Book Title: Tilakamanjiri Part 1
Author(s): Dhanpal Mahakavi, Shantyasuri, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad
View full book text ________________
तिलकमञ्जरी। प्रसन्नगम्भीरपथा रथाङ्गमिथुनाश्रया। पुण्या पुनाति गङ्गेव गां तरङ्गवती कथा ॥२३॥[भविपुला ] प्राकृतेषु प्रबन्धेषु रसनिष्यन्दिभिः पदैः । राजन्ते जीवदेवस्य वाचः पल्लविता इव ॥ २४ ॥ [पथ्या] म्लायन्ति सकलाः कालिदासेनासन्नवर्तिना। गिरः कवीनां दीपेन मालतीकलिका इव ॥ २५॥ [मविपुला]
now
टिप्पनकम्-पुनाति पवित्रयति । का? कथा । किमभिधाना ? तरङ्गवती । काम् ? गां पृथिवीम् । केव? गङ्गेव सुरनदीव । किम्भूता तरङ्गवती गङ्गा च? प्रसनगम्भीरपथा प्रसादवद्गम्भीरार्थवचनमार्गा, निर्मलालब्ध. मध्यप्रवाहा, तथा रथाङ्गमिथुनाश्रया चक्रवाकयुगलाश्रिता, चक्रवाकयुगलं हि तत्र वर्ण्यते, गङ्गा र चक्रवाकयुगलानामाधारभूता, तत्र तानि सुखमाहारादिकं लभन्त इति, तथा पुण्या पवित्रा, पुण्यकारणं च, गङ्गा कोदशी? . तरङ्गवती कल्लोलयुक्ता ॥ २३ ॥
टिप्पनकम्-[ नेह व्याख्यातम् ] ॥ २४ ॥ टिप्पनकम् -[ नेह व्याख्यातम् ] ॥ २५ ॥
परामाभिधा विवृतिः-अथ श्रीपादलिप्तसूरिविरचितां तरङ्गवतीनाम्नी कथामरतरङ्गिणीश्लिष्यमाणविशेषणैर्वर्णयतिप्रसन्नगम्भीरपथेति । 'गनेव प्रसन्नगम्भीरपथा रथाङ्गमिथुनाश्रया पुण्या तरङ्गवती कथा गां पुनाति' इत्यन्वयः । प्रसन्नगम्भीरपथा प्रसन्न:-श्रवणमात्रेणार्थप्रत्यायकत्वरूपप्रसादगुणान्वितः, गम्भीर:-अर्थगाम्भीयोन्वितश्व, पन्थाः-पदविन्याससरणिर्यस्यामसौं। रथाङ्गमिथनाश्रया रथाङ्गो-चक्रवाकाख्यपक्षिप्रभेददम्पती, तयोमिथुनम-द्वन्द्वम, तदेव आश्रयः-वर्णन मुख्यविषयताश्रयो यस्या असो । पुण्या पवित्रा, विशुद्धेत्यर्थः । तरङ्गवती तन्नानी, कथा गद्यकाव्यभेदः । गां तत्काव्यमनुशीलयता वाचम् । पुनाति विशदव्युत्पत्तिद्वारा विशोधयति । केव ? गङ्गेव ? 'गड्डा' इत्याख्यया विख्याता वर्णदीव, सा यथा प्रसन-गम्भीरपथा प्रसन्नाः-निर्मलाः, गम्भीराः-निम्नाः, अशक्यतलस्पर्शा इत्यर्थः, पन्थानः-वर्गलोक-मर्त्यलोक-पाताल. लोकात्मानः प्रवाहमार्गा यस्या असौ, रथाङ्गमिथुनाश्रया रथाङ्गमिथुनम्-चक्रवाकयुगलम् , आश्रयः-तत्तीरविहारपुरस्सरतदनुरितबिसलताकवलनप्रीत्लाश्रयो यस्यामसौ, पुण्या पुण्यजननी, तरङ्गवती प्रवाहवती, गां वर्ग पृथिवीं च, पुनाति पवित्रयति, तथा।
अत्रापि श्लेषानुप्राणितोपमालङ्कारः । “रथाझं न द्वयोश्चक्रे ना बक्राङ्गविहङ्गमें” इति च मेदिनी ॥ २३ ॥
परागाभिधा विवृतिः--अथ जीवदेवकविप्रणीतप्राकृतप्रबन्धप्रविष्टा वाचः प्रशंसति-प्राकृतेष्विति । 'प्राकृतेषु प्रबन्धेषु रसनिष्यन्दिभिः पदैर्जीवदेवस्य वाचः पल्लविता इव राजन्ते' इत्यन्वयः । प्राकृतेषु प्राकृतभाषया विरचितेषु । प्रव. न्धेषु ग्रन्थेषु । जीवदेवस्य वाचः जीवदेवसूरिनिवेशिता वाचः। रसनिष्यन्दिभिः सुगमार्थकतया संस्कृतानभिज्ञहृद. येऽपि झारादिरसवर्षिभिः। पदैः विभत्त्यन्तशब्दैः । पल्लविता इव निरुक्तपदरूपनूतनदलसमुल्लसिता इव । राजन्ते शोभन्त इत्युत्प्रेक्षा । अत्र पदानां पल्लवरूपेण वाच्योत्प्रेक्षा, पल्लवस्य स्तबकाविनाभावित्वात् स्तबकरूपेण वाच्योत्प्रेक्षा, स्तबकस्य च शाखोपशाखाऽव्यभिचारित्वात् प्रत्येकप्राकृतप्रबन्धानां तदीयप्रकाराणां च शाखोपशाखारूपेणोत्प्रेक्षा, शाखोपशाखानां च पादपाविनाभावितया प्राकृतप्रबन्धमालायाः पादपरूपेणोत्प्रेक्षा च प्रतीयत इत्यूहनीयम् । अत्रोत्प्रेक्षालङ्कारः ॥ २४ ॥
परागाभिधा विवृतिः-अथ कविकलापोद्भासुरकलाशालिनं कालिदासकविमुपश्लोकयति-म्लायन्तीति । आसन्नवर्तिना दीपेन मालतीकलिका इव आसन्नवर्तिना] कालिदासेन कवीनां सकला गिरो म्लायन्ति' इत्यन्वयः । अन्यदा विकसन्तु नाम, किन्तु आसन्नवर्तिना निकटवर्तिना, स्मृतिपथमवतरतेत्यर्थः, कालिदासेन तन्नान्ना कविवरेण, कवीनां तदन्य. निखिलकवीनाम्, न तु कस्यचिदेव कवेः, सकलाः निखिलाः, न तु काचिदेव, यद्वा सकलाः काव्यकलाविशिष्टा अपि,
४ तिलक.
Loading... Page Navigation 1 ... 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196