Book Title: Tilakamanjiri Part 1
Author(s): Dhanpal Mahakavi, Shantyasuri, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad
View full book text ________________
९२
टिप्पनक-परागविवृतिसंवलिता विशेषेणानुग्रहम् ; इदं राज्यम् , एषा मे पृथिवी, एतानि वसूनि, असौ हस्त्यश्वरथपदातिप्रायो बाह्यः परिच्छदः, इदं शरीरम् , एतद् गृहम् , गृह्यतां स्वार्थसिद्धये परार्थसम्पादनाय वा यदनोपयोगार्हम्, अर्हसि नश्चिरानिर्वापयितुमेतजन्मनः प्रभृत्यघटितानुरूपपात्रविषादविक्लवं हृदयम्' [क] । इति व्याहरन्तं च तं समुपजातहर्षो महर्षिरुवाच- 'महाभाग ! सर्वमनुरूपमस्य ते महिमातिशयतृणीकृतवारिराशेराशयस्य, केवलमभूमिर्मुनिजनो विभवानाम्, विषयोपभोगगृनवो हि धनान्युपाददते, मद्विधास्तु संन्यस्तसर्वारम्भाः समस्तसङ्गविरता निर्जनारण्यबद्धगृहबुद्धयो भैक्षमात्रभावितसन्तोषाः किं तैः करिष्यन्ति ?; ये च सर्वप्राणिसाधारणमाहारमपि शरीरवृत्तये गृह्णन्ति, शरीरमपि धर्मसाधनमिति धारयन्ति, धर्ममपि मुक्तिकारणमिति बहु मन्यन्ते, मुक्तिमपि निरुत्सुकेन चेतसाऽभिवाच्छन्ति, ते कथमसारसांसारिकसुखप्राप्त्यर्थमनेकानर्थहेतुमर्थं गृह्णन्ति ?, परार्थसम्पादनमपि धर्मोपदेशदानद्वारेण शास्त्रेषु तेषां समर्थितम् , नान्यथा, तदलमत्र निर्बन्धेन; कथय तावत् केयमुपहसितसुरलोकरामणीयका नगरी? कश्चास्यां महाभागस्त्वम् ? कतमं च महापुरुषवंशममरोद्यानवेणुमिव
ल्लाभाय अधिकतरायाः-अत्यधिकायाः, कल्याणसम्पदः-स्वशुभसम्पदः, लाभाय-प्राप्तये, भगवता, विशेषेण असाधारणरूपेण, वक्ष्यमाण प्रकारेणेत्यर्थः, क्रियमाणम्, इच्छामि अभिलषामि । कथम् ? इदं प्रत्यक्षरूपं राज्यम् । एषा अभिमुखवर्तिनी, मम मत्स्वामिकेत्यर्थः, पृथ्वी । एतानि वसूनि धनानि । असौ परोक्षवर्ती, हस्त्यश्वरथपदातिप्रायः हस्तिनः, अश्वाः, रथाः, पदातयः-पन्यां गन्तारो जनाः, प्रायः-प्रचुरा यस्मिन्नीदृशः, बायः परिच्छदः परिवारः । इदं शरीरं मामको देहः । एतद् भवदधिष्ठितशिखरम् , गृहं प्रासादः । अत्र एधु वस्तुषु मध्ये, यत् , उपयोगार्हम् उपयोगयोग्यं भवेत् तत् , स्वार्थसिद्धये स्वप्रयोजनसम्पादनाय, परार्थसम्पादनाय वा पर प्रयोजनसाधनाय वा, गृह्यतां वीक्रियताम् । जन्मनः प्रभृति अघटितानुरूपपात्रविषादविवम् अघटितम्-अप्राप्तम् , यदनुरूपम्-अनुकूलम, अभिमतमित्यर्थः,पात्रं त्वादृशं सद्गुणभाजनम् , तस्य-तत्प्रयुक्तेन, विषादेन-खेदेन, विक्लवं-विह्वलम्, नः अस्माकम् , एतत् , हृदयम् अन्तःकरणम् , चिरात् चिरकालपर्यन्तम् , निर्वापयितुं