Book Title: Tilakamanjiri Part 1
Author(s): Dhanpal Mahakavi, Shantyasuri, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad
View full book text ________________
तिलकमञ्जरी।
अन्तर्दग्धागुरुशुचावाप यस्य जगत्पतेः । नारीणां संह तिश्चारुवेषाकारागृहे रतिम् ॥ ३ ॥ [ नविपुला ] दृष्ट्वा वैरस्य वैरस्यमुज्झितास्रो रिपुव्रजः।
यस्मिन् विश्वस्य विश्वस्य कुलस्य कुशलं व्यधात् ॥ ४ ॥] [ पथ्या ] येषां सैन्यभराहितोरगपतिश्रान्ति प्रयातां बहिर्जायन्ते स्थगिता हिमांशुमहसः श्वेतातपत्रैर्दिशः । आभान्ति प्रभवो नणामितरवत् तेऽप्यागताः सेवया यस्यानेकजनाकुले निजवपुर्मात्राः सभामण्डपे ॥४८॥
[शार्दूलविक्रीडिते]
टिप्पनकम्-अन्तरित्यादि । यस्य भोजराजस्य । किम्भूतस्य ? जगत्पतेः भुवनरक्षकस्य । नारीणां संहतिः स्त्रीवृन्दम् , आप लेभे । काम् ? रतिं प्रीतिमासक्तिं वा । व? गृहे वेश्मनि । कीदृशी? चारुवेषाकारा बारू-रम्यौ, येषाऽऽकारी-नेपथ्याऽऽकृती यस्याः सा तथोक्ता, चारवेषो वा भाकारो यस्याः सा तथोक्ता । कीदशे गृहे ? अन्तर्दग्धागुरुशुचौ अन्तः-मध्ये, दग्धं यद् अगुरु-कुष्ठागुरुकाष्ठम् , तेन शुचि-पवित्रम् , सुगन्धीत्यर्थः । भन्यत्र यस्य जगत्पतेररीणां संहतिः, नावाप न प्राप्तवती, काम् ? रतिं सुखम् , क्क ? कारागृहे गुप्ती, कीदृशी? चारुवेषा रम्यनेपथ्या, पुनः किम्भूता? दग्धा संतप्ता, क? अन्तः मध्ये, चित्त इत्यर्थः, केन ? गुरुशुचा बृहरछोकेन ॥ ३ ॥
टिप्पनकम् --- [ दृष्ट्रेत्यादि ] । रिपुवजः अरिसमूहः, व्यधात् कृतवान् , किम् ? कुशलं कल्याणम् , कस्य ? कुलस्य वंशस्य, किम्भूतस्य ? विश्वस्य सर्वस्य, किं कृत्वा ? विश्वस्य विश्वासं कृत्वा, कस्मिन् ? यस्मिन् भोजदेवे, कथम्भूतो रिपुव्रजः? उज्झितास्त्रः त्यक्तायुधः, किं कृत्वा ? दृष्टा अवलोक्य, किम् ? वैरस्यं विरसताम् , कस्य ? वैरस्य विरोधस्य ॥ ४ ॥
टिप्पनकम्-येषामित्यादि । सैन्यभराहितोरगपतिश्रान्ति सेनासम्भारकृतनागराजखेदं यथा भवति तथा, प्रयातां गच्छताम् , क? बहिः बहिःप्रदेशम् , मात्रा-परिग्रहः परिवारो वा ॥४८॥
परागाभिधा विवृतिः--खपराजितैरवनिपतिभिः श्रीभोजराजस्य वरिवस्यामुपवर्णयति-येषामिति । 'सैन्यभरारहितोरगपतिश्रान्ति बहिः प्रयातां येषां श्वेतातपत्रैः स्थगिताः दिशः हिमांशुमहसः जायन्ते, तेऽपि सेवया निजवपुर्मात्राः आगताः अनेकजनाकुले यस्य सभामण्डपे नृणां प्रभवोऽपि इतरवत् आभान्ति' इत्यन्वयः । सैन्यभराहितोरगपतिश्रान्ति सैन्यानाश्रीमद्भोजादिनृपसैनिकानाम् , भरेण-भारेण, आहिता-जानता, उरगपतेः-भुजगपतेः, भुवं विभ्रतः शेषस्येति यावत् , श्रान्तिः धमो यस्मिंस्तद् यथा स्यात् तथा, बहिः स्वराजधान्या अन्यत्र, प्रयातां प्रयाणमाचरताम् , येषां श्रीमद्भोजराजारिनृपाणाम् , श्वेतातपत्रैः मणिमयदण्डोद्दीप्यमानधवलच्छत्रैः, स्थगिता आवृताः, दिशः सकलदिशः, हिमांशुमहसः हिमांशोःचन्द्रस्य, महः-तेजो यासु ता इव चन्द्रिकोदञ्चिता इवेति लुप्तोत्प्रेक्षा, जायन्ते सम्पद्यन्ते, ते तथाविधा अपि, श्रीभोजराजेन जिताः सन्तः, सेवया श्रीभोजराजसेवार्थम् , सेवायाः फलविधयेव हेतुत्वेन हेतौ तृतीयोपपत्तिः, निजवपुर्मात्राः निजं वपुःशरीरमेव, मात्रा-उपकरणं येषां ते, सेवकभावेन संन्यस्ताखिलराजोपकरणाः, तेन विजित्ल गृहीताखिलराजोपकरणा वेत्यर्थः, आगताः सेवकरूपेणोपस्थिताः सन्तः, अनेकजनाकुले सचिवादिजनसन्दोहसङ्कले, यस्य श्रीभोजराजस्य, सभामण्डपे सभानिकेतने, नृणां लोकानाम् , प्रभवोऽपि अधिपतयोऽपि, विशिष्ट व्यक्तयोऽपीत्यर्थः, इतरवत् सामान्यव्यक्तिवत् , आभान्ति प्रतिभान्ति । ___अत्रोक्तदिशोत्प्रेक्षा, इवशब्दाध्याहारे तु अतिशयोक्तिरलङ्कारः । “उरगः पन्नगो भोगी" इति, "छत्रं त्वातपत्रम्" इति, "मण्डपोऽस्त्री जनाश्रयः" इति चामरः ॥ ४८ ॥
Loading... Page Navigation 1 ... 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196