Book Title: Tilakamanjiri Part 1
Author(s): Dhanpal Mahakavi, Shantyasuri, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad
View full book text ________________
टिप्पनक-परागविवृतिसंवलिता [सवः पातु जिनः कृत्स्ना, मीक्षते यः प्रतिक्षणम् । रूपैरनन्तैरेकैक,-जन्तोाप्तं जगत्रयम् ॥१॥]
टिप्पनकम्-इह जगति सर्वेऽपि शिष्टा अभीष्टे वस्तुनि प्रवर्तमाना अभीष्टदेवतानमस्कारपूर्वकं प्रवर्तन्त इति मत्वा परमश्नावको धनपालकविः स वः पातु' इत्यादिश्लोकपश्चकेनेष्टा-अभिमता-ऽधिकृतदेवतानां नमस्कारान् करोति, तत्राधेन श्लोकद्वयेन जिनस्य चतुर्विशतितीर्थकृतां चेष्टदेवतानमस्कारः, अपरेण चाभिमतदेवताया नाभेयस्य, एकेन चाधिकृतदेवताया सरस्वत्या इति । सत्र रागादिजेतृत्वादिसामान्यगुणेनेष्टदेवता, गोत्रपारम्पर्य विनविनाशकस्वादिगुणं चाश्रित्याभिमतदेवता, शास्त्रकरणे च प्रवर्तमानस्य विशिष्टवागर्थप्रापकत्वेनाधिकृतस्वाद भधिकृता देवता सरस्वती । तत्र तावद् आयं श्लोकद्वयं व्याख्यायते-स जिनो रागादिजेता देवः, पातु रक्षतु, वो युष्मान् , य ईक्षते सामान्यः रूपतया [पश्यति, विशेषरूपतया ] च जानाति, दर्शनज्ञानार्थवादीक्षतेः । किं तत् ? जगत्रयं भुवनत्रयमधोमध्योर्वम् , चतुर्दशरजवात्मकं लोकमित्यर्थः, एतच्चोपलक्षणम् , तथाऽ[तथा चा]लोकमपि धर्मादिपदार्थशून्यमनन्तं पश्यति जानाति छ । कीदर्श जगत्रयम् ? व्याप्तं युक्तम् । कैः ? रूपैः शरीरैः । कियद्भिः? अनन्तैः भनादित्वेन, न पुनः पर्यवसानैः, मुक्तानां शरीरपर्यवसानां नन्तररवादसम्भवात् (?) [मनादित्येन, न पुनरपर्यवसानेन, मुक्तानां शरीरपर्यवसानेनानन्तत्वासम्भवात् ] । कस्य रूपैः ? एकैकजन्तोः एकैकस्य जीवस्य, अनादिस्वं रूपाणामनादौ संसारेऽनन्तशो जन्ममरणप्राप्तेः । पुनः कीदृशम् कृत्स्नं परिपूर्ण समग्रम्, नैकदेशम् । कथमीक्षते ? प्रतिक्षणं निरन्तरम्, न पुनरन्तरमस्तीति ॥१॥
परागाभिधा विवृतिः-अथ विश्वविस्तारनिस्तारविश्वविश्वस्तसमस्तकालनिर्विशेषनिरवशेषविशेषविविक्तविमर्शिभिर्दूरदर्शिभिः प्रकृतप्रबन्धपूर्तिप्रतिबन्धकदुरितदूरीकरणाय शश्वदूरीकृतं मङ्गलमत्यन्तनिर्वृजिनजिनसामान्यविशेषकर्तृकरक्षणाद्याशीरूपेण प्रणीय कमनीयकवितालताऽऽलवालो मनीषिमानसमरालो धीमान् धनपालो निजनिबन्धभालोपरि प्राजयति-सव: पातु जिन इति । 