Book Title: Tilakamanjiri Part 1
Author(s): Dhanpal Mahakavi, Shantyasuri, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad
View full book text ________________
तिलकमञ्जरी। पविष्टया दृष्टिपातपथावस्थितेन यदनारविन्दनिहितनिश्चलदृशा विश्रान्तमिथःसंकथेन वर्षधरवनिताप्रायेण परिजनेनोपास्यमानया सह तया प्रस्तुतालापः सहसैवान्तरिक्षण दक्षिणापथादापतन्तम् [अ], उद्योतितसमस्तान्तरिक्षम् [आ], आपीतसप्तार्णवजलस्य रत्नोद्गारमिव तीब्रोदानवेगनिरस्तमगस्त्यस्य, स्थूलकरनिःश्वासविप्रकीर्णमुत्तमाङ्गसिन्दूरनिकरमिव दक्षिणाशागजस्य, प्रचण्डपवनप्रेरितं रेणुपटलमिव सुवर्णद्वीपस्य, केरलीरक्षितशरणागतानङ्गवैलक्ष्यप्रतिनिवृत्तमीक्षणानलमिव विशालाक्षस्य, दिवापि दीप्यमानमीशानशिरःशशाङ्कप्रीत्या कैलासवासाय प्रचलितमौषधिवातमिव विन्ध्यस्य, कनकगिरिपर्यन्तचारिसूर्यतुरगानुसारेण नायनरश्मिनिवहमिव मन्दाकिनी प्रति प्रधावितमन्तकमहिषस्य, त्रिशङ्कसम्पर्कजाशौचशोधनाय शिखाजालमिव विजृम्भितमाग्नेयदेनिवासिहुतवहस्य, वैश्रवणरत्नकोशदर्शनकुतूहलादलकापुरीमुञ्चलितमन्तरात्मानमिव रोहणाचलस्य इ], तप्त
टिप्पनकम्- उदानः-ऊर्ध्ववातः। त्रिशङ्कः-चण्डालविशेषः [इ]।
निहिता-निवेशिता, निश्चला-स्थिरा, दृक्-दृष्टियन तादृशेन, पुनः विश्रान्तमिथःसंकथनेन विश्रान्ता-निवृत्ता, मिथ:परस्परं. सङ्कथा-सम्भाषणं यस्य तादृशेन. पुनः वर्षधरवनिताप्रायेण "ये स्वल्पसत्त्वाः प्रथममात्मीयाः स्त्रीखभाविनः। जात्या न दुष्टाः कार्येषु ते वै वर्षधराः स्मृताः" ॥ इत्युक्तलक्षणा अन्तःपुररक्षका वर्षधराः, तद्वनितानां-तनारीणाम, प्रायःप्राचुर्य यस्मिंस्तादृशेन, परिजनेन परिवारेण, उपास्यमानया सेव्यमानया, तया मदिरावत्या, सह प्रस्तुतालाप:प्रस्तुत:प्रारब्धः, आलापः-सम्भाषणं येन तादृशः सन् , विद्याधरमुनिमपश्यद्' इति दूरेणान्वयः, कीदृशम् ? सहसैव अकस्मादेव, अन्तरिक्षेण गगनद्वारा, दक्षिणापथात् दक्षिणस्या दिशो मार्गात् , आपतन्तम् अवतरन्तम् [अ] | पुनः उद्योतितसमस्तान्तरिक्षमार्गम् उदयोतितः-खतेजसा प्रकाशितः, समस्तः-समग्रः, अन्तरिक्षमार्ग:-आकाशमार्गो येन तादृशम् [आ]। पुनः आपीतसप्तार्णवजलस्य आ-समन्तात् ,पीतानि सप्तार्णवानां-सप्तसमुद्राणां जलानि येन ताशस्य, अगस्त्यस्य तत्संज्ञकमुनेः, तीवोदानवेगनिरस्तं तीव्रस्य-अत्यन्तोद्भुतस्य, उदान स्य-कण्ठदेशस्थवायोः, ऊर्ध्ववायोरित्यर्थः, वेगेन, निरस्तं-निष्काशितम् , रत्नोद्वारमिव निगीर्णरत्नोद्गिरणमिवेत्युत्प्रेक्षा । पुनः दक्षिणाशागजस्य दक्षिणदिग्गजस्य, स्थूलकरनिःश्वासविप्रकीर्ण स्थूलो यः कर:-शुण्डादण्डः, तस्य निःश्वासेन–नासिकावायुना, विप्रकी-विक्षिप्तम् , उत्तमाङ्गसिन्दूरनिकरमिव उत्तमाते-शिरसि,यः सिन्दूरनिकरः, तमिवेत्युत्प्रेक्षा।