Book Title: Tilakamanjiri Part 1
Author(s): Dhanpal Mahakavi, Shantyasuri, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad
View full book text ________________
तिलकमञ्जरी।
कादम्बरीसहोदर्या सुधया वैबुधे हृदि । हर्षाख्यायिकया ख्याति बाणोऽन्धिरिव लब्धवान् ॥ २७ ॥ [पथ्या] माघेन विनितोत्साहा नोत्सहन्ते पदक्रमे । स्मरन्ति भारवेरेव कवयः कपयो यथा ॥२८॥[पथ्या ]
amnaram
टिप्पनकम्-पुनरपि बाणकविं वर्णयितुमाह-लब्धवान् प्राप्तवान् । कः ? वाणः। काम् ? ख्याति प्रसिद्विम् । कया? हर्षाख्यायिकया उच्छासनिबद्धा कथैवाख्यायिका, हर्षस्य राज्ञ आख्यायिका, तया, सुधया अमृते. नेवाऽऽह्लादकत्वात् । क ? हृदि मनसि । किम्भूते ? वैबुधे विशिष्टा बुधाः-पण्डिता विबुधाः, तेषामिदं धैबुधं तत्र । किम्भूतया? कादम्बरीसहोदर्या कादम्बरीकथाभगिन्या, एकजनकत्वात् । क इव कया? अब्धिरिव समुन्द्र इव, सुथया अमृतेन । किम्भूतया? हर्षाख्यायिकया हृष्टिकथिकया। क्व ? हृदि । किम्भूते ? वैबुधे देवसत्के । तयाऽपि किम्भूतया? कादम्बरीसहोदर्या सुराभगिन्या, द्वयोः समुद्रे उत्पन्नत्वात् ॥ २७ ॥
टिप्पनकम्-नोत्सहन्ते नोद्यमं कुर्वन्ति । क ? पदक्रमे सुबन्ततिङ्गन्तपदन्यासे, काव्यकरणे इत्यर्थः । कवयः कवितारः । कीदृशाः सन्तः ? विनितोत्साहाः भन्नोद्यमाः । केन ? माघेन काव्येन, कविनाऽतिगम्भीरार्थपदरचितमहाकाव्यत्वात् । तर्हि किं कुर्वन्ति ? स्मरन्ति ध्यायन्ति । कस्य ? भारवेरेव, माघतुल्य इत्यर्थः। क इध नोत्सहन्ते स्मरन्ति च ? कपयो यथा । वानरा नोत्सहन्ते क्व? पदक्रमे पदन्यासे । किम्भूताः सन्त: ? विनितोत्साहाः भन्नोद्यमाः, केन ? माघेन माघमासेन, अतिशीतेन । केवलं स्मरन्ति ध्यायन्ति । काः? भाः रश्मीन् । कस्य? रवेः आदित्यस्य, कदा रवेः रश्मयः प्रकटीभविष्यन्तीति ॥२८॥
- परागाभिधा विवृतिः-तावतैवासन्तुष्य भूयोऽपि तमेव कविमभिष्टौति-कादम्बरीसहोदर्येति । 'बाणः कादम्बरीसहोदर्या सुक्ष्या हर्षाख्यायिकया वैबुधे हृदि अब्धिरिव ख्याति लब्धवान्' इत्यन्वयः । बाणः अनुपदवर्णितः कवि. वरेण्यः । कादम्बरीसहोदर्या कादम्बर्याः-तन्नाच्याः स्वप्रणीतकथायाः, सहोदर्या-भगिन्या, कादम्बरी-हर्षाख्यायिकयोः कथयो णकविरूपैकजनकजातत्वेन स्त्रीत्वेन च परस्परभगिनीत्वोपचारात् । सुधया अमृतवदाखायरसया । हर्षाख्यायिकया हर्षस्य--हर्घनाम्नो नृपतेः, आख्यायिकया-उपलब्धार्धया कथया। वैबुधे विशिष्टयुधसम्बन्धिनि, सहृदयसम्बन्धिनीत्यर्थः । हृदि हृदये। ख्यातिम् अमन्दरसस्यन्दकत्वेन प्रसिद्धिम् । लब्धवान् प्राप्तवान् । क इव? भब्धिरिव आपो जलानि धीयन्ते यस्मिन्नसावब्धिः समुद्रः, स इव, स यथा कादम्बरीसहोर्या कुत्सितमम्बर नीलवर्णत्वादिति कदम्बरम् , तदस्यास्तीति कदम्बरो बलरामः, तस्येयं कादम्बरी मदिरा, तस्याः सहोदर्या-भगिन्या, सुधा मदिरयोः समुद्ररूपैकजनकजातत्वेन मिथो भगिनीलात् , हर्षाख्यायिकया सुखाभिव्यजिक्रया, आखादसमय एव सुखोदयात् । सुधया उन्मध्य समुद्रादुद्धृतेनाऽमृतेन । वैबुधे देवसम्बन्धिनि, हृदि हृदये, ख्यातिं सुधारसाखादसुखप्रयोजकत्वेन प्रसिद्धिम् , लब्धवान् तथा । . अन श्लेषानुप्राणितोपमालङ्कारः । “सुरा हलिप्रिया हाला परिसुदरुणात्मजा । गन्धोत्तमा प्रसन्नेरा कादम्बर्यः परि ता" ॥ इति, "पीयूषममृतं सुधा" इति, “समुद्रोऽब्धिरकूपारः" इति चामरः ॥ २७ ॥ . परागाभिधा विवृतिः-माघकविना सम भारदिकविं कपिश्लिष्टविशेषणसाम्यविच्छित्त्या स्तौति-माघेनेति । 'यथा कपयः [ तथा ] माघेन विनितोत्साहाः कवयः पदक्रमे नोत्सहन्ते, [ किन्तु ] भारवेरेव स्मरन्ति' इत्यन्वयः । माघेन माघनाम्ना प्रसिद्धिमासादितवता शिशुपालवधं प्रणीतवता कविवरेण । विनितोत्साहाः तदीयकाव्याद् उत्तमस्य तत्समस्य वा स्वकीयकाव्यस्याऽसम्भावनया भग्नकाव्यप्रणयनाध्यवसायाः । कवयः काव्यकाराः । पदक्रमे पदानाम्-विभक्त्यन्तशब्दानाम् , क्रमे पौर्वापर्येणानुक्रमणे, काव्यरचनायामित्यर्थः । नोत्सहन्ते न प्रवर्तन्ते, प्रत्युतापकीर्तिभिया कौतुकेन किञ्चिद् विरच्यापि ततो निवर्तन्ते । किन्तु भारवेरेव भारविनामानं कविमेव । स्मरन्ति शिशुपालवधतुल्यमदसीयकिरातार्जुनीयमहाकाव्यमवलोक्य माघकवितुल्यत्वेन ध्यायन्ति, कर्मणः शेषत्वविवक्षयाऽत्र षष्ठी बोध्या । क इव ? कपयो यथा वानरा इव, ते यथा माघेन माघमासेन, कार्यकारणयोस्तादात्म्यात् तज्जन्यशीतेनेत्यर्थः, विनितोत्साहाः निरस्तसंचारोद्यमाः, पदक्रमे पादक्षेपे, कचि.
Loading... Page Navigation 1 ... 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196