Book Title: Tilakamanjiri Part 1
Author(s): Dhanpal Mahakavi, Shantyasuri, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad

View full book text
Previous | Next

Page 67
________________ तिलकमञ्जरी। स मदान्धकविध्वंसी रुद्रः कै भिनन्द्यते । सुश्लिष्टललिता यस्य कथा त्रैलोक्यसुन्दरी ॥ ३५ ॥ [पध्या ] टिप्पनकम-स रुद्रः रुद्राभिधानः कविः । कैनाभिनन्द्यते ? सर्वैरपि प्रशस्यते । कीदृशः ? मदान्धक विध्वंसी मदान्धा:-दन्धिाः , ये कवयस्तान् ध्वंसयते-तिरस्करोति पराभवतीति स तथोक्तः। यस्य कथा वर्तते, किमाख्या? त्रैलोक्यसुन्दरी । किम्भूता ? सुश्लिष्टललिता पुष्टश्लेषधना लालित्यघना च । अन्यत्र रुद्रः हरः । कैर्नाभिनन्द्यते ? सर्वैरपि प्रशस्यते । कीदृशः ? समदान्धकविध्वंसी समदः-मदसहितः, भन्धक:-मन्धकासुरः, तस्य विध्वंसी-विधाती । यस्य सुश्लिष्टललिता आलिङ्गनवती गौरी । किम्भूता? त्रैलोक्यसुन्दरी त्रैलोक्ये-त्रिभुबममध्ये, सुन्दरी-सौन्दर्ययुक्ता ॥ ३५ ॥ [वर्तते]' इत्यन्वयः। उत्तरार्धनिवेशियच्छब्दानुरोधेन पूर्वार्धे तच्छब्दोऽध्याहृत्य योजनीयः, तथा च वैबुधाराधितक्रमः विविधा विशिष्टा वा बुधाः-विद्वांसो विबुधाः, तेषां समूहो वैवुधम् , तेन अथवा वै-निश्चयेन, बुधैः-विद्वद्भिः, आराधितौसेवितौ क्रमौ चरणौ यस्य सः, विद्वद्वन्दवन्दितपादारविन्द इत्यर्थः । सः-यच्छब्दबोध्यत्वेन कवितात्पर्यविषयः । महेन्द्र एव महेन्द्रसंज्ञक एव, एकः अद्वितीयः, सूरिः विद्वान् , आचार्य इति यावत् , अस्तीति शेषः । यस्य कविवर्यस्य । वचः काव्यभावापन्ना वाक् । अमोचितप्रौढिकविविस्मयकृत् अमाः-देवाः, तदुचिता-तदभ्यस्ता तद्योग्या वा, प्रौढि:-काव्यप्रणयनप्रगल्भता येषां तेषामपि कवीनाम् , विस्मयकृत्-आश्चर्यजनकम् । यद्वा 'अमयोचितप्रौढि' 'कविविस्मयकृस्' इति पृथक् पदम् , तथा च आ समन्तात् , मसः-मनुजैः, रचिता-परिचिता, प्रौढिः-रचनानैपुण्यम् , यस्मिंस्तत् , अत एव कविविस्मयकृत, इति प्रासङ्गिकोऽर्थः । श्लेषानुप्राणितोऽर्थस्तु-वैबुधाराधितक्रमः विबुधानां-देवानां समूहो वैबुधम् , तेन आराधितक्रमः-सेवितचरणः सुराधिपतित्वात् , स महेन्द्र एव महान् इन्द्र एव, एकः अद्वितीयः, सूरिः विद्वान् अस्ति, यस्य वचः विविधवैदग्भ्यमयी चाक, अमोचितप्रौढिकविविस्मयकृत् अमर्त्यः-देवरूपः, अत एव उचितप्रौढिः अभ्यस्तप्रगल्भताकश्च, यः कविः-वाचस्पत्येन कबनकुशलस्तदाचार्यो वृहस्पतिः, तद्विस्मयकृत्-स्खशिष्येऽपि खसमधिकवाग्वदग्ध्योपलब्ध्या तस्याप्याश्चर्यजनकम् , अथवा मत्सः-मानवैः, उचिता-अभ्यस्ता, इति