Book Title: Tilakamanjiri Part 1
Author(s): Dhanpal Mahakavi, Shantyasuri, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad
View full book text ________________
तिलकमञ्जरी। चेतसा भक्तिमजनैकचिन्तामणिमिमाम् , अतिमहाप्रभावा ह्यसौ प्रयत्नवता पुरुषविशेषेण सततमाराध्यमाना नास्ति तत् फलं यन्न साधयति, फलाभिमुखीभूता च त्रिलोकीपतेः पुरन्दरस्यापि चेतो विधेयीकरोति, किमुतापरासां देवतानाम् । केवलं कर्तव्येषु दृढमप्रमादिना भवितव्यम् , आलोचितव्यं च सम्यक्प्रज्ञया प्रस्तावोचितमनुष्ठानम् , प्रज्ञोद्यमावरणिमन्थाविव हविर्भुजः पितरौ कार्यसिद्धेः, तौ हि पुरुषव्यापारानुगृहीती नास्ति तद् वस्तु यन्न साधयतः' [च] इत्यभिधाय कृतपावलोकनो विहितमन्त्रदेवतानुध्यानविधिविधाय नरपतेरात्मनश्च वपुषि रक्षामन्त्राक्षरमयं कवचमुपकर्णमूलमनुच्चकैरुच्चरिताक्षरपदस्ता विद्यां न्यवेदयत् । राजाऽपि सविनयाबद्धकरसम्पुटः श्रद्धावता हृदयेन परमनुगृहीतमात्मानं मन्यमानो विधानतस्ता जग्राह, संज्ञादिष्टपरिजनसम्पादितैश्च सामान्यमनुजेश्वरगृहदुर्लभैः पुष्पैः फलैः पत्रैरंशुकै रत्नाभरणैश्च भूरिभिः परमया भक्त्या रोमाञ्चिततनुर्मुनिमर्चयाञ्चकार [ छ ]। विरते च पूजाया राजनि पुनः स्वस्थानोपविष्टे प्रीतहृदयो मुनिः
अशून्यं पूर्ण कुरु। च पुनः, तस्य देवतार्चनस्य, अवसाने अन्ते, जप्यचरितसमाहितेन जप्यचरितेषु-जप्यस्य जपयोग्यस्य देवस्य चरितेषु, समाहितेन-तद्भावनैकाग्रतां गमितेन, चेतसा मनसा, भक्तिमजनैकचिन्तामणि भक्तिमन्तः-सेवाकारिणः श्रद्धालवो वा ये जनास्तेषां कृते, एकम्-अद्वितीयम् , चिन्तामणि-सद्यश्चिन्तिताखिलेष्टसाधकमणिविशेषरूपाम् , इमां मयोपदिश्यमानां विद्याम् , जप जापं कुरु, अतिमहाप्रभावा निरतिशयशक्तिशालिनी, असौ विद्या, प्रयत्नवता उद्यमवता, पुरुषविशेषेण भक्तिमता पुरुषेण, सन्ततं निर्विच्छेदम् , आराध्यमाना उपास्यमाना सती, तत् फलं नास्ति जगति न विद्यते, यद् न साधयति न साधयितुं शक्नोति । च पुनः, असौ फलाभिमुखीभूता फलप्रदानपरा सती, त्रिलोकीपतेः लोकत्रयेश्वरस्य, पुरन्दरस्यापि इन्द्रस्यापि, चेतः हृद्यम् , विधेयीकरोति वशीकरोति, किमुत का कथा, अपरासाम् अन्यासां देवतानाम् , केवलं किन्तु, कर्तव्येषु देवार्चनादिनियमपालनेषु, दृढम् अत्यन्तम् , अप्रमादिना अनवधानशून्येन, निरन्तरमवहितहृदयेनेति यावत् , भवितव्यं वर्तितव्यम् । च पुनः, सम्यक्प्रशया विवेकनुध्या, प्रस्तावोचितं