Book Title: Tilakamanjiri Part 1
Author(s): Dhanpal Mahakavi, Shantyasuri, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad
View full book text ________________
तिलकमञ्जरी ।
९५
सह्यतां गतम्; तथाहि—अशक्यप्रतीकारेण प्रतिक्षणमनेन जनितलीब्रहृदयव्यथावेगयोरेकशयनवर्तिनोरपि प्रवासगतयोरिवानवेक्षित परस्परयोरधिकदुःसहैः
श्वासदहनोष्मभिरर्धपथदग्धदीपानुसारिविलासवलभीशलभसङ्घाः
लघवोऽपि शतयामा इव प्रयान्ति नौ विभावर्यः, एवं च यत् समादिष्टं तदुदितम् [ग] । रुदितनिमित्तमध्यमुष्याः कथयामि — अद्य क्षपाचरमयामे क्षणमात्रलब्धक्षीणनिद्रोऽहमासादितावसरेण यामाङ्गरक्षेणेव समुपेत्य सत्वरमपत्यचिन्ताज्वरेण विहितसान्निध्यो बौद्ध इव सर्वतः शून्यदर्शी सन्तानसिद्ध्यर्थमात्मनस्तांस्तानुपायानितस्ततोऽन्वेषयन्नुषः कालकृत्यावेदनाय प्रविष्टेन बन्दिना मसृणमुपगीयमानमिदमपरव क्रमशृणवम्— "विपवि विरता विभावरी निरपायमुपास्स्व देवताः । उदयति भुवनोदयाय ते कुलमिव मण्डलमुष्णदीधितेः” ॥
बौद्ध इव शून्यदर्शी विचार्यमाणं न किञ्चिद् वस्तु अवयवावयविरूपमस्तीति पश्यति, सन्तानसिद्ध्यर्थमात्मनस्तांस्तानुपायानितस्ततोऽन्वेषयन् आत्मनः - जीवस्य, ज्ञानलक्षणप्रवाहसाधनोपायान् युक्तिकलापान् अन्वेषयतिभन्यन्न पुत्राभावात् सर्वं शून्यं पश्यति, आत्मनः स्वस्य अपत्यसन्ततेः उपायान्- हेतून्, अन्वेषयति [ घ ] | प्रतीक्ष्य:
तसु अनपत्यतादुःखं तु, दैवात् दुर्भाग्यवशात्, असह्यतां सोढुमशक्यताम्, गतं प्राप्तम् । तदेव दर्शयति तथाहि । अशक्यप्रतीकारेण अशक्यः - स्वकृत्यसाध्यः, प्रतीकारः - निवृत्त्युपायो यस्य तादृशेन, अनेन अनपत्यतादुःखेन, प्रतिक्षणं प्रत्येकक्षणम्, जनिततीव्र हृदयव्यथावेगयोः जनितः, तीत्रः - निरतिशयः, हृदयव्यथायाः - अन्तस्तापस्य, वेगः - प्रादुर्भावो ययोस्तादृशयोः, नौ आवयोः, एकशयनघर्तिनोरपि एकशय्याशयानयोरपि, प्रवासगतयोरिव देशान्तरं गतयोरिव, अनवेक्षितपरस्परयोः अन्योऽन्यदर्शन सौभाग्यशून्ययोः । अधिक दुस्स हैः श्वासदहनोष्मभिः श्वासाभितापैः, अर्धपथदग्धदीपानुसारिविलासवलभीशलभसङ्घाः अर्धपथे - दीपागमनमार्गार्ध एव, दग्धः - भस्मीकृतः, दीपानुसारी-दीपानुधावी, विलासवलभीशलभानां-विलासभवनभित्तिमस्तकस्थवककाष्ठाधिष्ठितपतङ्गानाम्, सङ्घो यासु तादृश्यः, प्रलघवोऽपि अत्यल्पा अपि, विभावर्यः रात्रयः, शतयामा इव शतं यामाः - प्रहरा यासां तादृश्य इव प्रयान्ति व्यतियन्ति, विलम्बेन व्यतियन्तीति भावः । एवं च अनेन प्रकारेण च यत् समादिष्टं यद् वक्तुमाशप्तम्, तद्, उदितम् उक्तम् [ग] 1
