Book Title: Tilakamanjiri Part 1
Author(s): Dhanpal Mahakavi, Shantyasuri, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad
View full book text ________________
३६
टिप्पनक-परागविवृतिसंवलिता देव्या विभ्रमसद्म पद्मवसतेः कर्णावतंसं क्षितेः सौभाग्यप्रतिपक्षमिन्दुमहसः सर्गाद्भुतं वेधसः। धत्ते योऽवधिभूतमीक्षणहृतां नेत्रामृतं योषितां रूपन्यकृतकाममद्भुतमणिस्तम्भाभिरामं वपुः ॥४४॥
[शार्दूलविक्रीडितम्]
टिप्पनकम्-[ नेह व्याख्यातम् ] ॥ ४४ ॥
राज्ये प्रीत्या अभिषिक्तः' इत्यन्वयः । सरोज-कलश-च्छत्रादिभिः कमल-कलशा-ऽऽतपत्राकाररेखात्मकैः, लाञ्छनैः भाग्यचिह्नः, आकीर्णाशितलः पूर्णपादपृष्टः, सामुद्रिकशास्ने तादृशरेखानां राज्ययोगभिव्यञ्जकत्वाभिधानात् । तदुक्तम्-"छत्रं तामरसं धनू रथवरो दम्भोलि-कूर्मा-ऽङ्कुशा वापी-स्वस्तिक-तोरणानि च सरः पञ्चाननः पादपः । चक्रं शङ्ख-गजौ समुद्र-कलशौ प्रासाद-मत्स्या यवा यूपस्तूपकमण्डलून्यवनिभृत् सच्चामरो दर्पणः" ॥ १ ॥ इति, “उक्षा पताका कमलाभिषेकः सुदाम केकी धनपुण्यभाजाम्” इति च । मांसलायतभुजः मांसलौ-स्थूलौ बलवन्तावित्यर्थः, आयतौ-दी! च, भुजौ-बाहू यस्य सः, बाहुबलशालीत्यर्थः । प्रतापवसतिः प्रतापस्य-शक्तिदण्डजन्यक्षात्रतेजसः, वसतिः-आश्रयः । श्रीभोज इति श्रीभोजनामविश्रुतः। तस्य श्रीसिन्धुराजस्य नृपतेः, आत्मजः सुतः, अजायत अभूत् । यः पञ्चाशत्तमपद्यघटकतत्पदबोध्यत्वेन कवि. तात्पर्यविषयः, भोजराजः, मुजाख्यया मुख्यतृणविशेषक्षेत्रोपलब्धतया भुञ्जनाना, ख्यातेन प्रसिद्धिमापन्नेन वाक्पति
भूपतिना वाक्पतिराजदेवनाना नृपतिना, स्वयम आत्मनैव न तु भोजपित्रा श्रीसिन्धुराजेन, योग्य इति राज्यधुराधारणनिपुणोऽयमिति प्रतीत्य, स्वे राज्ये खाधिष्ठितराज्यासने,प्रीत्या वात्सल्येन, अभिषिक्तः अभिषेकविधिना स्थापितः ।
श्रीभोजराजे पचमाब्दवयस्के सति श्रीसिन्धुराजो निजमरणमचिरभावि विभाव्य श्रीमुञ्जस्य भुजयो राज्यभारमुत्सङ्गे च श्रीभोजकुमार निक्षिप्य तद्योग्यतानिष्पत्तौ पश्चाद् भोजाय राज्यमर्पयितुमाज्ञप्तवानासीदिति तदादेशमनुसृत्य तेन तस्मै सदर्पितमित्यैतिह्यम् ।
मुजाख्यया ख्यातेनेत्यत्र छेकानुप्रासः, पतिराज-भूमिपतिनेत्यत्र पुनरुत्रदाभासश्चालङ्कारः । “कलशस्तु त्रिषु द्वयोः" इति, "चिहं लक्ष्म च लाञ्छनम्” इति, “बलवान् मांसलोऽसलः” इति चामरः ॥ ४३ ॥