पुनः सुवर्णद्वीपस्य सुवर्णमयद्वीपस्य,प्रचण्डपवनेरितं प्रचण्डेन-उद्धतेन, पवनेन-वायुना, ईरित-प्रेरितम् , उद्भूतमित्यर्थः, रेणुपटलमिव धूलि पुञ्जमिवेत्युत्प्रेक्षा । पुनः विशालाक्षस्य शिवस्य, केरलीरक्षितशरणागतानङ्गवैलक्ष्यप्रतिनिवृत्तं केरलो नाम-"कोलिसर्पा महिषका दर्याश्चोलाः सकेरलाः । सर्वे ते क्षत्रियास्तात । धर्मस्तेषां निराकृतः” ॥ इति हरिवंशपुराणोक्तक्षत्रियविशेषः, तजातीया स्त्री केरली, तया रक्षितः पुनरुज्जीवितो यः, शरणागतः, अनङ्ग:-कामदेवः, तस्मात् , वैलक्ष्येण-स्वव्यापारवैफल्यजन्याश्चर्येण, प्रतिनिवृत्तं -प्रत्यावृत्तम् , ईक्षणानलमिव नेत्राग्निरूपमिवेत्युत्प्रेक्षा । पुनः विन्ध्यस्य विन्ध्याचलस्य, दिवाऽपि दिनेऽपि, दीप्यमानं भासमानम् , ईशानशिरःशशाङ्कप्रीत्या ईशानस्य-शिवस्य, शिरःशशाङ्कः-मौलिस्थितश्चन्द्रः, तत्प्रीत्या-तत्प्रेम्णा, चन्द्रस्यौषधिपतित्वात् , कैलासवासाय, प्रचलितौषधिवातमिव प्रचलिता-प्रस्थिता, या ओषधिः, तस्या वातमिव-पुञ्जमिवेत्युत्प्रेक्षा । पुनः अन्तकमहिषस्य अन्तकस्य-यमराजस्य, यो महिषस्तद्वाहनरूपः, तस्य, कनकगिरिपर्यन्तचारिसूर्यतुरगानुसारेण कनकगिरेः- सुमेरुपर्वतस्य, पर्यन्ते-उपरितनसीन्नि, संचरणशीलः यः सूर्यः, तस्य तुरगाः-रथसंबद्धा अश्वाः, तदनुसारेण-तदनुगमेन, मन्दाकिनी प्रति गङ्गां प्रति, प्रधावित प्रकर्षण शीघ्रप्रस्थितम् , नायनरश्मिनिवहमिव नायनाना-नयन सम्बन्धिनाम्, रश्मीना-किरणानाम् , निवहंपुजमिव, “श्राद्धदेवो वैवखतोऽन्तकः” इत्यमरः । पुनः आग्नेयदिनिवासिहुतवहस्य अभिर्देवता यस्याः सा आमेयी दिक्पूर्वदक्षिणदिमध्यभागः, तन्निवासिनो हुतवहस्य-अमेः, त्रिशनसम्पर्कजाशौचशोधनाय विशङ्कोः-आकाशलम्बितस्य चाण्डालविशेषस्य, यः सम्पर्कः-संसर्गः, तजं-तजन्यम् , यदशौचम्-अपवित्रत्वम् , तत्संशोधनाय तन्मार्जनाय, विजृम्भितं प्रज्वलितम् , शिखाजालमिव ज्वालापुञ्जमिवेत्युत्प्रेक्षा । पुनः रोहणाचलस्य रत्नगिरेः, वैश्रवणरत्नकोशदर्शन
Loading... Page Navigation 1 ... 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196