________________
२१
भिर्महात्मभिस्संसेवितां सर्वसावद्य विरतिरूपां जैनीं परमपावनी पारमेश्वरीं परिव्रज्या (दीक्षा) समवाप । दीक्षाग्रहणादनु मुन्यवस्थायामनुष्ठिततयोयोगैरुपचितबाह्याभ्यन्तरलावण्योल्वणश्च 'मुनिश्री लावण्यविजय' - नाम्ना परितः प्रसिद्धिम्प्राप ।
परागप्रणेत्रा कृता मूल-निर्युक्ति-भाष्य चूर्णि - वृत्तिकलिता अखिलाः पञ्चाङ्गरूपा विद्यज्ञानोपासना माना जैनागमग्रन्था यैश्शास्त्रविधिपूर्वकं योगोद्वहनं कृत्वा पठितास्सुपरिशीलिता यथायथमन्येभ्योऽध्यापिताश्च ।
एवं 'कम्मपयडी - पञ्चसंग्रह' प्रमुखाः प्रकरणग्रन्थाः, 'तत्त्वार्थ लोकप्रकाशपंचाशक- प्रवचनसारोद्धार' - प्रभृतयो जैनसिद्धान्त रहस्यभूता ग्रन्था अपि यैस्सुज्ञाताः सम्यगध्यापिताश्च ।
न्यायशास्त्रे - 'मुक्तावली - दीनकरी - रामरुद्री --कुसुमाञ्जली - प्रभृतयः प्राच्यन्या यग्रन्थाः, पञ्चलक्षणी माधुरीविवृतियुता नागदीशीवृत्तिसहिता च, सिंहव्याघलक्षणम् - साध्याभाववदवृत्तित्व विवेचना- सिद्धान्तलक्षण - व्युत्पत्तिवादादयो नव्यन्यायग्रन्था अपि सम्यगधीता अध्यापिताश्च निजनिशिताप्रतिमया प्रतिभया ।
व्याकरणशास्त्रे --कलिकालसर्वज्ञेन भगवता श्रीहेमचन्द्रसूरिणा प्रणीतं 'श्रीसिद्धहेमचन्द्रशब्दानुशासन' - महाव्याकरणानुसारि प्रक्रियाबद्धं श्री' बृहद्धेमप्रभा' - ख्यं निजगुरवर विरचितं द्वादशसहस्त्रश्लोक मितं व्याकरणं सम्पूर्णमधीतं सम्यक् तत्र प्रकाण्डपाण्डित्यं चावापि । तदनु- श्रीसिद्धहेमचन्द्रशब्दानुशासनस्य बृहद्वृत्ति - लघुन्यास - बृहन्यासार्णवश्व सम्पूर्ण सम्यसूक्ष्मेकियावगाहितः ।
एवं नवाह्निकभाष्य - 'परिभाषेन्दुशेखर विजया' धातुपारायण - क्रियारत्नसमुच्चय-न्यायार्थमजुषा - लिङ्गानुशासनादयो वृत्तिसमेताः सम्यगवधारितास्तेन च व्याकरणशास्त्रेऽनुपमं प्रागल्भ्य मासाद्य ते ते ग्रन्थावारुतयाऽध्यापिता अपि ।
साहित्ये छन्दसि च - - साहित्यदर्पण - काव्यानुशासन- वृत्तरत्नाकर- छन्दोऽनुशासनप्रभृतयोsनल्पा ग्रन्था अपि सवृत्तिकाः सुपरिशीलिताः पाठितार्थ ।
ज्योतिशास्त्रे - मुहूर्त्तमार्त्तण्ड - मुहर्त्तमाला - मुहूर्त्तचिन्तामण्यारम्भसिद्धि - दिनशुद्धि-लग्नशुद्धिममुखा ग्रन्था सम्यगवगाहिताश्व ॥
शासनसम्राट् - सर्वतन्त्र स्वतन्त्र - श्रीमद्विजयनेमिनरीश्वरवरप्रगुरुचरणैस्समग्रवाङ्मयार्णवमुदग्ररीत्योत्तार्य क्रमेणेमे दत्तरागपरागप्रणयनकर्त्तारः श्रीमद्गुरुवर्याः 'प्रवर्त्तक-गणि- पन्न्यासोपाध्यायम्याकरणवाचस्पति-कविरत्न -- शास्त्र विशारदाचार्य पदवीभिरलमकारि || परागवणेतृर्णा गुरुचरणानां श्रीमद्गुरुचरणानां चमत्कृतकृतिततिकृतिव्रततिः१. धातुरत्नाकरस्य सार्धलक्षचतुष्टय संख्यक ( ४५००००) श्लोकमिताः सप्त भागाः प्रणीताः, यत्र सकलप्रक्रियासम्बन्धीनि सर्वेषां धातूनां रूपाण्युल्लसन्ति ।