www
अमुष्याः मदिरावत्याः खपन्याः, रुदितनिमित्तमपि रोदनकारणमपि कथयामि निवेदयामि । अद्य अस्मिन् दिने, क्षपावरमयामे क्षपायाः - रात्रेः, चरमे - अन्तिमे यामे - प्रहरे, “द्वौ याम-प्रहरौ समौ" इत्यमरः क्षणमात्रलब्धक्षीणनिद्रः क्षणमात्रं - किश्चित्कालमात्रम्, लब्धा-प्राप्ता, क्षीणा शाश्वतिकचिन्ताकृशा निद्रा येन तादृशः, क्षपापदादि-निद्रापदान्तैकसमासपाठकल्पे तु क्षपाचरमयामे ईक्षणमात्रेण-नयनमात्रेण, न त्वन्तःकरणेन, चिन्तात्मकवृत्तियोगेन तस्य तदानीमपि जागृतत्वादिति भावः, लब्धा निद्रा येन तादृशः, स्वप्नावस्थ इत्यर्थः, अहम्, आसादितावसरेण प्राप्तावसरेण, यामाङ्गरक्षेणेव यामे - एकैकप्रहरे, अनं- राज्ञः, शरीरं रक्षति यः स यामाङ्गरक्षः, तेनेवेत्युत्प्रेक्षा, अपत्यचिन्तासंज्वरेण सन्तानचिन्तासन्तापेन, “सन्तापः संज्वरः समौ” इत्यमरः, सत्वरं शीघ्रं समुपेत्य समुपागत्य, विहितसान्निध्यः विहितं - कृतम्, सान्निध्यं सामीप्यं यस्य तादृशः सन् बौद्ध इव बुद्धानुगामीव, सर्वतः परितः, शून्यदर्शी पुत्राभावेन सर्वं शून्य मित्र पश्यतीति तथाभूतः, पक्षे नीलादीनां ज्ञानाकारतयैव सिद्धया बाह्यवस्तूनामसत्त्वेन, शून्यं - बाह्यवस्तुशून्यं तत्तदाकारविज्ञानमयमेव, जगत् पश्यति यः स तथाभूतः, आत्मनः स्वस्य, सन्तानसिद्धयर्थं सन्ततेरुत्पत्त्यर्थम्, पक्षे आत्मनो जीवस्य, विज्ञानधारोपपत्त्यर्थम्, तांस्तान् नानाविधान् उपायान् सहोपलम्भनियमादियुक्तिसमूहम्, पक्षे कारणानि, अन्वेषयन् वितर्कयन्, उषःकालकृत्यावेदनाय प्राभातिककार्यक्रमोद्बोधनाय, प्रविष्टेन स्वशयनागारद्वारमागतेन, बन्दिना स्तुतिपाठकेन, उपगीयमानम् उप- समीपे, सुखरेण पठ्यमानम् इदम् अनुपदवक्ष्यमाणानुपूर्वीकम्, अपरर्वक्रं तत्संज्ञकच्छन्दो विशेषबद्धं पद्यम्, अशृणवं श्रुतवान् । नृप ! भो राजन्!, ते तव विपदिव विपत्तिरिव सुतसौभाग्यशून्यत्वापत्तिरिवेत्यर्थः, विभावरी रात्रिः, विरता व्यतीता, “ विभावरी-तमखिन्यौ रजनी यामिनी तमी" इत्यमरः, तव सन्तानाभावसमय व्यतीत इति यावत्, कुत इत्याह-यतः तव कुलमिव उष्णदीधितेः सूर्यस्य, मंण्डलं भुवनोदयाय जगत्प्रकाशनाय, पक्षे जगद्वर्धनाय,
Loading... Page Navigation 1 ... 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196