Book Title: Tilakamanjiri Part 1
Author(s): Dhanpal Mahakavi, Shantyasuri, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad
View full book text ________________
३२
टिप्पनक- परागविवृतिसंवलिता
सन्तु कर्दमराजस्य कथं हृद्या न सूक्तयः ।
wwwwwwwwww
कवित्रैलोक्य सुन्दर्या यस्य प्रज्ञानिधिः पिता ॥ ३६ ॥ [ पध्या ] केचिद् वचसि वा*येऽन्ये केsयशून्ये कथार से |
केचिद् गुणे प्रसादादौ धन्याः सर्वत्र केचन || ३७ ॥
अस्त्याश्चर्यनिधानमर्बुद इति ख्यातो गिरिः खेचरैः कृच्छ्रालङ्घितदिग्विलङ्घशिखरग्रामोऽग्रिमः क्ष्माभृताम् । मैनाकेन महार्णवे हरतनौ सत्या प्रवेशे कृते येनैकेन हिमाचलः शिखरिणां पुत्रीति लक्ष्योऽभवत् ||३८|| [ शार्दूलविक्रीडितम् ]
टिप्पनकम् - [ नेह व्याख्यातम् ] ॥ ३६ ॥
टिप्पनकम् - [ नेह व्याख्यातम् ] ॥ ३७ ॥
टिप्पनकम् - श्रीभोजदेवराजवंशवर्णन पूर्वक भोज देववर्णनार्थमर्बुद गिरिवर्णनमाह - अस्तीत्यादि । खेचराः - विद्याधरादयः । ग्रामः समूहः । सत्या गौर्या ॥ ३८ ॥
परागाभिधा विवृतिःतेः अथ कर्दमराजकविमनुपदीपवणितरुद्र कवितनयतया स्तौति - सन्तु कर्दमराजस्येति । [तस्य ] कर्दमराजस्य सूक्तयः कथं न हृद्याः सन्तु, यस्य प्रज्ञानिधिः त्रैलोक्यसुन्दर्याः कविः पिता [आसीत् ]' इत्यन्वयः । अत्रोत्तरार्धनिवेशित यत्पदोत्थिताऽऽकाङ्क्षया पूर्वार्धे तत्पदमध्याहार्यम् एवं च तस्य कर्दमराजस्य तन्नाम्नः श्रीमदुद्रकविअन्मनः कवेः सूक्तयः गुणालङ्कारादिचमत्कृता वाचः, हृद्याः सद्योरसामृतस्यन्दितया सहृदयहृदयाह्लादिकाः, कथं न सन्तु ? सन्त्येवेत्यर्थः । कुतः ? प्रज्ञानिधिः प्रज्ञायाः - नवनवानल्पकल्पनात्मिकायाः, आन्तररत्नरूप प्रतिभाया इत्यर्थः, निधिः-सङ्ग्रहास्पदम्, अत एव त्रैलोक्यसुन्दर्याः अनुपदोपश्लोकितायास्तन्नाश्याः कथायाः, कविः विरचयिता, यस्य कवेः, पिता जनकः, आसीदिति शेषः । एवं च "आत्मा वै जायते पुत्रः" इति श्रुति सिद्धरुद्रकवितादात्म्यस्य तस्य कवेरपि सहृदयरोचकोक्तिकत्वमुचितमेवेति भावः । अस्यां व्याख्यायां पूर्वार्धविवक्षितार्थं प्रति उत्तरार्धवाक्यार्थस्य हेतुतया काव्यलिङ्गालङ्कारः । श्लेषबलानुरणितोऽर्थस्तु कर्दमानाम्- पङ्कानाम्, ताद्धर्म्येण तदुपलक्षितानां नदीनाम्, राजा - पतिः समुद्रः, तस्य तद्वर्णनपराः सूतयः, हृद्याः श्रोतॄणां हृदयप्रियाः, कथं न सन्तु सन्त्येवेत्यर्थः, समृद्धवस्तुवर्णनस्य सर्वप्रियत्वात् । प्रज्ञामधिः प्राज्ञप्रवरः, त्रैलोक्य सुन्दर्याः पार्वत्याः, पिता हिमालय एव यस्य समुद्रस्य, कविः अभिज्ञः, पश्चिमोत्तरभागयोः पूर्वपश्चिमपार्श्वाभ्यामवगाह्य समुद्रे साक्षी अस्ति । एवं च तत्समृद्धेर्न कविप्रौढोक्तिसिद्धत्वम् अपि तु ससाक्षिकतया स्वतः सिद्धत्वमेवेति तद्वर्णनस्य हृद्यत्वमुपपद्यते । "कविर्वाल्मीकि - काव्ययोः । सूरौ काव्यकरे पुंसि” इति मेदिनी ॥ ३६ ॥
परागाभिधा विवृतिः - अथ प्रकृतकथोपोद्धातमुपक्षेतुकामः कविः काचिदेकां कलामाकलय्य तत्कलाविकलान् प्रति नाहङ्करणीयम्, बिरलस्यैव सकलकलाकत्वेनाहङ्कर्तुरपि कतिपयकला वैकल्यसम्भवादिति ध्वनयन् कविजनविनयाधान सम्भारमुपसंहरति---केचिद् वचसीति । 'केचिद् वचसि धन्याः, अन्ये वाच्ये धन्याः केऽप्यशून्ये कथारसे धन्याः केचित् प्रसादाद गुणे धन्याः केचने सर्वत्र धन्याः' इत्यन्वयः । केचित् कतिचित् कवयः, वचसि अवधारणन्यायाद् वचस्येव अलङ्काररीतिविशेष पुरस्कारेण शब्दात्मक काव्य शरीरांशसन्निवेशनकलायामेवेत्यर्थः, धन्याः कुशलाः, न त्वनुपदमुच्यमानायामन्य कलायामित्यर्थः । अन्ये अपरे कवयः, वाच्ये अलङ्कारविशेषपुरस्कारेण वाच्य एव, अर्थात्मकशरीरांशयोजनात्मक कलायामेवेत्यर्थः, धन्याः । केऽपि केचन कवयः, अशून्ये अविकले, कथारसे स्वनिबध्यमानकथायामभिव्यङ्ग्यतया शृङ्गारादिरसनिवेशन एव, शब्दार्थयुगलात्मक काव्यशरीरे रसात्मकजीवनावान कलायामेवेत्यर्थः, धन्याः निपुणाः । केचित् कतिपये, प्रसादादौ गुणे प्रसादमाधुर्यौ जोरूपगुण एव, रसरूपकाव्यात्मनि तत्तद्र सोचितगुणाधानकलायामेवेत्यर्थः, धन्याः विचक्षणाः । केचन केचिदेव सु, विरला एवेत्यर्थः, सर्वत्र अनुपदोक्तसकलकलासु, धन्याः विदग्धाः, न तु सर्व इत्यर्थः ।
अत्रालङ्काररीतिकलयोरनुल्लेखात् कवेर्च्यूनत्वं नोद्भावनीयम्, तयोः शब्दार्थगतत्वेन मयाख्यानदिशा शब्दार्थविन्यास - कलायामेवान्तर्भावात् । अत्र परिसंख्यालङ्कारः ॥ ३७ ॥
परागाभिधा विवृतिः - अथाधिकृतकथाप्रणयनप्रीणनीय श्रीमद्भोजराजवर्णनाङ्गतया तद्वंशं प्रशंसितुकामः कविः
wwwww
Loading... Page Navigation 1 ... 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196