शमयितुम् , अर्हसि योग्योऽसि [क]। समुपजातहर्षः तदीयविनयपूर्णोक्तिप्राप्तप्रसादः सन् , महर्षिः असौ मुनिः, इति पूर्वप्रकारेण, व्याहरन्तं ब्रवन्तम्, तं राजानम . उवाच । महाभाग! मह तिशयतृणीकृतवारिराशेः महिमातिशयेन गाम्भीर्यातिशयेन, तृणीकृतः-तृणवत्तुच्छतामापादितः, वारिराशि:-समुद्रो येन तादृशस्य, अस्य, ते तव, आशयस्य अभिप्रायस्य, सर्वम्, अनुरूपम् अनुकूलमेव, भविष्यतीति शेषः, केवलं किन्तु, मुनिजनः, विभवानां धनानाम् , अभूमिः अनाश्रयः, अस्तीति शेषः 1 हि यतः, विषयोपभोगगृनवः विषयाणांकामिनी-काञ्चनादीनाम् , उपभोगे-तज्जन्यसुखानुभवे, गृध्रवः-लुब्धा जनाः, धनानि उपाददते गृह्णन्ति, मद्विधास्तु मादृशास्तु, सन्यस्तसारम्भाः परित्यक्तलौकिकसर्वव्यापाराः, समस्तसङ्गविरताः दारापत्यादिसकलसम्बन्धनिवृत्ताः, निर्जनारण्यबद्धगृहबुद्धयः निर्जने-जनसामान्यशून्ये, अरण्ये-वने, बद्धा-दृढीकृता, गृहबुद्धियस्तादृशाः, भैक्षमात्र. भावितसन्तोषाः भैक्षमात्रेण-केवलभिक्षया, भावितः-सम्पादितः, सन्तोषो यैस्तादृशाः, तैः राज्यादिभिः, किं करिष्यन्ति ? न किमपीत्यर्थः । च पुनः, शरीरवृत्तये स्वशरीरस्थितये, न तूपभोगाय, सर्वप्राणिसाधारणं प्राणिसामान्यापेक्षितम् , आहारमपि अन्नादिकमपि, गृहन्ति खादन्ति, शरीरमपि खशरीरमपि, धर्मसाधनं “शरीरमाद्यं खल धर्मसाधनम्" इति न्यायेन धर्मप्रयोजकम् , इति हेतोः, न तु विलासार्थम् , धारयन्ति रक्षन्ति, धर्ममपि मुक्तिकारणं नित्यनिरतिशयानन्दरूपमुक्तिप्रयोजकम् , इति हेतोः, न स्वैहिकफलाय, बहु सुष्छु, मन्यन्ते, मुक्तिमपि तदाख्यं सर्वोत्कृष्टपुरुषार्थमपि, निरुत्सुकेन औत्सुक्यंशून्येनेव, चेतसा अभिवाञ्छन्ति स्पृहयन्ति, ते मुनयः, कथं कस्माद्धेतोः, असारसांसारिक सुखप्राप्त्यर्थम् असार-तुच्छभूतम् , यत् सांसारिक-लौकिकम् , सुखं-भोगविलासादिकम् , तत्प्राप्त्यर्थम् , अनेकानर्थहेतुम् अनेकेषां-कामक्रोधादीनाम् , अनर्थानाम् , हेतु-जनकम् , अर्थ राज्यादिकम् , गृहन्ति ? न कथमपि गृहन्तीत्यर्थः । तेषां मुनिजनानाम , परार्थसम्पादनमपि परकीयप्रयोजननिष्पादनमपि, धर्मोपदेशदानद्वारेण धर्मोपदेशानुष्ठानद्वारैव, शास्त्रेषु समर्थितं निरूपितम् , अन्यथा धनदानद्वारा न, तत् तस्माद्धेतोः, अत्र राज्यादिग्रहणविषये, निर्बन्धेन आग्रहेण, अलं वृथा । कथय परिचायय, यत् , तावदिति वाक्यालङ्कारे, उपहसितसुरलोकरामणीयका
Loading... Page Navigation 1 ... 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196