Book Title: Tilakamanjiri Part 1
Author(s): Dhanpal Mahakavi, Shantyasuri, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad
View full book text ________________
तिलकमञ्जरी ।
लालितापत्या [स], समस्तान्तः पुरशिरोरत्नभूता मदिरावती नाम देव्यभवत [ह], यस्याश्च पुरतो विशुद्धाचारायाः सुरापगेति लोके लब्धसम्भावना पावनतया न परभागं प्राप गङ्गा, प्रीतिप्रतिपक्षभूता सकललोकम्पूणदर्शनायास्तृणगणनायां रतिः, अधिकमलमात्मानं धारयन्ती शुचितया न कापि सरस्वती, मकरध्वज विनाशहेतुः सौभाग्यभङ्गिविचारे रेणुरचलकन्या, धनविसरकृतार्थीकृतप्रणयिसार्थाया गत्यभावेन गृहीतरत्नाकरवेला कलयापि न समाना मेदिनी, पर्यन्तज्वलितरत्नदीपमहार्हतल्पशायिन्या निशि तमसि पट्टमधिशयाना मलेशेनापि सदृशविभवा बभूव राज्यलक्ष्मीः [ क्ष ] |
टिप्पनकम् --- सुरापगेति मद्यनदीति, यद्वा मद्यपगामिनीति, परभागं शोभाम् । प्रीतिप्रतिपक्षभूता प्रीतिशत्रुभूता । अधिकमलं बहुतरदोषम्, अन्यत्र पद्माश्रित्य [ पद्ममाश्रित्य । रेणुः धूलिः, अन्यत्र गौरी । गत्यभावेन निर्वाहाभावेन गमनाभावेन, बेला - अङ्गुलिखण्डनं समुद्रपर्यन्तभूमिश्च । निशि तमसि रात्रावन्धकारे, पठ्ठे फलकम्, अन्यत्र निशितं तीक्ष्णम्, असिपट्टे खालताम् [ क्ष ] ।
`विरोधः, तदुद्धारे तु पत्या भर्त्रा उत्सङ्गेन लालितेति व्याख्येयम् [ स ] । पुनः समस्तान्तः पुरशिरोरत्नभूता सम्पूर्णराज्ञीमण्डलमौलिमणिः [ह] । च पुनः विशुद्धाचारायाः पवित्र चरित्रायाः यस्याः मदिरावत्या राज्ञ्याः, पुरतः अग्रे, गङ्गा तन्नाम्नी स्वर्णदी, पावनतया पवित्रताप्रयुक्तम्, परभागं गुणोत्कर्षम्, न प्राप प्राप्तवती, "परभागो गुणोत्कर्षः प्राग्भारोऽतिशयो भरः" इति वैजयन्ती, कुतः ? यतः सा सुरापगा सुरां मदिरां पिवन्तीति सुरापाः, तान् गच्छति अनुगच्छतीति तथा, मद्यपानुगामिनीत्यर्थः, यद्वा सुरायाः - मदिरायाः, आपगा नदीति सुरापगा, इति एवंस्वरूपेण, लोके जनतायाम्, लब्धसम्भावना सम्भाविता, वस्तुगत्या तु सुराणां देवानाम्, अपां समूहः- आपः, समुद्रः, तं गच्छतीति आपगा नदीति सुरापगा, देवनदीत्यर्थः, इति एवंरूपेण, लोके लब्धसम्भावना प्राप्तप्रतिष्ठेति बोध्यम्, “स्रवन्ती निम्नगाऽऽपगा” इत्यमरः । पुनः सकललोकम्पृणदर्शनायाः सकलान् लोकान् पृणाति सुखयतीति सकललोकम्पृणम्, तादृशं दर्शनं यस्यास्तादृश्याः, यस्या मदिरावत्याः पुरतः प्रीतिप्रतिपक्षभूता