Book Title: Tilakamanjiri Part 1
Author(s): Dhanpal Mahakavi, Shantyasuri, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad
View full book text ________________
टिप्पनक-परागविवृतिसंपलिता त्याशः प्रान्तनिपतदम्बुधारान्धकारितोदरकुहरेषु धारागृहेषु विसिनीपलाशस्रस्तरशायी मनसिशयसंतापमत्यवा
ह्यत् [ग] । कदाचिद् देव्या सार्धमारब्धस्पर्धः स्वपरिगृहीतानां गृहोद्यानवीरुधामकालकुसुमोद्गतिकारिणस्तांस्तान दोड्दयोगानदात् [घ] । कदाचिद् धौतमृगमदाङ्गरागमनुरागज खेदजलमजस्रमुजिहानं बहु मन्यमानः प्रतिकर्मासमाप्तिकाम्यया कामिनीकुचकुम्भभित्तिष्वनेकभङ्गकुटिलाः पत्राङ्गुलीरकल्पयत् [3] । कदाचित् क्रीडास्तपराजितः पणितमप्रयच्छन् 'क गच्छसि ?' इति बद्धालीकभ्रुकुटिभिर्विदग्धवनिताभिराकृष्य कृतविषमपादपातो बलादिव दत्तकपाटसंपुटेषु घासवेश्मसु सपत्नीसमक्षमेवाक्षिप्यत [च] कदाचिदीर्ध्यारुणप्रतिप्रमदाकटाक्षकर्बुरमुपरिभितरक्तोत्पलपलाशमिव कापिशायनं स्वयमुत्क्षिप्तमाणिक्यचषकश्चन्द्रिकाप्रहासिधु
टिप्पनकम्म
न्युः-कोपः [ग] । कापिशायनं मयम् [ छ ।
उपशमितवान् , कुत्र? प्रान्तनिपतदम्बुधारान्धकारितोदरकुहरेषु प्रान्ते-समीपे, निपतन्तीभिः-नितरां सवन्तीभिः, अम्बुधाराभिः, अन्धकारितम्-अन्धीकृतम्, उदरकुहरं-मध्यवर्ल्सवकाशो येषु तादृशेषु, धारागृहेषु जलधारास्यन्दनयन्त्रान्वितगृहेषु, कुतस्तथाऽकरोत् ? यतः मन्युगौरवात् क्रोधाधिक्यात् , अतिलचितपादपतनविभ्रमाणाम् अतिलचितःअवहेलितः उपेक्षित इत्यर्थः, पादपतनविभ्रमः-तत्कर्तृकचरणोपरिपतनरूपा शृङ्गारचेष्टा याभिस्तादृशीनाम् , प्रेयसीनां प्रियतमानाम् , प्रसाद प्रति प्रसन्नताविषये, निष्प्रत्याशः आशारहितः [ग] । स राजा कदाचित् कस्मिंश्चित् समये च, देव्या राश्या, सार्ध सह, आरब्धस्पर्धः आरब्धा-प्रारब्धा, स्पर्धा-अनुपदवक्ष्यमाणकर्मणि संघर्षों येन तादृशः सन् , तांस्तान अनेकप्रकारान् , दोहदयोगान युज्यते यैस्ते योगाः, दोहदस्य-गभेस्य, असमयेऽपि पुष्पफलप्रसवस्येत्यर्थः, योगाःधूपादयस्तान् , अदात् प्रयुक्तवान् , तान् कीदृशान् ? स्वपरिगृहीतानां खेन, परिगृहीतानाम्-कुसुमाशयोद्यानेषु स्थापितानाम् , गृहोद्यानवीरुधां गृहस्य--गृहपार्श्ववर्ति, यद् उद्यानं-केलिकाननम् , आराम इत्यर्थः, तस्य वीरुधा-लतानां गुम्मानां च, अकालकुसुमोद्गतिकारिण: अकाले-अनवसरे, कुसुमोद्गतिकारिणः-पुष्पोद्गमप्रयोजकान् , तदुक्तम्-"ओषध्यः फलपाकान्ता लता गुल्माश्च वीरुधः । फली वनस्पतिशयो वृक्षाः पुष्पफलोद्गमाः" ॥ इति [घ]। स राजा कदाचित् , कस्मिंश्चिदवसरे, धौतमगमदारागं धौत:-क्षालितः मृगमदस्य-कस्तूरिकायाः, अङ्गरागः-शरीरविलेपनं येन तादृशम् अनरागजं स्नेह जम् , अजस्रं सन्ततम् , उजिहानम्-उद्गच्छत् , स्यन्दमानमित्यर्थः, स्वेदजलं घर्मोदकम् , प्रतिकर्मासमाप्तिकाम्यया प्रतिकर्मणः-शरीरप्रसाधनरूपकार्यस्य, असमाप्तिकाम्यया-अविधामकामनया, बहु इष्टसाधकतया साधु, मन्यमानः, कामिनीकुचकुम्भभित्तिषु कामिन्याः कुचौ कुम्भाविव तदाकारकत्वादिति कामिनीकुचकुम्भौ, तयोभित्तिषु ऊर्श्वभागेषु, अनेकभङ्गकुटिलाः अनेकैः, भङ्गैः-प्रकारविशेषः, कुटिलाः-अनृज्वीः, पत्राङ्गुली पत्रसहिताडुल्याकारान्, अकल्पयत् चन्दनद्रवेण चित्रयाञ्चकार, “भनस्तरले भेदे च रुग्विशेषे पराजये । कौटिल्ये भय-विच्छित्त्योः” इति हैमः [3] | स राजा कदाचित् कस्मिंश्चित् समये, क्रीडाद्यूतपराजितः क्रीडायां छूतेन प्रतिकूलपतितेन पराजितोऽपि, पणितं सति पराजये देयत्वेन प्रतिज्ञातम् , अप्रयच्छन् अप्रददत् , अप्रदाय क्वचित् प्रस्थातुमुद्यतः सन्नित्यर्थः, क कुत्र स्थले, गच्छसि पलायसे, इति कथयन्तीभिः, बद्धालीकभृकुटिभिः बद्धा-विरचिता, अलीका-प्रणयकोपेन मिथ्यारूपा, न तु वास्तविककोपप्रयुक्ता, भ्रकुटि:-भ्रवोः कौटिल्यं याभिस्ताभिः, विदग्धवनिताभिः नर्मनिपुणनारीभिः, आकृष्य स्थानान्तरगमनानिरुथ्य, कृतविषमपादपातः कृतः, विषमः-कठिनः, चिरपर्यन्त इत्यर्थः, पादपातः-तादृशवनितया चरणाघातो यस्य, यद्वा तादृश. वनिताचरणोपरिपातो येन तादृशोऽपि, स राजा दत्तकपाटसम्पुटेषु दत्तः-कृतः, कपाटयोः-द्वारपिधानफलकयोः, सम्पुटःसंयोजनं येषु तादृशेषु, वासवेश्मसु निजनिवासगृहेषु, बलादिव बलात्कारेणेव, सपत्नीसमक्षमेव सपनीजनानां सन्मुख एव, अक्षिप्यत क्षिप्तः, क्षित्वा नियन्त्रितः, नियन्त्रणव्याजेन तत्संयोगरक्षणमकार्षुरिति तासां वनितानामिदमेव वैदग्ध्यम् [च] । स सजा कदाचित् कस्मिंश्चिदवसरे, चन्द्रिकाप्रहासिषु ज्योत्स्नोपहसनशीलेषु, तदधिकोजवलेवित्यर्थः, “चन्द्रिका कौमुदी ज्योत्स्ना" इत्यमरः, प्रासादतलेषु राजभवनोपरिभागेषु, प्रणयकुपिताः प्रीतिप्रयुक्तकोपवतीः, प्रेयसीः प्रियतमाः, सानुनयम् अनुनयेन-अनुरञ्जनेन, सहितं यथा स्यात्तथा, कापिशायनं द्राक्षारसात्मकं मद्यविशेषम् ,
Loading... Page Navigation 1 ... 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196