Book Title: Tilakamanjiri Part 1
Author(s): Dhanpal Mahakavi, Shantyasuri, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad
View full book text ________________
. टिप्पनक - परागविवृतिसंवलिता
श्रीसंविभागकृपणः स्वानुजीविनां भीरुतया रेमे न शौण्डीरतया, धैर्यव्यक्तिकामी व्यसनाय स्पृहया कार नाभ्युदयाय, विनयचिकीर्षायासितमतिर्गुरूणां कोपेन मुमुदे न प्रसादेन, सकलाधर्मनिर्मूलनाभिलाषी करवतारस्योदकण्ठत न कृतयुगस्य [ इ ] । यस्य च प्रताप एव वसुधामसाधयत् परिकरः सैन्यनायकाः, महिमैव राजकमनामयन्नीतिः प्रतीहाराः, सौभाग्यमेवान्तःपुरं ररक्ष स्थितिः स्थापत्याः, आकार एव प्रभुतां शशंस परिच्छदश्छत्रचामरप्राहाः, तेज एव दुष्टप्रसरं रुरोध राज्याङ्गमङ्गरक्षाः, आझैवान्यायं न्यषेधयद् धर्मो धर्मस्थेयाः, रूपमेव मनस्विनी: प्रसादमनयद् विनोदो नर्मसचिवाः, धार्मिकतैव दुरितानि प्रतिचकार प्रपञ्चः
६६
टिप्पनकम् - आयासिता - प्रयत्रीकृता निष्पन्ना वा [इ] । धर्मस्थेयाः धर्मकरणाधिकारिण: [ ई ] |
तत्रैव सूक्ष्मबुद्धेरुपयोगात्, न तु समतया सरलतया, सुकरत्वेनेति यावत्, स्थूलबुद्ध्याऽपि तेषां निष्पत्तिसम्भवेन तत्र तदनुपयोगात्, यतश्च लक्ष्मीहठाकर्षणलम्पटः लक्ष्म्याः, हठेन- बलात्कारेण, आकर्षणे- वशीकरणे, लम्पट:- प्रगल्भः, अत एव देवस्य लक्ष्मीप्रयोजकभाग्यस्य, वैमुख्यं प्रातिकूल्यम् आचकाङ्क्ष आकाङ्क्षितवान् तथा सत्येव हठाकर्षणसम्भवात् न तु आभिमुख्यम् आनुकूल्यम् तथा सति स्वयमेव तदागमनसम्भवेन तदाकर्षणानुपयोगात्, यतश्च विजयश्रीसंविभागकृपणः विजयश्रियः - विजय कीर्तिसम्पदः, संविभागे - स्वानुजीवियोधेभ्यो वितरणे, कृपणः अनुदारः, स्वस्यैव सम्पूर्णविजयश्रियोऽभिलषितत्वादिति भावः, अतः स्वानुजीविनां खेनानुजीवनशीलानां योद्धृणाम् भीरुतया संग्रामे कातरतया, रेमे प्रसन्नो बभूव, न तु शौण्डीरतया संग्रामप्रगल्भतया तथा सति तैरपि रिपुविजयसम्भवेन तेभ्योऽपि विजयश्रियो विभागौचित्यापत्तेः, यतश्च धैर्यव्यक्तिकामः धैर्यस्य - विपत्सहिष्णुतायाः, व्यक्ति-लोके प्रसिद्धिं कामयते यः, तादृश आसीत्, अत एव व्यसनाय विपदे, स्पृहयाञ्चकार स्पृहां कृतवान्, न तु अभ्युदयाय सम्पदे, तथा सति धैर्यानुपयोगेन तद्व्यक्तरसिद्धेः, यतश्च विनयचिकीर्षा यासितमतिः विनयचिकीर्षया निजनम्रत्वसम्पिपादयिषया, तलिप्सयेति आयासिता - प्रयत्नीकृता निष्पन्ना वा, बुद्धिर्यस्य तादृशः, अत एव गुरूणां धर्मशास्त्रार्थदेशकानां श्रेष्ठजनानां वा कोपेन, मुमुदे हृष्ट आसीत्, तथा