Book Title: Tilakamanjiri Part 1
Author(s): Dhanpal Mahakavi, Shantyasuri, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad

View full book text
Previous | Next

Page 113
________________ तिलकमञ्जरी। पौरलोकपरितोषहेतोश्च वसन्तादिषु सविशेषप्रवृत्तोत्सवा निर्गत्य नगरीमपश्यत् [त] | निसर्गत एवास्य पूर्वपार्थिवातिशायिनी प्रजासु पक्षपातपरवशा वृत्तिरासीत्, यतः स तथाप्रसक्तोऽपि विषयोपभोगसुखेषु, जानन्नपि जागरूकताममात्यानाम् , विद्वानप्युपादेयतां निजाज्ञाया?, प्रत्यहमावेद्यमानप्रजानुरागोऽपि प्रणिधिपुरुषैरादेशसम्पादनपटीयसि श्रद्धेयवचसि नेदीयस्यपि मौलभृत्यवर्गे तासां सुस्थासुस्थोपलम्भाय केनाप्यनुप-- लक्ष्यमाणविग्रहः कुसुमायुध इवायुधद्वितीयः स्वयमेव निर्गत्य निशामुखेषु प्रतिगृहं नगर्यां बभ्राम [2] । किंवदन्तीशुश्रूषया च तत्र तत्र स्थाने सन्निविष्टा विशिष्टजनगोष्ठीर्जगाहे [द] । प्रतिश्रयकुटीषु च दिगन्तरागतपथिकसततसंघाधास्वढौकत [ध] । राज्यव्यापारकथाप्रक्रमे च पौराणामाशयपरीक्षार्थमवनीपतेरमात्यस्य . तदधिकृतानां च यथासम्भवं परिकल्प्य दोषानुदकीर्तयत्, तैश्च प्रशान्तनिखिलोपद्रवतया सर्वदा सुखितैः स्वामिसचिवाध्यक्षमिथ्यापरिवादश्रवणबद्धामरैंरप्रत्यभिज्ञानदोषेण परुषाक्षरमधिक्षिप्यमाणः परां मुदमुवाह नि]। टिप्पनकम्-विग्रहः-शरीरम् [थ ] । किंवदन्ती-जनवार्ता [५] । च पुमंः, पौरलोकपरितोषहेतोः पुरवासिजमसन्तोषार्थम् , निर्गत्य खराजधानीतो निःसृत्य, वसन्तादिषु बसन्तोत्सवादिकालेछु, सविशेषप्रवृत्तोत्सवां सविशेष-सातिशयं यथा स्यात्तथा, प्रवृत्तः-प्रस्तुतः, उत्सवः-समारोहो यस्या तादृशी नगरी स्वराजधानीम् , अपश्यत् पश्यति स्म [त] । अस्य कविशुद्धिसनिकृष्टस्य प्रकृतन्नृपस्य, निसर्गत एव जासु प्रजाः प्रति, पक्षपातपरवशा पक्षपातस्थ-प्रजापक्षपातावलम्बनस्य, प्रजाजनप्रीतेरित्यर्थः, परवशापराधीना, पूर्वपार्थिवातिशायिनी पूर्वपार्थिवानतिशेते अभिभवति या सा, पूर्वनृपापेक्षयोत्कृष्टेत्यर्थः, वृत्तिः चित्तवृत्तिः, आसीत् । कुतः १ यतः यस्माद्धेतोः, स राजा, विषयोपभोगसुखेषु कामिमीसम्भोगरूपसुखेबु, तथा तेन प्रकारेणं, प्रसक्तोऽपि उक्तरूपेण व्यासक्तोऽपि, अमात्यानां-मत्रिणाम् , जागरूकताम् अवधानशीलताम् , जाननपि निश्चिन्वन्नपि, निजाज्ञायाः खशासनस्य, उपादेयतां