Book Title: Tilakamanjiri Part 1
Author(s): Dhanpal Mahakavi, Shantyasuri, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad
View full book text ________________
तिलकमञ्जरी। वैशेषिकमते द्रव्यस्य प्राधान्यं गुणानामुपसर्जनभावो बभूव [ ऊ] । किं बहुना । यस्य धारणे कूर्मपतिनापि पराङ्मुखीभूतमादिवराहेणापि वक्रितं मुखमुरगराजस्यापि सहस्रधा भिन्नाः फणाभित्तयः, तमपि भुवनभारमनायासेनैव धृतासिना भुजेन यो बभार । निर्यत्नधृतसमस्तभुवनभारतया च तं द्वितीयं शेषं तृतीयमादिवराहदंष्ट्राकुरमष्टमं कुलाचलं नवममाशागजममन्यन्त जनाः [] | किञ्च, मुक्तमदजलासारकरिघटासहस्रमेघमण्डलान्धकारिताष्टदिग्विभागेषु घनस्तनितघर्घरघूर्णमानरथनिर्घोषेषु दर्पोत्पतत्पदातिकरतलतुलिततरवारितडिल्लताप्रतानदन्तुरितान्तरिक्षकुक्षिषु प्रचण्डानिलप्रणुनकरकोपलप्रकरपातमुखरसप्तिखुरपुटध्वानजनितजगज्वरेषु प्रसर्पन्नृप
धनं च, गुणानां संख्यादीनां शौर्यादीनां च, उपसर्जनभावः अप्रधानता च [ऊ] । तरवारिः-खड्गः [
]
"पणो ग्लहो देवनस्तु पाशकोऽक्षोऽथ शारयः” इति वैजयन्ती । वैशेषिकमते कणादसिद्धान्त एव, द्रव्यस्य पृथिव्यादिद्रव्यनवकस्य, प्राधान्यं समवायिकारणत्वेन मुख्यत्वम् , गुणानां रूपादिचतुर्विंशतिगुणानाम् , उपसर्जनभावः तदानितत्वेन गौणत्वं बभूव, न तु तत्साम्राज्ये द्रव्यस्य हिरण्यरजतादेः, प्राधान्यम् , गुणानां विद्यादीनां गौणत्वम् , अपि तु तद्विपरीतमेवासीदिति भावः [क]। किंबहुना अलमतिवर्णनेन । यस्य भुवनभारस्य, धारणे वहने, कूर्मपतिना कच्छपाधिपेन, पराङ्मुखीभूतं वैमुख्यमाश्रितम् , आदिवराहेणापि भगवदवतारभूतप्रथमवराहेणापि, मुखं वक्रितं कुटिलीकृतम् , उरगराजस्यापि शेषनागस्यापि, फणाभित्तयः फलारूपा भित्तयः, भित्तिवदुन्नताः फणाः, सहस्रधा सहस्रप्रकारेण, भिन्नाः विदीर्णाः, तमपि भुवनभारं यः मेघवाह्ननामा नृपः, अनायासेनैव आयासं विनैव, धृतासिना गृहीतखड्ड्रेन, भुजेन, बभार दधारेति तेभ्यस्तस्य व्यतिरेकः । च पुनः, तं प्रकृतनृपम् , नियत्नधृतसमस्तभुवनभारतया निर्यनम्-अनायासं यथा स्यात्तथा, धृतः-ऊढः, समस्तभुवनभारः-समस्त पृथ्वीभारो येन तत्तया हेतुना, जनाः लोकाः, द्वितीयं पातालस्थितशेषापेक्षयाऽन्यं शेषम् , तृतीयं सामान्य क्लुप्तवराहदंष्ट्रायुगलापेक्षयाऽधिकम् , आदिवराहदंष्ट्राङ्करम् आदिवराहस्य दंष्ट्राकर-दंष्ट्रारूपाङ्करम् , भुवनभारवाहकत्वेन