सत्येव नम्रताया उपयोगात्, न तु प्रसादेन, तथा सति तदनुपयोगात्, यतश्च सकलाधर्मनिर्मूलताभिलाषी सकलानाम्-अशेषाणाम्, अधर्माणां - पापानाम्, निर्मूलने विध्वंसने, अभिलाषी, अत एव कले: कलियुगस्य, अवतारस्य प्रादुर्भावस्य उदकण्ठत उत्कण्ठितवान् तत्रैवाधर्मभूयस्त्वेन तन्निर्मूलनाभिलाषपूर्तिसम्भवात् न तु सत्ययुगस्य तत्राधर्मानुदयात्, अत्र काव्यलिङ्गपरिसंख्यालङ्कारसङ्करः [इ] 1
यावत्,
रक्षकाः,
पुनः यस्य प्रकृतनृपतेः, प्रताप एव कोशदण्डजन्यतेज एव, वसुधां पृथ्वीम्, असाधयत् वशमनयत् एवं तर्हि सैन्यनायकाः कथमित्याह-सैन्यनायकाः सेनापतयः परिकरः परिवारमात्रम्, “भवेत् परिकरो बाते पर्यङ्क-परिवारयोः" इति विश्वः, महिमैव माहात्म्यमेव, राजकं राजसमूहम्, अनमयत् नमितवान् एवं तर्हि प्रतीहाराः कथमित्याहप्रतीहाराः द्वारपालाः, नीतिः राजशासनपद्धतिरेव, सौभाग्यमेव अनन्यसाधारण सौन्दर्येण राज्ञीजन निरतिशयस्नेहास्पदत्वमेव, अन्तःपुरं राज्ञीमन्दिरम् पुरुषान्तरेभ्यो न्यवर्तयत्, एवं तर्हि स्थापत्याः कथमित्याह - स्थापत्याः अन्तःपुरबाह्य,“सौविदल्लाः कम्बुकिनः स्थापत्याः सौविदाश्च ते” इत्यमरः, स्थितिः अन्तःपुरमर्यादैव, आकार एव कविजनप्रसिद्धालोकपालांशमयत्वेन लोकोत्तरमवयवसंस्थानमेव, प्रभुतां वसुधाधिपत्यम्, शशंस सूचयामास, " वपुराख्यातिगौरवम्” इत्युक्तः, एवं तर्हि छत्रचामरप्राहाः कथमित्याह- छत्रचामरग्राहाः छत्रचामरधारिणः परिच्छदः परिवार एव, तेज एव प्रभाव एव, दुष्टप्रसरं विद्वेषिजनानां संचारम्, रुरोध निवर्तयामास एवं तर्हि अङ्गरक्षकाः कथमित्याह-अङ्गरक्षाः विद्वेषिवर्गेभ्यो देहरक्षणकारकास्तु, राज्याङ्ग राज्याङ्गमात्रम्, आझैव शासनमेव, अन्यायं नीतिविरुद्ध प्रवृत्तिम्, न्यषेधयत् न्यवारयत्, एवं तर्हि धर्मस्थेयाः कथमित्याह - धर्मस्थेयाः धर्मकरणाधिकारिणः, धर्मः राजधर्म एव, "स्थेयो विवादस्थानस्य निर्णेतरि पुरोहिते” इति मेदिनी, रूपमेव नयनाहादक देहस्वरूपमेव, मनस्विनीः मानिनीजनान्, प्रसादं प्रसन्न - ताम्, अनयत् प्रापयत्, एवं तर्हि नर्मसचिवाः कथमित्याह - नर्मसचिवाः कान्ताखान्तोत्सुकीकरणकुशलाः केलिसहायाः, विनोदः कौतुकमेव, "द्रब- केलि - परीहासाः क्रीडा खेल। च नर्म च" इत्यमरः, “मन्त्रि - सहायौ सन्विवौ” इति शाश्वतः, धार्मिकतैव धर्माचरणशीलमेव, दुरितानि दुइ-दुःखम् इतं - प्राप्तं यैस्तानि पापानि, प्रतिचकार प्रतिरुरोध, खयमेव
Loading... Page Navigation 1 ... 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196