प्रस्तावस्यअवसरस्य, उचित-योग्यम् , अवसरानुकूलम् , अनुष्ठान कार्यसम्पादनम्, आलोचितव्यं विवेचनीयम।। हविर्भुजः अग्नेः, अरणिमन्थाविव अरणिः-अग्निप्रादुर्भावककाष्ठविशेषः, मन्थः-तयोः काष्ठयोः संघर्षः, ताविव, प्रशोद्यमौ प्रज्ञा-विवेकबुद्धिः, उद्यमः-उद्योगः, तौ, कार्यसिद्धेः कार्यसाफल्यस्य, पितरौ जनको । हि यतः, तौ प्रज्ञोद्यमौ, पुरुषव्यापारानुगृहीतौ पुरुषस्य व्यापारेण-कार्यानुष्ठानेन, अनुगृहीती-सहकृतौ सन्तो, तद्वस्तु तादृशमिष्टवस्तु, नास्ति न वर्तते, यन्न साध. यतः न सम्पादयतः, न प्रापयत इति यावत् । इति इत्यम् ,अभिधाय उक्त्वा, कृतपावलोकनः कृतं पार्श्वयोरवलोकन जनान्तराभावपरीक्षणं येन तादृशः सन् , विहितमन्त्रदेवतानध्यानविधिः विहितः-कृतः. मन्त्रदेवतायाः-मन्त्रा देवतायाः, अनुध्यानस्य-स्मरणस्य, विधिः-मनस्समाधानात्मकव्यापारो येन तादृशः सन् मुनिः, नरपते राज्ञः, आत्मनश्च खस्य च, वए रे, रक्षामन्त्राक्षरमयं रक्षायाः-शरीररक्षणस्य, यानि मन्त्राक्षराणि तन्मयं कवच-वर्म, विधाय परिधाय, उपकर्णमूलं कर्णमूलसमीपे, अनुच्चकैः अतिमन्दवरेण, उच्चरिताक्षरपदः उच्चरितानि अक्षराणि पदानि च येन तादृशः सन् , ताम् अपराजितां विद्याम् , न्यवेदयत् उपदिष्टवान् । सविनयाबद्धकरसम्पुटः सविनय-विनयसहित यथा स्यात्तथा, आ-समन्तात् , बद्धः-निर्मितः, करयोः-हस्तयोः, संपुट:-संश्लेषणं येन तादृशः, कृताम्रलिरित्यर्थः, राजाऽपि मेघवाहनोऽपि, श्रद्धावता प्रीतिपूर्णेन, हृदयेन, आत्मानं खम् , परम् अत्यन्तम् , अनुगृहीतम् अनुकम्पितम् , मन्यमानः खीकुर्वाणः, विधानतः विधिपूर्वकम् , तां विद्याम् , जग्राह गृहीतवान् । च पुनः, परमया अत्यन्तया, भक्त्या प्रीत्या, रोमाञ्चिततनुः पुलकितशरीरः, राजा, संज्ञादिष्टपरिजनसम्पादितैः सम्यग् ज्ञायते यया सा संज्ञासङ्केतविशेषः, तया, आदिष्टाः-प्रवर्तिता ये, परिजना-खजनास्तैः, सम्पादितैः समानीयोपकल्पितैः, सामान्यमनुजेश्वरगृहदुर्लभैः सामान्यमनुजेश्वरगृहे-साधारणनृपमन्दिरे, दुष्प्रापैः, भूरिभिः बहुभिः, पुष्पैः मनोहरकुसुमैः, फलैः नैवेद्यभूतकदल्यादिफलैः, पत्रैः तत्स्थापनाय कदलीप्रभृतिदलैः, रत्नाभरणैः रत्नालङ्करणैः, मुनि विद्याधरमुनिम् , अर्चयाञ्चकार पूजयामास [छ ] 1 च पुनः, राजनि पूजाया विरते निवृत्ते, पुनः खस्थानोपविष्टे खस्थानस्थिते च सति, प्रीतहदय:
.
Loading... Page Navigation 1 ... 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196