परागाभिधा विवृति-श्रीभोजराजवपुरुपवर्णयति-देव्या इति । 'यः पद्मवसतेः देव्याः विश्रमसद्म, क्षितेः कर्णावंतंसम् , इन्दुमहसः सौभाग्यप्रतिपक्षम् , वेधसः सर्गाद्भुतम् , ईक्षणहृताम् अवधिभूतम् , ईक्षणहृतां योषितां नेत्रामृतम् , रूपन्यकृतकामम् , अद्भुतमाणिस्तम्भाभिरामम् , वपुः धत्ते' इत्यन्वयः । यः भोजराजः, पावसतेः पद्म-कमलम् , वसतिः- . वासस्थानं यस्यास्तस्याः, देव्या लक्ष्मीदेव्याः, विभ्रमसद्म विलासास्पदम् , रामणीयकादिगुणातिरेकेण लक्ष्म्याः प्रणयास्पदस्वात् । क्षितेः महीमहिलायाः, कर्णावतंसं कर्णालङ्करणम् , तद्वदुद्भासकत्वात् , अन्यालङ्करणस्य त्वधस्तनाझावभासकतया न तद्रूपत्वमुक्तम् । इन्दुमहसः चन्द्रकान्तः, चन्द्रिकाया इत्यर्थः, सौभाग्यप्रतिपक्षं सौन्दर्यप्रतिद्वन्द्रि, तदधिकालादकत्वात् । वेधसः विश्वसृजः, सद्भुतं सर्च-सृष्टिकलायाम् , अद्भुतं-आश्चर्यजनकम् , अलौकिकसंस्थानशालित्वात् । ईक्षणहताम् ईश्यते दृश्यते यैस्तानि ईक्षणानि लोकलोचनानि, तानि हरन्ति अपहरन्तीति ईक्षणहतस्तेषाम् , नयनाकर्षकपदार्थानाम् , अवधिभूतं नयनाकर्षताया निरतिशयोत्कर्षस्थानम् , नयनाकर्षणक्रियायामद्वितीयत्वात् । 'ईक्षणहृताम्' इत्यस्य 'योषिताम्' इत्यनेनान्वयात् ईक्षणहृतां नयनाकर्षिणीनाम् , योषितां नारीणाम् , नेत्रामृतं नयनपेयपीयूषम् , तद्वन्नयनाखाद्यत्वात् । रूपन्यकृतकामं रूपेण-सौन्दर्येण, न्यकृतः-तिरस्कृतः, कामः-कन्दर्पो येन तत् , तदधिकसौन्दर्यास्पदत्वात् । अद्भुतमणिस्तम्भाभिरामम् अद्भुतः-अपूर्वो यः, मणिस्तम्भः-मणिमयः स्तम्भः स्थूणा, तद्वदभिरामं-मनोहरम् , उज्वलद्युतिदिग्धढिमास्पदत्वात् , एतावद्विशेषणविशिष्टं वपुः शरीरं धत्ते धारयति ।
अत्र पादत्रये रूपकम् , तुरीयपादे 'रूपन्यकृतकामम्' इत्यत्र व्यतिरेकः, अद्भुतमणिस्तम्भाभिरामम्' इत्यत्रोपमा चालङ्कारः । "स्त्रीणां विलास-बिब्बोक-विभ्रमा ललितं तथा" इति, "हिमांशुश्चन्द्रमाश्चन्द्र इन्दुः" इति, "स्रष्टा प्रजापतिर्वेधा विधाता" इति, "स्त्री योषिदबला" इति, "स्तम्भौ स्थूणा-जडीभावौ” इति चामरः, “सद्म स्यान्मन्दिरे नीरे" इति, “लोचनं नयनं नेत्र. मीक्षणं चक्षुरक्षिणी' इति च मेदिनी ॥ ४४ ।।
Loading... Page Navigation 1 ... 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196