Book Title: Tilakamanjiri Part 1
Author(s): Dhanpal Mahakavi, Shantyasuri, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad
View full book text ________________
५८
टिप्पनक-परागविवृतिसंवलिता अनङ्गमार्गणानां मर्मघट्टनव्यसनम् , वैष्णवानां कृष्णवर्त्मनि प्रवेशः, सूर्योपैलानां मित्रोदयेन ज्वलनम् , वैशेषिकमते द्रव्यस्य कूटस्थनित्यता [ध], यत्र च भोगस्पृहया दानप्रवृत्तयः, दुरितप्रशान्तये शान्तिकर्माणि, भयेन प्रणतयः, कार्यापेक्षयोपचारकरणानि, अतृप्त्या द्रविणोपार्जनानि, विनयाधानाय वृद्धोपातयः पुंसामासन् [न], तस्यां च भुवनत्रयाश्चर्यभूतायां नगर्यामवार्यभुजबलारातिकठिनकण्ठा
पगमः, न नृपेण धनापहारः कस्यापि क्रियते, कृष्णवर्म-विष्णुमार्गोऽग्निश्च, मित्रः-रविः, मित्रं-सखा, द्रव्यस्य पृथिव्यादेः, कूटस्थनित्यता सदास्थायित्व नित्यता, अन्यत्र द्रव्यस्य धनस्य, लोकानां ज्ययः [ध]। तस्यामित्यादिना राजवर्णकः [प]।
mmmmmmm
चन्द्रविकासिकमलभेदानाम् , चन्द्रविकासिकमलवनानां वा, सर्वस्वापहरणं सर्वः-सकलः, न तु कियानेव, यः स्वापःनिद्रा, सकोच इति यावत्, तस्य हारः-हरणं निरासः, न तु राज्ञा नृपेण, तत्रत्यस्य कस्यापि दोषविशेषवशेन सर्वस्वस्यअशेषधनस्य, अपहारः-खायत्तीकरणम् , “राजा प्रभौ नृपे चन्द्रे यक्षे क्षत्रिय-शक्रयोः” इति मेदिनी, “खण्डः वनान्तरे मेदे” इति विश्वः, “स्खोऽस्त्रियां धने" इत्यमरः, पुनः अनङ्गमार्गणानां कामदेवशराणामेव, मर्मघट्टनव्यसनं म्रियतेऽनेनेति मर्म हृदयादिस्थानम् , तद्घट्टने-तद्भेदने, व्यसनम्-आसक्तिः, न तु तत्रल्यानामन्येषाम् , म्रियतेऽनेन प्रकाशमानेनेति मर्म रहस्यम् , तद्घनव्यसनं-तत्प्रकटनव्यसनम् ; विद्वेषवशेन कण्ठादिमर्मस्थलोच्छेदनव्यसनं वा, “मार्गणस्तु शरेऽर्थिनि" इति हैमः, वैष्णवानां-विष्णुर्देवता येषां तेषाम् , विष्णुभक्तानामेवेति यावत् , कृष्णवर्त्मनि विष्णूपदिष्टाचारपद्धतौ, न तु तत्रत्यानामन्येषाम् , कृष्णवर्त्मनि वही ग्लानिबाहुल्येन महापातकापनोदार्थ वा प्रवेशः कृष्णे-मलिने, अपवित्रे इति यावत्, वर्मनि-मार्गे आचारै वा प्रवेशः “कृष्णवा विधुन्तुदे दुराचारे हुताशने च” इति मेदिनी, सूर्योपलानां सूर्यकान्तमणीनामेव, मित्रोदयेन सूर्योदयेन, ज्वलनं दीप्तिः, स्फुलिङ्गोद्वमनमित्यर्थः, न तु तत्रत्यानामन्येषाम् , मित्रस्यसख्युः, उदयेन-अभ्युदयेन, ऐश्वर्येणेत्यर्थः, अमर्षाग्निना