मोचिता, न मलोंचिता अमयोचिता तादृशी, अथवा अमोचिता-देवयोग्या, प्रौढिर्यस्य तस्य कवेः-दैत्यगुरोरपि, विस्मयकृत्-आश्चर्यजनकम् , पदपार्थक्ये तु अमोचितप्रौढि देवपरिचितप्रौढताकम् , कविविस्मयकृत कवेः कवनकर्मणः, बृहस्पतेः शुक्रस्य वा, आश्चर्यजनकं च। अत्रातिशयोक्तिश्लेषालङ्कारयोः संसृष्टिः । “धीमान् सूरिः कृती कविः” इति, “सन् सुधीः कोविदो बुधः" इति चामरः, "क्रमः कल्पाऽद्धि-शक्तिषु । परिपाट्याम्" इति, "कविः काव्यस्य कर्तरि । विचक्षणे दैत्यगुरौ स्यात्" इति चानेकार्थसङ्ग्रहः ॥३४॥ परागाभिधा विवृतिः-अथ त्रैलोक्यसुन्दरीसंज्ञककथां ग्रथितवन्तं श्रीमन्तं रुद्रकवि रुद्रश्लिष्टविशेषगैरुपश्लोकयतिस मदान्धकवीति । 'यस्य सुश्लिष्टललिता त्रैलोक्यसुन्दरी कथा [ अस्ति ], मदान्धकविध्वंसी स रुद्रः कैर्नाभिनन्यते ?' इत्यन्वयः । मदान्धकविध्वंसी मदेन खकवित्वाभिमानेन अन्धा:-अन्यदीयकाव्योत्कर्षदृष्टिशून्याः, ये कवयस्तान् ध्वंसयतितदीयमदान्धतां निरस्यति तच्छोलो यः, 'शिखी ध्वस्तः' इत्यत्रेवात्रापि विशेष्यांशबाधिताया ध्वसनक्रियाया | मदान्धत्वलक्षण - विशेषणांशमात्रपर्यवसानात् । रुद्रः रुद्रनामा कविः, कैः गुणप्रणयिभिः । न अभिनन्द्यते श्लाघ्यते, सर्वैरेवेत्यर्थः । कुतः? यस्य कविवरेण्यस्य । सुश्लिष्टललिता सुश्लिष्टा-सुन्दर श्लेषालङ्कारालङ्कृता, अत एव ललिता-लोकप्सिता च, अथवा सुश्लिष्टैःसुन्दर श्लेषाञ्चितैः पदैः ललिता। त्रैलोक्यसन्दरी तत्संज्ञिका, कथा काव्यविशेषः, अस्तीति शेषः । श्लेषानुरणितोऽर्थस्तुसमदान्धकविध्वंसी मदेन-बलावलेपेन, सहितः समदः, यः, अन्धकः अन्धकनामा दैत्यः, तं विध्वंसयति-विनाशयति, तच्छीलो यः सः, रुद्रः शङ्करः। कैः बलाबलविवेचकैः । न अभिनन्द्यते बलवत्तरत्वेन प्रशस्यते, सरेवेत्यर्थः । कुतः? यस्य यन्निरूपितदाम्पत्यवती, सुश्लिष्टललिता अर्धाङ्गभावेन सम्यगालिङ्गिता, कुतः ? यतो ललिता-अभीप्सिता, यद्वा यतस्तेन सुश्लिष्टा, अतो ललिता-तदीप्सितत्वेन लोकैः प्रतीयमाना, अनीप्सितत्वे सुम्लेषानुपपत्तेः, यद्वा सुश्लिष्टम्-सम्यगन्वितम्, ललितम्-हावविशेषः, यस्यां सा, त्रैलोक्यसुन्दरी त्रैलोक्ये-त्रिभुवने, सुन्दरी-निरतिशयसौन्दर्यशालिनी स्त्री, अस्ति-शक्तिरूपेण तिष्ठति, अतस्तादृशशक्तिशालितया तस्य तद्योग्यत्वमिति भावः ॥ अत्र सभामङ्गश्लेषालङ्कारः॥"ललितमीप्सिते" इत्यमरवृत्तिः,"स्त्रीणां विलास-किव्वोकविभ्रमा ललितं तथा" इत्यमरः॥३५॥ M

Loading...

Page Navigation
1 ... 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196