'य एकैकजन्तोरनन्तै रूपैर्याप्तं कृत्वं जगत्रयं प्रतिक्षणमीक्षते स जिनो वः पातु' इत्यन्वयः । यः अनवधृतनामधेयः समभिव्याहृततत्पदजन्यबोधविषयत्वेन वक्तृत्तात्पर्यविषयः कश्चित् । एकैकजन्तोः जायते नरामरादिरूपेणोत्पद्यत इति जन्तुः, जन्मपरम्परानिपतितो जीव इत्यर्थः, एकैकश्चासौ जन्तुरेकैकजन्तुस्तस्य, प्रत्येकप्राणिन इत्यर्थः । अनन्तैः अनादित्वेन गणनापर्यवसानाभावाद् अनन्तसङ्ख्यकैः, अनादित्वं च रूपाणामनादौ संसारेऽनन्तो जन्म-मरणप्राः । रूपैः पर्यायपदवाच्यैः खरूपैः, खकृतकर्मविपाकोपनीतैश्चतुरशीतिलक्षयोन्यनुरूपैर्दुःखावलिसंवलितैर्दशाविशेषरित्यर्थः, रूपैः नाटकीयरूपैर्वा । व्याप्तं परितः पूर्णम् , यदुक्तम्-“समस्तलोकाकाशेऽपि नानारूपः स्वकर्मतः। वालाममपि तनास्ति यन्न स्पृष्टं शरीरिभिः" । [ योगशास्त्रम् ], पर्यायार्थे व्याप्तत्वं जीवे नियतम् , न तु तदाश्रिते लोके इति कथं तदुपवर्णनमिति न शक्यम् , 'मञ्चाः कोशन्ति' इतिवत् तारस्थ्यात् तद्व्यपदेशन्यायेन विरोधाभावात् । जगत्रयं स्वर्ग-सर्ल्स-पाताललक्षणं त्रिभुवनम् , जैननये अधोलोकमध्यलोकोयलोकलक्षणं तत् , चतुर्दशरज्वात्मकलोकाकाशमिति भावः । प्रतिक्षणं क्षणे क्षणे समये समये इति प्रतिक्षणम् , निरन्तरमित्यर्थः, क्षणो नाम सर्वज्ञेनापि विभज्य साक्षात्कर्तुमशक्यः कालस्य निरंशोऽशः, ईदृक्षाः क्षणा अक्ष्णो निमेषे उन्मेषे वा सङ्ख्यातीता व्यपगच्छन्ति । ईक्षते निखिलसामान्य-विशेषपुरस्कारेण साक्षात्करोति, प्रतिक्षणमीक्षणेनास्य भगवतः सर्वज्ञता सर्वदर्शिता चाऽऽवेदिता, सर्वज्ञज्ञानस्यैव प्रतिसमयमात्मलाभात् , असर्वज्ञज्ञानं तु अन्तर्मुहूर्तेनैवात्मलाभ लभते, समयनवकाद् आरभ्य समयोनमुहूर्त यावत् सर्वोऽपि कालोऽन्तर्मुहूर्तशब्देन परिभाष्यते, सामान्य-विशेषोभयात्मकं वस्तु, तत्र सामान्यांशावगाही बोधो दर्शनम्, विशेषांशावगाही बोधो ज्ञानमिति जैनदर्शनविवेकः । सिद्धान्तिता हि सर्वज्ञसिद्धिः "सूक्ष्माऽन्तरित-दूरार्थाः प्रत्यक्षाः कस्यचिद् यथा । अनुमेयत्वतोऽम्यादिरिति सर्वज्ञसंस्थितिः” ॥ इत्यादिना । स जिनः जयति रागायन्तरङ्गरिपूनिति जिनः, वीतरागो भगवान्, योगसंवलितरूया वा तादृशोऽर्हन् , जातावेकवचनम् , तेन निखिला जिना इत्यर्थः । वः निरुक्तरूपैः कदर्थ्यमानान् युष्मान् । पातु निरुक्तरूपेभ्यो रक्षतु ।
Loading... Page Navigation 1 ... 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196