Book Title: Tilakamanjiri Part 1
Author(s): Dhanpal Mahakavi, Shantyasuri, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad
View full book text ________________
४८
टिप्पनक-परागविवृति संचलिता
रलङ्कृता वधूभिः [ अ ], इतराभिरपि त्रिभुवनपताकायमानाभिः कुबेरपुरपुण्याङ्गनाभिरिव कृतपुण्यजनोचिताभिः पादशोभयाऽपि न्यक्कृतपद्माभिरूरुश्रियाऽपि लघूकृतरम्भास्तम्भाभिर्गौौर्याऽपि च्छायया
सम्बन्धाभिः [अं]। इतराभिरपि त्रिभुवनपताकायमानाभिः यदि इतराः - सामान्याः, कथं त्रिभुवनपताकायमाना
अनवरतम्, गृहव्यापारेषु - गृहकर्मसु न त्वभिसरणादिव्यापारेषु, निमनं-नियन्त्रितम्, मानसं यासां तादृशीभिः पुनः कीदृशीभिः ? निसर्गतः स्वभावतः, न तूपदेशतः, गुरुवचनानुरागिणीभिः गुरूणां भर्त्रादीनाम्, यद्वा गुरुषु श्रेष्ठेषु आगमादिरूपेष्विति यावत्, वचनेषु अनुरागिणीभिः - श्रद्धालुभिः पुनः कीदृशीभिः ? अनुल्बणोज्ज्वलवेषाभिः अनुल्बणः- अनुत्कटः, न तु वाराङ्गनावद आडम्बरान्वितः उज्वलः - स्फीतश्च वेषः - वसनाभरणादिकल्पित सौन्दर्य यासां ताभिः पुनः कीदृशीभिः ? स्वकुलाचार कौशलशालिनीभिः निजनिजकुलोचिताचारनिपुणताशालिनीभिः, पुनः कीदृशीभिः ? कुचकुम्भयोः कुचौस्तनौ, कुम्भाविव पृथुत्वादिति कुचकुम्भौ, तयोः, उद्धत्याऽपि उन्नत्याऽपि किमुत बाह्यवस्तुभारेण ?, कदर्थ्यमानाभिः पीड्यमानाभिः केन हेतुना ? शालीनतया कुलाङ्गनोचितलज्जाशीलतया, अचञ्चलेन तिरोहितयोरपि तयोरुतयोर्झटिति झटिति बहिरुत्क्रमणेन लज्जोदयादित्यर्थः पुनः केन हेतुना ? सुकुमारतया च परमकोमलतया च तयोरतिपीनतया तासां तद्भरभङ्गुरत्वादित्यर्थः, पुनः कीदृशीभिः ? मणिभूषणानां स्वपरिहितमणिमयाभरणानाम्, मुखरतयाऽपि अन्योऽन्यसंघर्षणादिजन्यझणत्कारेणापि किमुत कलहकोलाहलैः ?, खिद्यमानाभिः व्यथ्यमानाभिः, शान्तिप्रियाभिरित्यर्थः, पुनः कथम्भूताभिः ? रतेष्वपि प्रियसम्भोगेष्वपि किमुत क्लेशमयकर्मसु ?, ताम्यन्तीभिः अरुचिमुपदर्शयन्तीभिः केन कारणेन ? वैयात्यपरिग्रहेण वैयात्यंधृष्टता, तद्ब्रहणेन, पत्या प्रार्थ्यमानत्वेऽपि धृष्टताधारणेनेत्यर्थः एतेन तासां मानिनीत्वं ध्वनितम्। पुनः कीदृशीभिः ? स्वप्नेऽपि स्वप्नावस्थायामपि किमुत जाग्रदवस्थायाम्, द्वारतोरणम् अन्तःपुरबहिर्द्वारोर्ध्वदेशम् अलङ्घयन्तीभिः उल्लङ्घय बहिरगच्छन्तीभिः खप्नावस्थेनापि मनसा अन्तः पुरब हिर्देशमनुभवन्तीभिरित्यर्थः, एतेन परमपावित्र्यं सूचितम्, एष्वपि शब्दघटितवाक्येष्वर्थापत्तिरलङ्कारः, पुनः कीदृशीभिः ? अङ्गीकृतसतीव्रताभिरपि अङ्गीकृतम्, सतीव्रतं - पातिव्रत्यं याभिस्तादृशीभिरपि, असतीव्रताभिरिति विरोधः, तत्परिहारे तु तीव्रतया - तीक्ष्णतया उग्रतयेति यावत्, सहिताः सतीव्रताः, न सतीव्रता असतीव्रतास्ताभिरित्यर्थो बोध्यः, अत्र विरोधाभासोऽलङ्कारः, पुनः कीदृशीभिः ? नितम्बभारवहने नितम्बस्यकटिपश्चिमभागस्य, भारवहने - पृथुतया तद्भारवहने, अलसाभिः आलस्यान्विताभिः, पृथुनितम्बाभिरित्यर्थः, पुनः कीदृशीभिः ? उदरे उदरप्रदेशावच्छेदेनैत्र, तुच्छाभिः लघीयसीभिः, अतिकृशोदराभिरित्यर्थः, न तु गुणेषु तुच्छाभिः पुनः कीदृशीभिः ? चक्षुष नेत्रावच्छेदेनैव तरलाभिः चञ्चलाभिः, न तु चित्तवृत्तौ पुनः कीदृशीभिः ? भ्रुवोः नयनोर्ध्वदेशस्थरोमराजिरूपभ्रूद्वयावच्छेदेनैव, कुटिलाभिः वक्राभिः, न तु हृदये, पुनः कीदृशीभिः ? अङ्गशोभायां शरीर सौन्दर्यविषय एव, अतृप्ताभिः तृप्तिरहिताभिः, न त्वन्यविषये, पुनः कीदृशीभिः ? तारुण्ये यौवनावच्छेदेनैव, उद्धताभिः उच्छृङ्खलाभिः, न तु स्वभावे, पुनः कीदृशीभिः ? चरणयोः पादयोरेव, कृतकुसङ्गाभिः कृतः कुसङ्गः - भूमिसम्पर्कों याभिस्तादृशीभिः, न तु स्वभावे कृत कुत्सितसङ्गाभिः अत्र सर्वत्र परिसङ्ख्यालङ्कारोल्लेखालङ्कारसङ्करः, पुनः कीदृशीभिः ? कोपेऽपि क्रोधावस्थायामपि, अदृष्टमुखविकाराभिः अदृष्टः - पार्श्ववर्तिभिरपि अप्रतीतः, मुखविकारः - मुखवक्रः वादिकं यासा तादृशीभिः पुनः कीदृशीभिः ? व्यलीकेऽपि अप्रिये कृतेऽपि, अनुज्झितविनयाभिः तत्कारणं प्रति अत्यक्तनम्रताभिः पुनः कीदृशीभिः ? खेदेऽपि क्लेशेsपि, अखण्डितोचितप्रतिपत्तिभिः अखण्डिता - अत्यक्ता, उचितप्रतिपत्तिः - गुरुजनोचितसत्क्रिया याभिस्तादृशीभिः, पुनः कीदृशीभिः ? कलहेऽपि कलहकालेऽपि, अनिष्ठुर भाषिणीभिः कठोरवाक्यानुच्चारयित्रीभिः सदैव मधुरभाषिणीभिरित्यर्थः, अत्र सर्वत्र कारणानुगुणकार्यानुदद्येन विशेषोक्तिरलङ्कारः, पुनः कीदृशीभिः ? शरीरबद्धाभिः मूर्तिमतीभिः सकलपुरुषार्थसिद्धिभिरिव धर्मार्थ काम मोक्षाख्यपुरुषार्थचतुष्टयनिष्पत्तिभिरिवेत्युत्प्रेक्षा, पुनः कीदृशीभिः ! कुलप्रसूताभिः सत्कुलोत्पन्नाभिः [ अ ] 1
पुनः कीटासौ नगरी? इतराभिरपि पामराभिरपि, त्रिभुवनपताकायमानाभिः त्रिभुवनोत्कृष्टाभिरिति विरोधः, परिहारे तु इतराभिरपि अन्याभिरपि, सत्कुलप्रसूतातिरिक्ताभिरपीत्यर्थः, त्रिभुवन पताकायमानाभिः त्रिभुवनपताकावदाचरन्तीभिः, त्रिभुवनोत्कृष्टच्छविच्छटाभिरिति व्याख्येयम्, “इतरः पामरेऽन्यस्मिन्” इति नानार्थसङ्ग्रहः, विलासिनीभिः
Loading... Page Navigation 1 ... 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196