प्रीतेः- प्रेम्णः, प्रतिपक्षभूता-शत्रुभूता, प्रेमविघातिनीति यावत्, रतिः कामदेवपत्नी तृणगणनायां तृणसंख्यायाम्, तृणमिव तुच्छेत्यर्थः, वस्तुगत्या तु प्रीतिप्रतिपक्षभूता प्रीतिः - कामदेवभार्या, तस्माः प्रतिपक्षभूता - सपत्नीरूपेत्यर्थो बोध्यः । “प्रीतियोगान्तरे प्रेम्णि स्मरपत्नी- मुदोः स्त्रियाम्” इति मेदिनी । पुनः अधिकमलम् अधिको मलो यस्मिंस्तादृशम्, लज्जयाऽतिमलिनमित्यर्थः, आत्मानं "कलेवरे प्रयत्ने च स्वभावे परमात्मनि । स्वान्ते धृतौ मनीषायामात्मानं कवयो विदुः” । इति शाश्वतोक्तस्वरूपम् धारयन्ती, सरस्वती तन्नात्री वागधिष्ठात्री देवी, यस्या मदिरावत्याः पुरतः, न काऽपि गणनानर्हा, तुच्छेत्यर्थः, वस्तुगत्या तु अधिकमलम् कमले आत्मानं धारयन्ती निवसन्तीत्यर्थः । पुनः सौभाग्यभङ्गिविचारे सौन्दर्यविच्छित्तिविचारे सौन्दयोंत्कर्षविचारे वा, "भङ्गिस्तु व्याकृतिः खेदो निर्वेदो घटना घटा" इति वैजयन्ती, अचलकन्या पार्वती, यस्या मदिरावत्याः पुरतः, रेणुः धूलिः, तद्वत्तुच्छेत्यर्थः कुतः ? यतः 'सा मकरध्वजविनाशहेतुः मकरध्वजस्य - सौभाग्यसम्राजः कामदेवस्य विनाशे - भस्मसाद्भवने हेतुः । तपस्यतोऽपि शिवस्य हृदि पार्वतीपरिणयार्थ कामविकारमुद्भावयन् कामदेवः सपदि शिवेन खतृतीयनेत्रामिना भस्मसाद्भावीति पौराणिकमिति वृत्तमत्रानुसन्धेयम् । पुनः धनविसरकृतार्थीकृतप्रणयिसार्थायाः धनविसरेण-धनसमूहेन, विपुलधनेनेत्यर्थः, कृतार्थीकृतःसन्तोषितः, प्रणयिसार्थ :- स्नेहिवर्गो यया तादृश्याः यस्याः मदिरावत्याः पुरतः, गत्यभावेन खनिर्वाहाभावेन, अन्यत्र गमनाभावेन वा, गृहीतरत्नाकरवेला गृहीतः स्वीकृतः, रत्नाकरे--रत्नखनौ, वेला कालो यया तादृशी, रायाचनाय रत्नखनिं गतवतीत्यर्थः, मेदिनी पृथ्वी, कलया लेशेनापि न समाना न तत्तुलनार्हा, वस्तुगल्या तु गृहीतः - प्राप्तः, रत्नाकरवेला - समुद्रतटः स्वसीमारूपेण ययेत्यर्थः । पुनः पर्यन्तज्वलित्तरत्नदीपमहार्हतल्पशायिन्याः पर्यन्ते-पार्श्वे, ज्वलितः - दीप्तः, रत्नदीप:पर्यङ्कतम्भभूतरत्नरूपो दीपो यस्य तादृशे, यद्वा पर्यन्ते ज्वलन्तो रत्नदीपा रत्ननिर्मिता दीपा यत्र तादृशे महार्हतल्पे - बहुमूल्यकरत्नमयपर्यङ्करूपशय्यायाम्, शयितुं शीलं यस्यास्तादृश्याः यस्या मदिरावत्याः पुरतः, निशि रात्रौ तमसि अन्धकारे, पट्ट
Loading... Page Navigation 1 ... 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196