Book Title: Tilakamanjiri Part 1
Author(s): Dhanpal Mahakavi, Shantyasuri, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad
View full book text ________________
तिलकमञ्जरी। स्वरापतज्जलविसरसारणीसिक्तसान्द्रबालद्रुमतलनिषादिना परिश्रान्तपथिकलोकेन प्रतिदिवसमाकय॑मानमधुरतारघटीयनचीत्कारैः परित्यक्तसकलव्यापारेण पौरवनितामुखार्पितहशा सविक्रिय प्रजल्पता पठता गायता च भुजङ्गसमाजेन क्षणमप्यमुच्यमानमनोभवभवभवानीभवनैः प्रति दिवसमधिकाधिकोन्मीलन्नीलकान्तिभिः स्वसन्ततिप्रभवपार्थिवप्रीतये दिनकरेणेवाकृष्य संचार्यमाणसकलशर्वरीतिमिरैरमरकाननानुकारिभिरारामैः श्यामायमानपरिसरा [ल], गिरिशिखरततिनिभशातकुम्भप्रासादमालाध्यासितोभयविभागैः स्फुट विभाव्यमानमरकतेन्द्रनीलवनवैडूर्यराशिभिश्चामीकराचलतटीव चण्डांशुरथचक्रमार्गः पृथुलायतैर्विपणिपथैः प्रसाधिता [ल.],
-
-.--
-.-. .. ...
---
टिप्पनकम्-परिसरः-पर्यन्तः [ ल]। प्रसाधिता मण्डिता [ल.] ।
परागाभिधा विवृतिः-पुनः कीदृगसो नगरी? आरामैः उपवनैः, क्रीडाकाननैरित्यर्थः, श्यामायमानपरिसरा श्यामायमानः-श्यामीभवन् , परिसरः-स्वप्रान्तप्रदेशो यस्यास्तादृशी, “पर्यन्तभूः परिसरः" इत्यमरः, कीदृशैरारामैः ? त्वरापतजलविसरसारणीसिक्तसान्द्रवालद्रुमैः त्वरया-वेगेन, न तु विलम्बेन, पतन्-स्यन्दमानः, जलानाम् , विसरः-संघातो यत्र तया, सारण्या-प्रणाल्या, सिक्ताः, सान्द्राः-निबिडाः, बालद्रुमाः- लघुपादपा येषु तैः, पुनः कीदृशैः ? दुमतलनिषादिना वृक्षाधश्छायोपवेशिना, परिश्रान्तपथिकलोकेन परिश्रान्तेन-मार्गगमनक्लान्तेन, पथिकलोकेन-प्रवासिजनेन, प्रतिदिवसं प्रतिदिनम् , आकर्ण्यमानमधुरतारघटीयन्त्रचीत्कारैः आवर्ण्यमानाः-श्रूयमाणाः, मधुरा:-श्रोत्रयेयाः, ताराः-उच्चाः, घटीयन्त्रस्य-अरघसंज्ञकस्य जलोद्धारण यन्त्रस्य, चीत्कारा येषु तादृशैः, पुनः कीदृशैः ? क्षणमपि निमेषमात्रमपि, अमुच्या मानमनोभवभवभवानीभवनः अमुच्यमान:-अपरित्यज्यमानः, मनोभवः-कामदेवः, विलास इत्यर्थः, येषु तादृशानि, भवस्य-शिवस्य, भवान्या:-पार्वत्याश्च, भवनानि-मन्दिराणि यन्त्र तथाविधेः, शिवसामीप्येऽपि मदनोद्दीपकरित्यर्थः, यद्वा मनोभवस्य-कामस्य, भवस्य-शिवस्य, भवान्या:-पार्वत्याश्च, मनोभव एव भवः, जगत्कारणत्वात् , तस्य भवानी-पत्नी, रतिरित्यर्थः, तस्या वा, भवनममुच्यमानं यत्र