Book Title: Tilakamanjiri Part 1
Author(s): Dhanpal Mahakavi, Shantyasuri, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad

View full book text
Previous | Next

Page 115
________________ तिलकमञ्जरी। कर्मोदयक्षणनिरपेक्षाणि फलमुपनयन्ति, यतोऽस्य नूतनेऽपि वयसि महत्यप्यन्तःपूरे बहुनापि कालेन नैकोऽप्युदपादि तनयः [ ब] | क्रमादतिक्रामति च यौवने जरठतालिह्यमानवपुषस्तरोरिव त्रुटति कुसुमेषुरसे पल्लवस्येवाविर्भवति वैराग्ये विवेकबलपीडितासु मकरध्वजध्वजिनीष्विव वितीर्णधर्मद्वारासु निर्गच्छन्तीषु मनसः कामिनीसमागमवाञ्छास्वपत्यमुखदर्शनं प्रतिनिराशस्य, 'राजन्! अध्वरस्वाध्यायविधानादानृण्यं गतोऽसि नः, पितृणामपि गच्छ' इति याचितप्रसूतेरिव प्रादुर्भूतधर्मवासनया सन्निहितैर्देवर्षिभिः, 'वत्स! निवापदानैरिदानीमायुष्मता सम्भाविताः स्म प्रभूतकालम् , अग्रतस्तु का गतिरस्माकम् ?' इति मुहुर्मुहुरुच्यमानस्येव स्वप्रेषु पितृभिः, 'तात! पूर्वपुरुषैरपि तावकैरियन्तं मार्गमानीताहम् , त्वयाप्यतिवृद्धाया मार्गदर्शको मे निरूपणीयः' इति प्रार्थितस्येव पश्चालनयेक्ष्वाकुपार्थिवसन्तत्या, 'शठ ! सर्वः कृतार्थीकृतस्त्वया, मम पुनराश्रयमात्रमपि टिप्पनकम्-कुसुमेषु पुष्पेषु, रसे आर्द्रतायाम् , अन्यत्र कुसुमेपुरसे कामरागे, वैराग्ये रक्तस्वे विगतरागतायाम् । श्रुतिधर्मेण वेदधर्मेण [भ] । शाणि प्रारजन्मनि-पूर्वभवे, जनितानि-अनुष्ठितानि, यानि कर्माणि, तेषामुदयः-विपाकः, तस्य यत् क्षण-समयः, तन्निरपेक्षाणि-तदपेक्षारहितानि, समग्राण्यपि समस्तान्यपि, कारणानि, हि निश्चयेन न फलम् , उपनयन्ति प्रापयन्ति, अपि तु तदपेक्षाण्येव, तदेवोदाहरति कविः-यतः यस्माद्धेतोः, अस्य प्रकृतनृपतेः, नूतनेऽपि नवीनेऽपि, तनयोद्भावनक्षमेऽपि, वयसि, महत्यपि विपुलेऽपि, अन्तःपुरे राशीसमूहे, बहुनाऽपि दीर्घेणापि, कालेन, एकोऽपि, तनयः-पुत्रः, न उदपादि कमात् कालक्रमेण, न तु रोगादिना, यौवने, अतिक्रामति च क्षीयमाणे सति तु, जरठतालिह्यमानवपुषः जरठतया-वार्धक्येन, लिह्यमानम्-आस्वाद्यमानम् , व्याप्यमानमिति यावत् , वपुः-शरीरं यस्य तादृशस्य, अस्य प्रकृतनृपतेः, चेतसि मुर्मुर इव अग्निविशेष इव, मर्मदाही हृदयदाहकः, पक्षे काष्ठसारांशदाहकः, चिन्ताज्वरः चिन्तारूपः सन्तापः, प्रादुरभवत् आविर्बभूव, कस्येव कस्मिन् कीदृशे सति कीदृशस्य ? तरोरिव वृक्षस्येव, कुसुमेषुरसे कुसुमेषुः-कामदेवः, तद्रसे-तदावेशे, पक्षे