ग्राह्यताम् , आदरणीयतामित्यर्थः, विद्वानपि जाननपि, प्रणिधिपुरुषैः गूढचरपुरुषैः, प्रत्यहं प्रतिदिनम् , आवेद्यमानप्रजानुरागोऽपि आ समन्ताद्बोध्यमानप्रजासमवेतप्रीतिकोऽपि, आदेशसम्पादनपटीयसि आज्ञापालननिपुणतमे, श्रद्धेयवचसि श्रद्धेयं-श्रद्धायोग्यम् , विश्वसनीयमिति यावत्, वचन-वाक्यं यस्य तादृशे, मौलभृत्यवर्गे मूलादागतो मौलः परम्पराऽऽगतः, अथवा मूलं वेदेति मौलः, मूलाभिज्ञः, तादृशे भृत्यवर्ग सेवकसमूहे, नेदीयसि अतिनिकटे, अपि सत्यपि, तासाम् अनुपदवर्णितानां प्रजानाम् , सुस्थासुस्थोपलम्भाय सुस्थासुखेन स्थितिः, असुस्था-दुःखेन स्थितिः, तयोः, उपलम्भाय-ज्ञानाय, केनापि जनेन अनुपलक्ष्यमाणविग्रहः प्रच्छमतया राजकीयत्वेनाप्रतीयमानशरीरः, कुसुमायुध इव कामदेव इव, आयुधद्वितीयः आयुध एव न त्वन्यजनो द्वितीयो यस्य तादृशः, एकाकीत्यर्थः, खयमेव न त्वन्यप्रेरणया, निर्गत्य खभवनान्निःसृत्य, निशामुखेषु प्रदोषेषु, नगर्याम् अयोध्यायाम्, वभ्राम भ्रमति स्म [थ] । च पुनः, किंवदन्तीशुश्रूषया किंवदन्त्याः-जनश्रुत्याः, शुश्रूषया-श्रोतुमिच्छया, सत्र तत्र स्थाने अनेकस्थाने, सन्निविष्टाः सम्यगुपविष्टाः, विशिष्टगोष्ठीः उत्कृष्ट जनसभाः, जगाहे प्रविशति स्म [द]। च पुनः, दिगन्तरागतपथिकसततसंबाधासु दिगन्तरेभ्यः-अन्यदिग्भ्यः, आगतानाम् , पथिकानां-मार्गगामिनाम् । सतता-अविच्छिन्ना, संबाधा-सम्मेलनं यासु तादृशीषु, प्रतिश्रयकुटीषु प्रतिश्रयस्य-सभायाः, कुटीषु-तृणवर्णमयगृहेषु, अढौकत पथिकजनसत्कारार्थ गच्छति स्म [ध] 1 च पुनः, राजव्यापारकथाप्रक्रमे राज्ञो यो व्यापारः-कार्यप्रणाली, तत्कथाप्रक्रमे-तत्सम्बन्धिकथाप्रारम्भे, पौराणां पुरवासिनाम् , आशयपरीक्षार्थ हार्दिकभावाभिव्यञ्जनार्थम् , अवनिपतेः खस्य, अमात्यस्य सचिवस्य, तदधिकृतानां तदधिकारवर्तिनां कर्मकराणां च, यथासम्भवं सम्भवानुसारेण, दोषान् , परिकल्प्य परि-समन्तात् , कल्पयित्वा, उदकीर्तयत् प्रच्छन्नरूपतया उद्--उच्चैः, अकीर्तयत्-कथयति स्म, प्रशान्तनिखिलोपद्रवतया प्रशान्तः-प्रकर्षण शान्तः, निवृत्तः, निखिलः-सर्वः, उपद्रवः-बाधा येषां तस्य भावस्तत्ता तया, सर्वदा मुखितैः सुखमनुभवद्भिः, तैश्च पौरवासिभिस्तु, खामिसचिवाध्यक्षमिथ्यापरिवाश्रषणबद्धामः खामिनः

Loading...

Page Navigation
1 ... 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196