Book Title: Tilakamanjiri Part 1
Author(s): Dhanpal Mahakavi, Shantyasuri, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad
View full book text ________________
५४
टिप्पनक-परागविवृतिसंवलिता युगेव सत्पुरुषव्यवहारैः, समकरध्वजराज्येव पुरन्ध्रिबिब्बोकैः, सब्रह्मलोकेव द्विजसमाजैः, ससमुद्रमथनेव जनसंघातकलकलेन [ज], विततप्रभावर्षिभिराभरणपाषाणखण्डैरिव पाखण्डैर्मुषितकल्मषा, जपानुरागिभिरुपवनैरिव श्रोत्रियजनैः सच्छाया, विचित्राकारवेदिभिरङ्गणैरिव नागरिकगणैरलङ्कृतगृहा, सवनराजिभिः सामस्वरैरिव क्रीडापर्वतकपरिसरैरानन्दितद्विजा [ झ], विश्वकर्मसहनैरिव निर्मितप्रासादा, प्रजापतिसहरिवोत्पादितपौरा, लक्ष्मीसहौरिव परिगृहीतगृहा, देवतासहस्रैरिवाधिष्ठित प्रदेशा
विततप्रभावर्षिभिः विस्तृततेजोवर्षकैः, अन्यत्र विस्तृतप्रतापमुनिभिः । एकत्र जपानुरागिभिः जपाकुसुमरक्ततायुक्तः, अन्यत्र जपानुषक्तैः । एकत्र विचित्राकारवेदिभिः नानाकृतिचत्वरिकैः, अन्यत्र भनेकाकारज्ञातृभिः। एकन सवनराजिभिः यज्ञशोभिभिः, अन्यन्न वनपशिसहितैः [२] ।
हीतदर्पणेव खसौन्दर्यदिदृक्षया सदैव समन्तादधोधृतदर्पणेवेत्युत्प्रेक्षा, अत्र सर्वत्र नारीपदानुपादानेऽपि उत्प्रेक्षितविशेषणसाम्येन नारीप्रतीतिरिति उत्प्रेक्षासमासोक्तिसङ्करः, श्लिष्टविशेषणस्थले तु श्लेषालङ्कारोऽग्यवतरतीति त्रयाणां तेषां सङ्करो बोध्यः [छ] पुनः कीदृगसौ नगरी? सत्पुरुषव्यवहारैः सद्भिः-सुन्दरैः, सत्यतामयैरित्यर्थः, पुरुषव्यवहारः-पुरुषक्रियाभिः, सताम्उत्तमानाम् , सत्यशीलानां धार्मिकाणामित्यर्थः, पुरुषाणां-जनानाम् , व्यवहारैः-सदाचरणैः, सकृतयुगेव कृतयुगेन-सत्ययुगेन, सहितेवेत्युत्प्रेक्षा। पुनः कीदृशी ? पुरन्ध्रिविब्बोकैः पुरन्ध्रीणां-पुत्रादिकुटुम्बवतीनां स्त्रीणाम् , चिब्बोकैः-विलासः, समकरध्वजराज्येव मकरध्वजस्य-कामदेवस्य, राज्यं-राज्ञो भावो राज्यम् , आधिपत्यमित्यर्थः, तेन सहितेवेत्युत्प्रेक्षा । पुनः द्विजसमाजैः ब्राह्मणसमूहैः, सब्रह्मलोकेव ब्रह्मलोकेन सहितेवेत्युत्प्रेक्षा । पुनः जनसङ्घातकलकलेन तनगरीनिवास्तव्यासङ्घय जनताकोलाहलेन, ससमुद्रमथनेव समुद्रमथनकालिंककोलाहलाकुलेवेत्युत्प्रंक्षाज । पुनः आभरणपाषाणखण्डरिव आभरणानां-भूषणानाम् , भूषणप्रकृतिरूपा इत्यर्थः, ये पाषाणा:-प्रस्तरा मणिपदव्यवहार्याः, तेषां खण्डेरिवशकलैरिव, विततप्रभावर्षिभिः विततः-विस्तृतः, प्रभावः-अनुभावो