तथाविधैः, केनामुच्यमानमनोभवभवानीभवनैः ? भुजङ्गसमाजेन लम्पटपटलेन, कीदृशेन तेन ? परित्यक्तसकलव्यापारेण परित्यक्तः-सर्वतोभावेन वर्जितः, सकलन्यापारः-विलासातिरिक्तं निखिलकार्य येन तादृशेन, पुनः कीदृशेन ? पौरवनितामुखार्पितहशा पौरवनितानाम्-अयोध्यानगरीवास्तव्यनारीणाम् , मुखेषु, अर्पिता- निपातिता, दृग-दृष्टियन तादृशेन, किं कुर्वता च तेन? सविक्रियं विविधा क्रिया विक्रिया भ्रूभङ्गादिरूपा, तत्सहितं यथा स्यात्तथा, प्रजल्पता किमपि किमप्यालपता, पठता शिवस्तोत्रादिपाठं कुर्वता, गायता च शिवादिगुणगानं कुर्वता च, पुनः कीदृशरारामः? प्रतिदिवसं प्रतिदिनम्, अधिकाधिकोन्मीलन्नीलकान्तिभिः अधिकाधिकम्-अधिकादधिकम, निरतिशयमित्यर्थः, उन्मीलन्ती-उद्भासमाना, नीला-कृष्णा, कान्तिः-द्युतिर्येषु तादृशः, अत एव कीदृशैरिव ? दिनकरेण सूर्येण, आकृष्य स्ववंशजराजस्वामिभूमण्डलादपहृत्य, संचार्यमाणसकलशर्वरीतिमिरैरिव संचार्यमाणं-प्रवेश्यमानम्, सकल-समग्रम् , शर्वरीतिमिरं-रात्र्यन्धकारो येषु तथाविधैरिवेत्युत्प्रेक्षा, किमर्थमाकृष्य तत्र तत्संचार: ? वसन्ततिप्रभवपार्थिवप्रीतये खस्य-सूर्यस्य, सन्ततिः-अपत्यपरम्परा, वंश इत्यर्थः, प्रभवः- उत्पत्त्यधिकरणं येषां तेषाम् , खवंशजाना मित्यर्थः, पार्थिवानाराज्ञाम् , इक्ष्वाकुप्रभृतीनाम् , प्रीतये-प्रसादाय, वर्ण्यमानाऽयोध्या नगरीनृपाणामिक्ष्वाकुवंशतया, इक्ष्वाकुवंशस्य च सूर्यवंशतया सूर्येण जगदुपचितान्धकारराशिरुपसंहृत्य तत्रत्यारामेपक्षिप्त इति तद्वहिर्देशेषु सन्ततप्रकाशेनायोध्याधिपतीनामप्रतिमः प्रसाद इति बोध्यम् , पुनः कीदृशैस्तैः ? अमरकाननानुकारिभिः देवोद्याननन्दनवनसमानैः [ल] | पुनः कीदृगसौ नगरी ? विपणिपथैः पण्यवीथिकामार्गः, हट्टमार्गेरित्यर्थः, प्रसाधिता अलङ्कृता, कीदृशैस्तैः ? गिरिशिखरततिनिभशातकुम्भप्रासादमालाध्यासितोभयविभागैः गिरिशिखरामां-पर्वतशाणाम् , ततिः-पतिः, तन्निभानां-तत्सदृशानाम् , शातकुम्भप्रासादाना-सुवर्णमयमन्दिराणाम् , मालाभिः-श्रेणिभिः, अध्यासितः-व्याप्तः, उभयभाग:-दक्षिणवामपार्श्वभागो येषां तादृशैः, पुनः कीदृशैस्तैः ? स्फुटविभाव्यमानमरकतेन्द्रनीलवज्रवैडूर्यराशिभिः स्फुट-विस्पष्टं यथा स्यात्तथा, विभाव्यमानः
Loading... Page Navigation 1 ... 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196