प्रज्वलनम् , द्रव्यस्य परमाणुरूपस्य पृथिव्यादिद्रव्यस्य, वैशेषिकमते कणादप्रणीतवैशेषिकदर्शननये, कूटस्थनित्यता कूटवत्-अयोधनवत् , तिष्ठति प्रलयकालेऽपीति कूटस्थः, ध्वंसाप्रतियोगीत्यर्थः,, स चासौ नित्यः-प्रागभावाप्रतियोगीति कूटस्थनित्यः, तत्ता, न तु द्रव्यस्य तत्रत्यहिरण्यादिधनस्य, कूटःराशिः, कोष इत्यर्थः तत्र तिष्ठतीति कूटस्थः, स चासौ नित्यः-अक्षयः, अव्यय इति यावत्, तत्ता, धर्मकार्येषु सन्ततमेव व्ययेन तत्ताया असम्भवात् , "द्रव्यं भव्ये धने क्षमादौ जतुद्रुम-विकारयोः । विनये मेषजे रीत्याम्" इति हैमः [ध] । च पुनः, यत्र यस्यां नगर्याम् , पुंसां तत्रत्यपुरुषाणाम् , भोगस्पृहया खर्गसुखोपभोगकामनयैव, दानप्रवृत्तयः अन्नादिदानप्रसक्तयः, न तु दरिद्रजनकर्तृकयाञ्चया, दुरितप्रशान्तये ग्रहवैगुण्यादिजनकातीतानागतदुरितोपशमनायैव, शान्तिकर्माणि ग्रहादिशान्तिजनकानुष्ठानानि, न तु नृपकोपप्रशान्तये तच्छान्तिजनककर्माणि, तत्र प्रजासु नृपकोपस्यैवानुदयात्, भयेन राजभयेनेव, प्रणतयः नमस्कृतयः, न तु धनादिलाभोद्देशेन, कार्यापेक्षया "खकार्य साधयेद्धीमान्" इति नीत्या खकार्यानुरोधेन, उपचारकरणानि आराधनाकरणानि, न तु धनलिप्सया, अतृप्त्या "श्रेयसि केन तृप्यते” इति नीत्या तृप्तिराहित्येनैव हेतुना, द्रविणोपार्जनं धनोपार्जनम् , न तु दारिद्येण, विनयाधानाय विनयस्थापनायैव, वृद्धोपास्तयः
वाः, न तु किचिल्लोमेन, आसन सन्ति स्मः "पुसामासन्' इति स्थाने 'पुंसां नासन्' इति पाठे तु पुंसां दानप्रवृत्तयः भोगस्पृहया निरुकभोगेच्छया, नासन् , अपि तु सत्त्वशुद्धिद्वारा मोक्षस्पृहया, शान्तिकर्माणि दुरितशान्तये नासन् , अपि तु शान्तिसंरक्षणाय, दुरितस्य तत्राभावात् , भयेन प्रणतयो नासन् . अपि तु भक्त्या, उपचारकर्माणि खकार्यानुरोधेन नासन्. अपि तु प्रीत्यनुरोधेन, धनोपार्जनमतृप्या नासन् , अपि तु तृप्त्यैव, वृद्धोपास्तयो विनयोपदर्शनाय नासन् , अपि तु भक्त्यैवेति व्याख्येयम् [न]। भुवनत्रयाश्चर्यभूतायां भुवनानां-खर्गमर्त्यपातालानां त्रयमिति भुवनत्रयम् , तत्र आश्चर्यभूतायांशोभाभिरद्धृतरूपायाम् , तस्याम् अनुपदोपवर्णितरामणीयकायाम् , नगर्याम् अयोध्याराजधान्याम् , मेघवाहनो राजा मेषवाहननामा भूपतिः, अस्तीति शेषः, स कीदृशः ? अवार्यभुजबलारातिकठिनकण्ठास्थिदलनदन्तुररुपाण
Loading... Page Navigation 1 ... 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196