येषो तादृशैः, ऋषिभिः-मुनिजनैः, पक्षे वितताविस्तृता, या प्रभा-धुतिः, तद्वर्षिभिः-तद्वर्षणशीलैः, पाखण्डैः पाखण्डनकारिभिः, मुषितकल्मषा अपहृतपापा अपहृततमाश्च । पुनः कीदृशी ? उपवनरिव क्रीडाकाननैरिव, जयानुरागिभिः विजयप्रणयिभिः, पक्षे जयासु-अमिमन्थलतासु, अनुरागिभिः-अनुरागास्पदः, जपानुरागिभिरिति पाठे जपेषु-स्वाध्यायविशेषेषु पक्षे जपाभिः-उड़पुष्पः, अनुरागिभिःरक्ततायुतैरिति व्याख्येयम , “जया जयन्तीतिथिभित्पथ्योमातत्सखीषु च । अग्निमन्थे ना जयन्ते, विजये च युधिष्ठिरे” ॥ इति मेदिनी । पुनः श्रोत्रियैः वेदाध्येतृजनैः, अथवा “एका शाखां सकलां वा षड्भिरङ्गैरधीत्य च षदकर्मनिरतो विप्रः श्रोत्रियो नाम धर्मवित ॥१॥ जन्मना ब्राह्मणो ज्ञेयः संस्कार्द्विज उच्यते । वेदाभ्यासे भवेद्विप्रः श्रोत्रियस्त्रिभिरुच्यते ॥२॥" इति परिभाषितरतिधार्मिकजनैः, सच्छाया छायया-शोभया, पक्षे आतपाभावेन, सहिता, यद्वा सती-समीचीना, छाया-शोभा, पक्षे आतपाभावो यस्यां तादृशी, “छाया स्यादातपाभावे प्रतिबिम्बार्कयोषितोः।" इति मेदिनी । पुनः अङ्गणैरिव अगन्ति परितोऽप्रतिहतं गच्छन्ति जना यस्मिन्निति अगनं चत्वरस्थली, तैरिव, विचित्राकारवेदिभिः विचित्राः-विविधाः, ये आकाराः-अवयवसन्निवेशाः, तद्वेदिभिः-तल्लम्भिभिः, पक्षे विचित्र आकार:- विन्यासः, रचनेत्यर्थः, यासां तादृश्यो वेदयःवेदिकाः, अङ्गणमध्योपकल्पितोपवेशनस्थानानीत्यर्थः, येषु तादृशः, नागरिकगणः निरुक्तनगरीनिवासिगणः, अलकृतगृहा शोभितप्रासादा। पुनः सामस्वररिव सामाख्यखर विशिष्टमन्त्रेरिव, सवनराजिभिःसाध्यसाधनभावसम्बन्धेन यज्ञशोभिभिः, सोमरसनिष्पीडनशोभिभिर्वा, पक्षे वनावलीसहितैः, “सक्नं त्वध्वरे स्नाने सोमनिर्दलनेऽपि च” इति मेदिनी । क्रीडापर्वतकपरिसरैः क्रीडाया ये पर्वतकाः-हखाः पर्वताः, तत्परिसरैः-तत्प्रान्तभूमिभिः, आनन्दितद्विजा आनन्दिताः-सुखमनुभाविताः, द्विजाः-पक्षिणः, पक्षे ब्राह्मणक्षत्रियवैश्याश्च यया तादृशी, "द्विजः स्याद् ब्राह्मण-क्षत्र-वैश्य-दन्ताण्डजेषु ना" इति मेदिनी [२]। पुनः कीदृगसौ नगरी ! विश्वकर्मसहस्तैरिव बहुसहस्रसंख्यकैर्विश्वकर्मभिः-स्वलॊकशिल्पिभिरिव, न तु मर्त्यलोकशिल्पिभिः, नाप्येकेन विश्वकर्मणा, निर्मितप्रासादा-विरचितराजमन्दिरा । पुनः प्रजापतिसहरिव ब्रह्मसह
Loading... Page Navigation 1 ... 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196