तत्साम्यात् , अष्टमं सप्तमहाचलापेक्षयाऽधिकृतम् , कुलाचलं महाचलम, नवमम् अष्टदिग्गजव्यतिरिक्तम् , आशागज दिग्गज च, अमन्यन्त मन्यन्ते स्म, तद्वद् भूभारवहनक्षमत्वात् । [क]। किञ्च अपि च, यदीयसैन्येषु यस्य-प्रकृतनृपतेः, सैनिकेषु, सकलप्रतिपक्षलक्ष्मीजिघृक्षया प्रतिपक्षाणांशत्रूणाम् , लक्ष्मी-राज्यसम्पदम् , ग्रहीतुमिच्छया, शरत्समये शरहतौ, समन्ततः सर्वतः, प्रचलितेषु प्रस्थितेषु सत्सु, विषमजलनिधिमध्यवासिनोऽपि विषमः-दुरवगाहः, यो जलनिधिः-समुद्रः, तन्मध्यवास्तव्यस्यापि, दीपावनीपालनिवहस्य द्विता आपो यस्याः सा द्वीपा, जलमध्यस्थलरूपेत्यर्थः, तादृशीमवनी पालयतीति द्वीपावनीपालः, तन्निवहस्यतत्समूहस्य, निद्रा क्षयं भङ्गम् , अगच्छत् , कस्येव ? कंसद्विष इव विष्णोरिव, लक्ष्मीजिघृक्षया विपक्षसैन्याक्रमणे जलधिमध्ये शयानस्यापि तस्य निद्रा यथा क्षयं गताऽसीत् तथेति भावः । कीदृशेषु तत्सैन्येषु ? मुक्तमदजलासारकरिघटासहस्रमेघमण्डलान्धकारिताष्टदिग्विभागेषु मुक्तः निष्यन्दितः, मदजलासारः-दानजलधारासम्पातो येन तादृशं करिघटासहस्र-हस्तियूथसहस्रमेव, मेघमण्डलं-मेघमाला, तेन अन्धकारिताः-अन्धकारमापादिताः, अष्टदिग्विभागाः-अष्टदिगवकाशा यैस्तादृशेषु, पुनः घनस्तनितधर्घरघूर्णमानरथनि?षेषु घनस्य-मेघस्य, धनं-सान्द्रं वा, यत् स्तनितं-गर्जितम् , तत्सम्बन्धी यो धर्धरः-क्षरदम्बुध्वनिः, स इव, घूर्णमानस्य-पथि परिभ्रमतः, रथस्य, निर्घोषः-शब्दो येषु तादृशेषु, “स्तनितं गर्जितं मेघनिर्घोषः" इत्यमरः, पुनः दर्पोत्पतत्पदातिकरतलतुलिततरवारितडिल्लताप्रतानदन्तुरितान्तरिक्षकुक्षिषु दर्पण-गर्वेण, उत्पतन्तः-उच्छलन्तो ये, पदातयः पद्धयां गन्तारः सैन्याः तेषां करतलेन-दृढतरपाणितलेन, तुलिताःपरिच्छिन्नाः, न तु दुर्वहाः, ये तरवारयः-तत्संज्ञकाः खड्गविशेषाः, त एव तडिल्लताः-विद्युद्धहयः, तासां प्रतानेन-विस्तारेण, दन्तुरिताः-उन्नतदन्तवत्या लोकः प्रत्यायिताः, अन्तरिक्षकुक्षयः-आकाशमध्यभागा यैस्तादृशेषु, “ऋष्टिः खड्गस्तरवारि-कौक्षेयकौ च नन्दकः" इति रभसः, पुनः प्रचण्डानिलप्रणुनकरकोपलप्रकरपातमुखरसप्तिखुरपुटध्वानजनितजगज्वरेषु प्रचण्डेन-प्रोद्धतेन, अनिलेन-वायुना, प्रणुन्नाः-अधो विक्षिप्ताः, ये करकोपलाः-करकानामकप्रस्तराः, वर्षोपल
Loading... Page Navigation 1 ... 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196