Book Title: Tilakamanjiri Part 1
Author(s): Dhanpal Mahakavi, Shantyasuri, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad
View full book text ________________
२८
टिप्पनक - परागविवृतिसंवलिता
निरोद्धुं पार्थते केन समरादित्यजन्मनः । प्रशमस्य वशीभूतं समरादित्यजन्मनः ॥ २९ ॥ [ पथ्या ] स्पष्टभावरसा चित्रैः पदन्यासैः प्रनर्तिता । नाटकेषु नटखीव भारती भवभूतिना ॥ ३० ॥ [ पध्या ]
wwwwww
टिप्पनकम् — निरोद्धुं केन पार्यते ? शक्यते, न केनापीत्यर्थः । किं तत् ? मनः चित्तम् । किं कुर्वन् ? त्यजत् मुञ्चत् । किं तत् ? समरादि सङ्ग्राम-मृगया द्यूत- परस्त्रीगमनप्रभृति दुष्टवस्तु । कथम्भूतम् ? वशीभूतम् आयत्तम् । कस्य ? प्रशमस्य उपशमस्य, क्षान्तेरित्यर्थः । किम्भूतस्य प्रशमस्य ? समरादित्यजन्मनः समरादित्याद् - हरिभद्रसू. रिकृतचरमकथायाः सकाशात्, जन्म-उत्पत्तिर्यस्य स तथोक्तस्तस्य ॥ २९ ॥
टिप्पनकम् - प्रनर्तिता प्रकर्षेण नतेनं कारिता, विस्फारितेत्यर्थः । का ? भारती वाणी । केन ? भवभूतिना कविना । केषु ? नाटकेषु वीरचरित्रोत्तररामचरित्रादिषु । कथम्भूता ? स्पष्टभावरसा व्यक्तशोकादिभाव शृङ्गारादिरसा । कैः प्रनर्तिता ? पदन्यासैः सुबन्ततिङन्तपदरचनाभिः । किम्भूतैः ? चित्रैः नानारूपैः समासादिभेदेन । ha ? नटस्त्रीव भरतभार्येव, यथा नटी नटेन प्रनत्र्त्यते । कैः ? पदन्यासैः पादनिक्षेपैः । कीदृशैः ? चित्रैः जनाश्चर्यकारिभिः, अनेकप्रकारैर्वा । कीदृशी ? स्पष्टभावरसा स्पष्टभावाः - व्यक्त स्वरूपाः, रसाः - शृङ्गारादयो यस्याः सा तथोक्ता, भावरसा च अभिप्रायाग्रहो नर्तने यस्याः सा तथोक्ता, यद्वा पूर्ववद् व्याख्या ॥ ३० ॥
आतपानि
दपि संचार इत्यर्थः, नोत्सहन्ते, प्रत्युक्त शीतसङ्कुचिताङ्गा निलीय क्वचिदवतिष्ठन्ते, किन्तु रवेः सूर्यस्य, भाः प्रभाः, त्यर्थः, स्मरन्ति ध्यायन्ति, शीतापनयनाय प्रतीक्षन्त इत्यर्थः ।
अत्रापि श्लेषानुप्राणितोपमालङ्कारः ॥ “उत्साहोऽध्यवसायः स्यात्" इत्यमरः, “उत्साह स्तूयमे सूत्रे" इति शब्दार्णवः ॥२८॥ परागाभिधा विवृतिः- - अथ समरादित्य संज्ञक प्रशमरस निधानकथानक प्रशंसामुखेन तत्प्रणेतारं सृरिनेतारं श्रीहरिभद्रसूरिमुपश्लोकयति-निरोद्धुमिति । 'समरादित्यजन्मनः प्रशमस्य वशीभूतम् [ अत एव ] समरादि त्यजत्, मनः, निरोद्धुं केन पाते' ?, इत्यन्वयः । समरादित्यजन्मनः समरादित्यात्- तन्नाम्नः कथानकात्, जन्म- अभिव्यक्तिर्यस्य तस्य, प्रशमस्य प्रपचोपरमस्य, वशीभूतं वशं गतम्, तत्कथानकश्रवण समनन्तरोन्मील दुपशमर साखादानन्दलहरीनिमग्नमिति समुदितार्थः । अत एव समरादि सङ्ग्रामादिकम्, अत्रत्यमादिपदं मृगया- द्यूतादिसङ्ग्राहकम् त्यजत् विजिगीषादिविरहाद् वर्जयत्, मनः निरुक्तकथानकश्रोतॄणां हृदयम् । निरोद्धुं निरुक्तरसाखादाद् व्यावर्तयितुम् । केन बलीयसाऽपि पुंसा, पार्यते शक्यते, न केनापीत्यर्थः, 'क ईप्सितार्थस्थिरनिश्चयं मनः पयश्च निम्नाभिमुखं प्रतीपयेत्' इति न्यायात् ।
अत्र शब्दस्वरूपामेदेऽर्थं तात्पर्य भेदालाढा नुप्रासालङ्कार- श्लेषालङ्कारयोरेकाश्रयानुप्रवेशात् सङ्करः । “अस्त्रियां समराऽनीक-रणाः कलह-विग्रहौ” इत्यमरः ॥ २९ ॥
wwwww
परागाभिधा विवृतिः:- अथ भवभूतिकविविभूतिमुपवर्णयति-- स्पष्टभाव-रसेति । 'भवभूतिना चित्रैः पदभ्यासैः नाटकेषु प्रनर्तिता [ सती ] भारती नटस्त्रीव स्पष्टभावरसा [ स्फुरति ], इत्यन्वयः । भवभूतिना तन्नामप्रसिद्ध कविना | चित्रैः गुणा-ऽलङ्कार्-रीतिविचित्रैः । पदन्यासैः पदानाम् विभक्त्यन्तशब्दानाम्, न्यासैः - रचनाभिः । नाटकेषु उत्तररामचरितादिषु ख्यातवृत्तकदृश्यकाव्येषु तद्रूपरङ्गमध्य इत्यर्थः । प्रनर्तिता प्रकर्षेण नर्तिता - स्वार्थाभिनयं कारितेव सतीति प्रतीयमानोत्प्रेक्षा । स्पष्टभावरसा स्पष्टः - अभिव्यक्तः, भावः - अभिप्रायः, यद्वा विभावादिभिरपरि पुष्यमाणतया रसरूपतामप्राप्तो रत्यादिः स्थायिभावः, देवादिविषया रतिर्वा, रसश्च शृङ्गारादिर्यया तादृशी स्फुरति । केत्र ? नटस्त्रीय नटीव, सा यथा भवभूतिना भवत्यस्मादिति भवः शिवः, तस्येव भूतिः - ऐश्वर्यं नटनोत्कटपाटवरूपं यस्य तेन, नृत्यकलाकुशलेन नटेनेत्यर्थः, चित्रैः दर्शकजनाश्चर्यकरैः, तस्कलाकुशलमात्रप्रत्येयविचित्रविधैर्वा, पदन्यासैः चरणविक्षेपैः, नाटकेषु अभिनयकर्मसु प्रनर्तिताः प्रकृष्टरीत्या नर्तनं कारिता सती, स्पष्टभावरसा स्पष्टः- अभिनयेनाभिव्यक्तः, भावः- पदवाक्याभिप्रायः, भ्रूविक्षेपादिरूपो व्यभिचारिभावो वा रसः शृङ्गारादिश्च यया तादृशी स्फुरति, तथा ।
Loading... Page Navigation 1 ... 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196