कुसुमेषु पुष्पेषु, रसे निर्यासे, त्रुटति क्षयति सति, पुनः पल्लवस्येव नवपत्रस्येव, वैराग्ये विषयवैतृष्ण्ये, पक्षे विशिष्टरक्तवर्णे, आविर्भवति प्रकाशमाने सति, मकरध्वजध्वजिनीष्विव कामदेवसेनाविवेत्युत्प्रेक्षा, कामिनीसमागमवान्छासु अङ्गनालिङ्गनलालसासु, विवेकबलपीडितासु विवेकः-विषयवासनायां दुःखजनकत्वबुद्धिः, तद्रूपबलेन, पीडितासु-पराहतासु, अत एव वितीर्णधर्मद्वारासु समर्पितस्वाक्रान्तधर्मरूपपरलोकद्वारासु, मनसः मनोरूपशिबिरात , निर्गच्छन्तीषु पलायमानासु सतीषु, अपत्यमुखदर्शनं प्रति पुत्रमुखावलोकनविषये, निराशस्य आशाशून्यस्य । राजन् ! मेघवाहननृपते !, अध्वरस्वाध्यायविधानात् अध्वराणा-यज्ञानाम् , खाध्यायस्यवेदपारायणादितपसश्च, विधानात्-अनुष्ठानात्,नः अस्माकम्, आनृण्यम् ऋणशुद्धिम् गतोऽपि प्राप्तोऽपि.पितणामपि पिता पितामहादीनामपि, आनृण्यं पुत्रादिद्वारा श्राद्धतर्पणादिना, गच्छ प्राप्मुहि, इति इत्येवंरूपेण, प्रादुर्भूतधर्मवासनया प्रकटितधर्मवासनावशेन मनसा, सन्निकृष्टैः, देवर्षिभिः देवैर्ऋषिभिश्च, याचितप्रसूतेरिय प्रार्थितापत्यस्येवेत्युत्प्रेक्षा । वत्स ! पुत्र !, निवापदानः निवापाः- पित्रुद्देशेन पिण्डादित्यागाः, तद्रूपदानैः, आयुष्मता दीर्घायुषा त्वया, प्रभूतकालं दीर्घकालम् , सम्भाविताः स्म वयं सत्कृताः स्म, सन्तोषिताः स्म इति यावत् , अग्रतस्तु अग्रे तु, अस्माकम् , का गतिः ? का स्थितिः स्यादिति, वनेषु खनदशासु, पितृभिः पितापितामहादिभिः, उच्यमानस्येव कथ्यमानस्येवेत्युप्रेक्षा, "पितृदानं निवापः स्यात्" इत्यमरः । तात ! पितः !, तावकैः त्वद्वंशजैः, पूर्वपुरुषैरपि त्वत्पितापितामहादिभिरपि, इयन्तम् एतावन्तम् , मार्ग खानुसृतन्यायपद्धतिम् , आनीता आरोपिता अहमस्मि, अतिवृद्धायाः अतिप्राची. नाया मे, त्वयाऽपि, मार्गदेशकः न्यायमार्गारोहकः, निरूपणीयः निश्चेतव्यः, पुत्र उत्पादनीयो यो मे मार्ग दिशेदित्यर्थः, इति अनेन प्रकारेण, पश्चाल्लुग्नया वपर्यन्ताविच्छिन्नधारया, इक्ष्वाकुपार्थिवसन्तत्या इक्ष्वाकुनृपापत्यपरम्परया, प्रार्थितस्येव कृतप्रार्थनस्येवेत्युत्प्रेक्षा । पुनः लब्धप्रसरया लब्धावसरया, श्रिया राजलक्ष्म्या, शठ! धूर्त !, त्वया सर्वः, क्रतार्थीकृतः कृतः-निध्पादितः, अर्थः-प्रयोजनं यस्य स कृतार्थः, अकृतार्थः कृतार्थः कृत इति तथा, मम तु आश्रय

Loading...

Page Navigation
1 ... 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196