Book Title: Tilakamanjiri Part 1
Author(s): Dhanpal Mahakavi, Shantyasuri, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad

View full book text
Previous | Next

Page 101
________________ द५ तिलकमञ्जरी। यस्य फेनस्फुटप्रसृतयशोऽट्टहासभरितभुवनकुक्षिरङ्गीकृतगजन्द्रकृत्तिभीषणः प्रकाटतानेकनरकपालः प्रलयकालविभ्रमेष्वाजिमूर्धसु संजहार विश्वानि शात्रवाणि महाभैरवः कृपाणः [अ] । यस्य चाकाण्डदर्शितसकलदिग्दाहो वन इव बिडौजसो निर्ददाह महीभृत्कुलानि समन्ततः प्रज्वलत्प्रतापः [आ] । यश्च संगरश्रद्धालुरहितानामुन्नत्या तुतोष न प्रणत्या, दानव्यसनी जनानामर्थितयाऽप्रीयत न कृतार्थतया, कुशाग्रीयबुद्धिः कार्याणां वैषम्येन जहर्ष न समतया, लक्ष्मीहठाकर्षणलम्पटो देवस्य वैमुख्यमाचकाङ्क नाभिमुख्यम् , विजय यस्य मेघवाहनस्य, विश्वानि सर्वाणि, शात्रवाणि शत्रुसमूहान् , खङ्गः-असिः, भैरवः-रौद्रः, संजहार-संहृतवान् , अन्यत्र विश्वानि जगन्ति, महाभैरवः शङ्करः, संजहार, केषु? आजिमूर्धसु संग्रामशिरस्सु, अन्यत्र प्रलयकालेषु, यश एवाट्टहासः, अन्यत्र यशोबदट्टहासः, तथा अङ्गीकृतगजेन्द्रकृत्तिभीषणः स्वीकृतकरीशच्छेदनभीषणः, अन्यत्र स्वीकृतगजासुरचर्मरौद्रः, तथा प्रकटितानेकनरकपालः प्रकाशितबहुपुरुषशिरोऽस्थिः, अन्यत्र प्रकाशितनानानिरयरक्षः [अ] महीभृतः-गिरयो राजानश्च [आ]। - अनुपदवर्णितं मेघवाहननृपं पुनरुपवर्णयति-यस्येति । यस्य प्रकृतस्य मेघवाहननृपतेः, कृपाणः खङ्गः, प्रलयकालविभ्रमेषु प्रलयकालस्य-विश्वविध्वंसनकालस्य, विभ्रमः-प्रलयाधिकरणत्वेन साम्याद् विशेषेण भ्रान्तिर्येषु तादृशेषु, प्रलयकालस्थानीयेष्वित्यर्थः, आजिमूर्धसु संग्रामारम्भेषु, आजे:-सङ्ग्रामस्य, तदुपलक्षितक्षेत्रस्येत्यर्थः, मूर्धसु-अग्रभागेषु वा, विश्वानि सर्वाणि, शात्रवाणि शत्रूणां समूहः शात्रवम् , तानि, शत्रुकुलानीत्यर्थः, संजहार सम्यक्-निःशेषमित्यर्थः, जहार-विध्वंसयामास, "आजिः स्त्री समभूमी सङ्ग्रामे" इति मेदिनी, कीदृशोऽसौ कृपाणः ? महाभैरवः महांश्चासौ भैरवः-रिपुभयङ्करः, पक्षे महांश्चासौ भैरवः-शिवः, महाकालरूप इत्यर्थः, “भीषण भैरवं घोरं दारुणं च भयानकम्” इति, “स्याद् व्योमकेशः शिपिविष्टभैरवो दिकृत्तिवासा भव-नीललोहिती सर्वज्ञ-नाट्यप्रिय-खण्डपर्शवो महापरा देव-महेश्वरा हरः ॥ इति चाभिधानचिन्तामणिः, कुतस्तस्य महाभयङ्करत्वं महाकालरूपत्वं चेत्याह-फेनस्फुटप्रसृतयशोऽट्टहासभरितभुवनकुक्षिः फेनवत्-समुद्रकफवत्, “हिण्डीरोऽब्धिकफः फेनः" इत्यमरः, स्फुटं व्यक्तं यथा स्यात्तथा, प्रसृतानि-विस्तृतानि, यानि यशांसि-- दस्युदलदलनकौशलकीर्तयः, तद्रूपैः, अट्टहासैः-प्रलयकालिकमहाकालकर्तृकमहाहासः, भरितः-पूरितः, भुवनकुक्षिः-भुवनमध्यं येन तादृशः, पुनः अङ्कीकृतगजेन्द्रकृत्तिभीषणः अङ्गीकृतया-स्वकर्तव्यत्वेन पक्षे स्वपरिघातव्यत्वेन स्वीकृतया, गजेन्द्राणांरिपुसम्बन्धिना पट्टहस्तिनाम् , पक्षे गजेन्द्रस्य-गजासुरस्य, कृत्या-छेदनक्रियया, पक्षे चर्मणा, भीषण:-भयानकः, “अजिनं चर्म कृत्तिः स्त्री" इत्यमरः, पुनः प्रकटितानेकनरकपालः प्रकटिताः स्वमारितारिनिग्रहाय अवतारिताः, पक्षे खग्रीवायां मालारूपेण प्रकाशिताः, अनेके नरकपाला:-नरकरक्षका यमदूताः, पक्षे नराणां-मनुष्याणाम् , कपाला:--शिरोऽस्थीनि येन तादृशः "कपालोऽस्त्री शिरोऽस्थि स्याद्, घटादेः शकले ब्रजे” इति मेदिनी, अत्र श्लेषानुप्राणितरूपकालङ्कारः [अ]। पुनः यस्य प्रकृतनृपतेः, अकाण्डदर्शितसकलदिग्दाहः अकाण्डे-अनवसरे, अतर्कितमेवेत्यर्थः, दर्शितः-अनुभावितः, सकलदिक्षु दाहः-सकलदिग्वर्तिनां शत्रूणामन्तःसन्तापो येन तथाभूतः, समन्ततः सर्वतः, प्रज्वलत्प्रतापः देदीप्यमानराजतेजः, बिडौजसः विडति-भिनत्तीति विडम् , तादृशम् ओजो-बलं यस्यासौ बिडौजा इन्द्रः, तस्य, "विडोजाः पाकशासनः" इत्यमरः, वन इव, महीभृत्कुलानि महीभृता-शत्रुभूतानां राज्ञाम् , पक्षे पर्वतानाम् , कुलानि, निर्ददाह भस्मीचकार । अत्र श्लेषानुप्राणितोपमालङ्कारः [आ] 1 च पुनः, यः प्रकृतनृपतिः, यतः सङ्गरश्रद्धालुः सङ्ग्रामश्रद्धाशीलः, अतः अहितानां शत्रूणाम् , उन्नत्या बलदर्पण, तुतोष सन्तुष्यन्नासीत् , न तु प्रणत्या कातरतया नमस्कारेण, तथा सति स्पर्धानुदयेन तैः सह संग्रामायोगात् , अतः परं प्रतिवाक्यं यश्चेति पदमनुवर्तते, यतश्च दानव्यसनी दानव्यासगी, अत एव, जनानां लोका. नाम् , आर्थितया याचकवृत्त्या, अप्रीयत अतृप्यत, न तु कृतार्थतया सिद्धार्थतया, तथा सति याच्मानुदयेन दानायोगात्, यतश्च कुशानीयबुद्धिः कुशाग्रीया-कुशाग्रमिव अतिसूक्ष्मा, बुद्धिर्यस्य तादृशः, अतिसूक्ष्मदर्शीत्यर्थः, "कुशाग्रीयमतिः सूक्ष्मदशी" इति हैमः । अत एव कार्याणां कृतिविषयाणाम् , वैषम्येण दुरूहत्वेन, दुष्करत्वेनेति यावत् , जहर्ष हर्षमनुबभूव, ९ तिलक०

Loading...

Page Navigation
1 ... 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196