Book Title: Tilakamanjiri Part 1
Author(s): Dhanpal Mahakavi, Shantyasuri, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad
View full book text ________________
८२
टिप्पनक - परागविवृतिसंवलिता
सर्वदा हृदिस्थेन हारेणेवापरेण परमशुद्धिशालिना शीलेनालङ्कृता | ल ], शीलसहचारिणा रूपेण विनयवता यौवनेन सौभाग्यसङ्गिना लावण्येन मौनकलितेन कलाकौशलेन प्रशमभाजा प्रभुत्वेन निपुणसेवकैरिव गृहीत - निजनिजालङ्कारैर्गुणैः सततमुपासिता [व], भाग्यसंपत्तिरिव सौभाग्यस्य, पुण्यपरिणतिरिव लावण्यस्य, संकल्पसिद्धिरिव संकल्पयोनेः, सर्वकामावाप्तिरिव कमनीयतायाः, निःस्यन्दधारेव शृङ्गारसुधाभृङ्गारस्य [श ], रङ्गशाला रागशैलूषस्य, ज्येष्ठवर्णिका रूपजातरूपस्य, अम्भोजिनी विभ्रमभ्रमराणाम्, शरत्कालागतिः केलिकलहंसीनाम्, वशीकरणविद्या मदनमहावातिकस्य, रससिद्धिर्वैदग्ध्यधातुवादिकस्य [ष], परां कोटिमारूढा स्वामिभावस्य सर्वदासत्त्वे स्थिता, असत्यमुक्ता स्वप्नेऽप्यजातस्वैरिणीसङ्गा, निरपत्या सततमुत्सङ्गेन
टिप्पनकम् - शैलूषस्य-नटस्य, महावातिकः - मन्त्रवादी, धातुवादिकः- रसवादी [ष]। सर्वदासत्वे कृतावस्थाना, अनृतरहिता च, निरपत्या या अपत्यरहिता सा कथं लालितापत्या ? अन्यत्र लालिता पालिता, केन ? पत्या भर्त्रा [स] ।
पक्षे हृदयाश्रितेन, अत एव अपरेण द्वितीयेन, हारेणेव हाररूपेणेवेत्युत्प्रेक्षा, परं शुद्धिशालिना परम् - अत्यन्तं यथा स्यात्तथा, शुद्ध्या पाखण्डादिराहित्येन शालते - शोभते, यत्तादृशेन [ल]। पुनः कीदृशी ? शीलसहचारिणा निरुक्तशीलानुसारिणा, रूपेण आकृत्या, विनयवत्ता औद्धत्यशून्येन, यौवनेन यौवनवयसा, सौभाग्यसङ्गिना पतिप्रीत्यास्पदेन, लावण्येन सौन्दर्येण, मौनकलितेन मुनेर्भावो मौनम्, अप्रतिपादनम्, स्वकर्तृकप्रशंसनाभाव इति यावत्, तत्कलितेनतदन्वितेन, कलाकौशलेन कलासु - शिल्पकर्मसु नैपुण्येन प्रशमभाजा प्रशान्तिशोभितेन, प्रभुत्वेन ऐश्वर्येण एतावद्भिः निपुण सेवकैरिव निपुणैः- चतुरैः, सेवकैः - भृत्यैरिव, गृहीत निजनिजालङ्कारैः गृहीतः - धृतः, निजनिजालङ्कारः - शीला दिरूपस्वस्वोत्कर्षकगुणान्तरं पक्षे केयूराङ्गुलीयकादिभूषणं यैस्तादृशैः, गुणैः अनुपदोक्तरूपयौवन-लावण्य-कला कौशल- प्रभुस्वरूपैः, सततं सर्वदा उपासिता सेविता । अत्रापि तुल्ययोगितैवालङ्कारः [व] । पुनः कीदृशी ? सौभाग्यस्य सौन्दर्यस्य शोभनैश्वर्यस्य वा भाग्य सम्पत्तिरित्र भाग्यसमृद्धिरिवेत्युत्प्रेक्षा, समृद्धभाग्ययोगेनैव