Book Title: Tilakamanjiri Part 1
Author(s): Dhanpal Mahakavi, Shantyasuri, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad
View full book text ________________
९१
तिलकमञ्जरी। तरचाम्बरतलात् [अं] । उपरितनकुट्टिमन्यस्तचरणं च तमुपसृत्य सविनयमवनीपतिः प्रगुणीकृतार्घपात्रो विधाय विधिसम्पादितया सपर्यया सानन्दमानन्दपर्यश्रुलोचनः प्रणम्य स्वयं समुपनीते सुदूरदर्शितादरया मदिरावत्या निजोत्तरीयपल्लवेन प्रमृष्टरजसि न्यवेशयत् [अ] ।
___ कृतगृहागतमहर्षिसमुचितसमस्तोपचारश्च तं गुरुमिवाधिदैवतमिवोपास्य सुचिरमास्यनिहितनिश्चलचक्षुरवनितलोपविष्टः सप्रश्नयमुवाच-'भगवन् ! एष तावदभ्रङ्कषाप्रशिखरस्तुषारगिरिरिव गङ्गास्रोतसा गगनमण्डलावतीर्य मुनिगणमाननीयेन गुरुतां परामारोपितः प्रासादस्त्वया, तदनु सर्वतः कृतावलोकनेन स्वच्छशिशिरैः शान्त्युदकशीकरैरिव दृष्टिपातर्दूरीकृतो दुरितराशिरस्य समस्तस्यापि नगरीनिवासिनो मत्परिग्रहस्य, प्रणामसमये च मूर्धानमधिरोपितेन प्रकृतिपूतेन निजपादपांशुना सम्पादितमखिलतीर्थस्नानफलम् ; एवं च सामान्येन सर्वतः समुपजातमप्यसंजाततृप्तिरधिकतरकल्याणसम्पल्लाभाय भगवता क्रियमाणमिच्छाम्यात्मनो
सप्रश्वयं सविनयम् [क] |
उपरितनकुट्टिमन्यस्तचरणम् उपरितने-तत्प्रासादोपरिस्थे, कुट्टिमे-मणिबद्धभूमो, “कुट्टिमं तस्य बद्धभूः" इति कोशः, न्यस्तौ-धृतो, पादौ-चरणौ येन तादृशम् , तं मुनिम्, सविनयं विनयसहितं यथा स्यात्तथा, उपसृत्य निकटं गत्वा, प्रगुणीकृतार्धपात्रः प्रगुणीकृतम्-ऋजूकृतम्, पूजोपकरणपूर्णतया ऋजुरूपेण धृतमिति यावत् , अर्धपात्रं-दूर्वाक्षतादिपात्रं येन तादृशः सन् , “ऋजो त्वजिह्मप्रमुणौ” इत्यमरः, विधिसम्पादितया विधिविहितया, सपर्यया पूजया, “सपर्या र्हणाः समाः” इत्यमरः, सानन्दम् आनन्दान्वितम् , विधाय, आनन्दपर्यश्रुलोचनः आनन्देन हेतुना, पर्यश्रुणी-अश्रुपूर्णे, लोचने यस्य तादृशः सन् , प्रणम्य नमस्कृत्य, स्वयं खेनैव, समुपनीते समानीते, पुनः सुदूरदर्शितादरया सुदूरात्अतिदूरादेव, दर्शित आदरः सम्मानो यया तादृश्या, मदिरावत्या, निजोत्तरीयपल्लवेन निज-स्वकीयम् , यदुत्तरीयम्-ऊर्ध्ववस्त्रम्, तदेव कोमलत्वात् पल्लवः, तेन प्रमृष्टरजसि प्रमृष्टानि रजांसि धूलिकणा यस्मिंस्तादृशे, हेमविष्टरे सुवर्णासने, न्यवेशयत् उपावेशयत् [अ]
च पुनः, कृतगृहागतमहर्षिसमचितसमस्तोपचारः कृतः-सम्पादितः, गृहागतस्य महर्षेः. समुचितः-योग्यः. समस्तः, उपचारः-पादक्षालनादिरूपसत्कारो येन तादृशः सन., स राजा तं गुरुमिव गुरुवत , अधिदैवतमिव परमेश्वरवच्च, उपास्य सेवित्वा, सुचिरम् अतिदीर्घकालम् , आस्यनिहितनिश्चलचक्षुः आस्ये-मुखोपरि, निहिते-धृते, निश्चलचक्षुषी-निःस्पन्दनयने येन तादृशः सन् , अवनितलोपविष्टः पृथ्वीपृष्ठमासितः, सप्रश्रयं प्रीतिपुरस्सरम् , उवाच वक्तुमारेभे, “प्रणय प्रश्रयो समौ” इत्यमरः । किमुवाचेत्याह--भगवन् ! ऐश्वर्यशालिन् !, मुनिगणमाननीयेन मुनिवृन्दवन्दनीयेन त्वया, गगनमण्डलादवतीर्य आकाशमण्डलादधस्तादागत्य, गङ्गास्त्रोतसा गङ्गाप्रवाहेण, तुषारगिरिरिव हिमालय इव, तावत् प्रथमम् , तावदिति वाक्यालङ्कारे वा, अभ्रङ्कषानशिखरः अभ्रषाणि मेघसङ्घर्षाणि, अप्रशिखराणि-शिखराप्रस्थानानि, यद्वा अभ्रकषाप्राणि शिखराणि यस्य तादृशः, एष प्रासादः, परां निरतिशयां गुरुतां महत्ताम् , आरोपितः प्रापितः । तदनु तदनन्तरम् , सर्वतः कृतावलोकनेन समन्ततः कृतदर्शनेन, त्वयेति शेषः स्वच्छशिशिरैः विमलशीतलैः, शान्त्युदकशीकरिव शान्तिफलकजलकणैरिव, दृष्टिपातैः निजनयन निक्षेपैः, निजनयनाभ्यामवलोकनैरिति यावत् , समग्रस्यापि सर्वस्यापि, नगरीनिवासिनः एतन्नगरीवास्तव्यस्य, अस्य सनिकृष्टस्य, मत्परिग्रहस्य मत्परिजनस्य, दुरितराशिः इष्टसिद्धिप्रतिबन्धकप्रत्यवायपुजः, दूरीकृतः दूरमपसारितः । च पुनः, प्रणामसमये नमस्कारावसरे, मूर्धानमधिरोपितेन मस्तकधृतेन, प्रकृतिपूतेन खभावतो विशुद्धेन, निजपादपांशुना खचरणरेणुना, अखिलतीर्थस्नानफलं सर्वतीर्थाधिकरणकावगाहनफलम् , सम्पादित-निष्पादितम् , त्वयेति शेषः । एवं च अनेन प्रकारेण तु, सर्वतः सर्वथा, सामान्येन साधारणतया, समुपजातमपि सम्पनमपि, आत्मनः खस्य, अनुग्रहम् अभिमुखावतरणकृपाम्, असाततृप्तिः अनुत्पनसन्तोषः, अहमिति शेषः, अधिकतरकल्याणसम्प
Loading... Page Navigation 1 ... 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196