशेषभुवनवन्दितशासनस्य निखिलजगदाहताऽऽदेशस्य, महातपोनिधेः तपखिप्रवरस्य, पुनः किं कथैव केत्यर्थः, केवलं किन्तु, त्रपां लज्जां विहाय, धैर्य सहनशक्तिम् , अघलम्ब्य गृहीत्वा, स्त्रीखभावसुलभम् अबलाजनोचितम् , अप्रागल्भ्यं कातरत्वम् , उन्मुच्य त्यक्त्वा, करिष्यति भगवत आदेशं पालयिष्यति, स्वयं वा साक्षाद्वा, साक्षाप्रतिपादने लजा चेदत आह-अस्मन्मुखेन घा अस्मद्वारा वा, तथाऽपि सा तदवस्थेत्यत आह-सखीवचनद्वारेण वा खसखी द्वारीकृत्य वा, अस्या अपि मदिरावत्या अपि, विवक्षितं वक्तुमभिमतम् , वक्तुं भगवतः पुरस्तात् प्रकाशयितुम् , युज्यते योग्यम् , च पुनः, अभ्युपगमावेदनेन स्वस्वीकारविज्ञापनेन, भगवतः, प्रमोदम् आनन्दम् , जनयितुम् उत्पादयितुं युज्यते, च पुनः, आत्मनः खस्य, निर्चहणानिर्वहणे खनियमपालनापालने, तदशक्यता-शक्यते इत्यर्थः, चिन्तयितुं पर्यालोचयितुम् । अथवा उपदिष्टेन कर्तव्यत्वेनानुपदमादिष्टेन, अनेन कार्यकलापेन, न किञ्चित् किमपि न प्रयोजनम् । सम्प्रति इयं वनं प्रस्थिता, तत्र वने, अस्यां मदिराक्त्याम् , गतायां सत्याम् , इह अत्र, निकेतन इत्यर्थः, स्थितस्य, मे मम, च तु, निष्प्रत्यूह निर्विघ्नम् , देवताराधनम् , उपजातं निष्पन्नम् , भविष्यतीति शेषः । इति इत्थम् , अभिदधानं कथयन्तम् , पार्थिवं राजानम् , अधिकतरम् अत्यधिकं यथा स्यात्तथा, अवनताऽऽनना अधोमुखी, सा मदिरावती, साभ्यसूयेव अभ्यसूयया-आक्षेपेण, सहितेवेत्युत्प्रेक्षा, रचितभङ्गुरझुकुटिभूषणेन रचिता-सम्पादिता,
रा-भज्जनशीला, चञ्चलेत्यर्थः, भ्रुकुटिः-नेत्रोपरितनरोमावलीकौटिल्यमेव, भूषणं यस्य तादृशेन चक्षुषा, तिर्यक सकटाक्ष यथा स्यात्तथा, ऐक्षत अपश्यत् [ झ] । मनाक किञ्चित् , “किञ्चिदीषन्मनागल्पे" इत्यमरः, उपजातहासः उत्पन्नमन्दहास इत्यर्थः, मुनिरपि इत्युक्त्वा पुनरवादीत्, किमित्याह-राजन! भो नृपते !, अतिमात्रम् अत्यन्तम् , उत्सुका खेष्टसिद्ध्यर्थमुत्कण्ठितः, स्वम् , इदानीमेव अधुनैव, इमां खभार्याम् , वनं नेतुं प्रेषयितुम् , इच्छसि, प्रवर्तसे इत्यर्थः । तावत् इदानीम् , मन्त्रजपविधि देवताभिमुखीकार कमन्त्रजपनियमम् , कुरु अनुतिष्ठ । आराधितप्रसन्नतया मन्त्रजपाद्यनुष्ठानेन पूर्वमाराधितया पश्चात् प्रसन्या वरवितरणोन्मुखीभूतया, राजलक्ष्म्या तदात्मकदेव्या, वित्तीर्ण दत्त , पुत्रवरं पुत्रस्ते भूयादित्याशिषम् , इयं मदिरावती, आमोतु प्राप्नोतु । तत्प्रभावेण वरमाहात्म्येन, भुवनत्रयख्यातमहसं जगत्त्रयविश्रुत. तेजसम् , आत्मजं पुत्रम् , आसादयतु लभताम् । आनन्दितसकलसंसारम् आनन्दितः-चेष्टाचमत्कृतिभिराहादितः, सकल:-समग्रः, संसारः-लोको येन तादृशम् , तदीयं तत्पुत्रसम्बन्धिनम् , कुमारभावं पञ्चमाब्दपर्यन्तां “जातः कुं पृथिवीं पन्यां मारयेत् स कुमारकः' इत्युक्तरूपा कौमारावस्थाम् , पश्यतु तद्दर्शनकौतुकमनुभवतु । तद्वधूजनोपजनितानि तस्य-पुत्रस्य, यो वधूजनः-यो भार्याजनः, तेनोपजनितानि-सम्पादितानि, चरणपरिचर्यासुखानि खचरणसेवाजन्यानन्दान् ,
Loading... Page Navigation 1 ... 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196