सौभाग्येनाश्रयतया तस्या लाभात् । पुनः लावण्यस्य कान्तेः पुण्यपरिणतिरिव पुष्यफलमिव, पुण्यबलेनैव लावण्येन तादृशाधारलाभात् । पुनः संकल्पयोनेः संकल्पः - इच्छा, योनिः - उत्पत्तिकारणं यस्य तस्य, कामदेवस्येत्यर्थः, संकल्पसिद्धिरिव इच्छापूर्तिरिव । पुनः कमनीयसायाः स्पृहणीयतायाः, सर्वकामाषाप्तिरिच सर्वाभीष्टसिद्धिरिवेत्युत्प्रेक्षा, तदाश्रयलाभेनैव तत्सकलेष्टनिष्पत्तेः । पुनः शृङ्गारसुधाभृङ्गारस्य शृङ्गाररस एव सुधा तस्या भृङ्गारः- सुवर्णमयजलपात्रम्, तस्य तत्सम्बन्धिनी, निःस्यन्दधारेव प्रस्रवणधारेवेत्युत्प्रेक्षा “भृङ्गारः कमकालुका” इत्यमरः [ रा ] | पुनः राग शैलूषस्य नेहरूपनर्तकस्य, रङ्गशाला नाट्यशालारूपा । पुनः रूपजातरूपस्य स्वरूपात्मक सुवर्णस्य तन्मयीत्यर्थः, ज्येष्ठवर्णिका श्रेष्ठलेखनी । पुनः विभ्रमभ्रमराणां विलासरूपभ्रमराणाम्, अम्भोजिनी कमलिनीरूपा, तदाधारत्वात् । पुनः केलिकलहंसीनां क्रीडारूपहंसी विशेषा-. णाम्, शरत्काला शरत्कालिकी, मनोहरेत्यर्थः, गतिः गमनरूपा, शरत्काला गतिः शरत्कालस्य आगमनरूपा वा । पुनः मदनमहावार्तिकस्य कामदेव रूपगरुडोक्तमहा वार्तिकरूपागम सम्बन्धिनी, तत्प्रतिपादितेत्यर्थः, 'मदनमहावातिकस्य' इति पाठे महावातिको मन्त्रवादीति बोध्यम् । वशीकरणविद्या सर्ववशीकारिणी शक्तिः । पुनः वैदग्ध्यधातुवादिकस्य वैदग्ध्यं - विज्ञत्वमेव, धातुः - शारीरिकरसः तद्वादिकस्य तद्वादिनः, रसवादिनो जनस्येत्यर्थः, रससिद्धिरिव रसनिष्पत्तिरिके त्युत्प्रेक्षा [ष] ] । पुनः कीदृशी ! स्वामिभावस्य स्वामित्वस्य परां निरतिशयाम्, कोटिम् उत्कर्षम्, आरूढा प्राप्ता, सर्वस्वामित्वात् । “कोटिः स्त्री धनुषोऽग्रेऽश्री संख्या भेद- प्रकर्षयोः " इति मेदिनी, तथापि सर्वदासत्वे सर्वेषां भृत्यभावे, स्थितेति विरोधः - तदुद्धारे तु सर्वदा सत्त्वे साधुभावे, सत्त्वगुणे वा पराक्रमे वा स्थितेत्यर्थः । पुनः असत्यमुक्ता असतीभिः- दुराचारिणीभिः, अमुक्ता- सहिताऽपि, स्वप्नेऽपि स्वप्नावस्थायामपि, अजातखैरिणीसङ्गा अजात:- अभूतः, खैर. णीभिः-स्वेच्छाचारिणीभिः, दुराचारिणीभिरिति यावत् सङ्गः - संसर्गे यस्यास्तादृशीति विरोधः, तदुद्धारे असत्येन अलीकेन, मुक्तावर्जिता । पुनः निरपत्या सन्तानशून्याऽपि सततम् उत्सङ्गेन कोडेन, लालितापत्या उपलालितसन्तानेति
7
7
Loading... Page Navigation 1 ... 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196