Book Title: Tilakamanjiri Part 1
Author(s): Dhanpal Mahakavi, Shantyasuri, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad
View full book text ________________
टिप्पनक-परागविवृतिसंवलिता स्वादुतां मधुना नीताः पशूनामपि मानसम् । मदयन्ति न यद्वाचः किं तेऽपि कवयो भुवि ? ॥११॥[पथ्या] काव्यं तदपि किं वाच्यमवाश्चि न करोति यत् । श्रुतमात्रममित्राणां वक्त्राणि च शिरांसि च ॥ १२॥ [पथ्या]
टिप्पनकम्--किं तेऽपि कवयः कवितारः, न कवय इत्यर्थः । कस्याम् ? भुवि जगति । यद्वाचः येषां गिरः, न मदयन्ति न हर्षयन्ति । किं तत् ? मानसम् । केषाम् ? पशूनां मूर्खाणाम् , अथाऽऽस्ता विदुषाम् । किंभूताः? नीताः प्रापिताः । काम् ? खादुतां मधुरताम् । केन? मधुना माधुर्येण, इत्येकोऽर्थः । अपरश्व-किं तेऽपि कवयः? कं---जलम् , तस्य वयः-पक्षिणो हंसादयः, कस्य ब्रह्मणो वा, वयः-हंसा वाहनस्वात् , एतचोपलक्षणं कोकिलादिपक्षिणाम् , न कवय इत्यर्थः । यद्वाचः यद्गिरः, भुवि पृथिव्याम् , पशूनां तिरश्चाम् , अथाऽऽस्ता मनुष्याणाम् , मानसं न मदयन्ति न मतं कुर्वन्ति । किंभूता यद्वाचः? नीताः प्रापिताः, काम् ? खादुतां माधुर्यम् । केन? मधुना चैत्रेण सत्र पुष्परसपानादिना स्वरमाधुर्यप्राप्तेः, अथवा पिकवयः किं कोकिलपक्षिणस्ते ? भुवि पृथिव्याम्, नैवेत्यर्थः ॥११॥
टिप्पनकम्-तदपि किं काव्यं वाच्यं भणनीयम् ?, न काव्यं वाच्यमित्यर्थः, यन्न करोति, किम्भूतं सत् ? श्रुतमात्रम् आकर्णितमात्रम् , भास्तामर्थादिनाऽवधारितम् , कानि ? वक्राणि मुखानि, शिरांसि च मस्तकानि च, चकारी परस्परापेक्षया समुच्चयार्थी, केपाम् ? अमित्राणां दुर्जनानामित्यर्थः, किंभूतानि च करोति ? अवाश्चि वचनरहितानि वक्त्राणि, शिरांसि चाधोमुखानि, गुणयुक्तत्वेन दोषरहिसत्वेन च ॥ १२॥
परागाभिधा विवृतिः-न केवलं कवनमात्रेण कवित्वं किन्तु चमत्कृतिकृति कमनीये कवने सति तदित्याहखादृतामित्यादि । “मधुना स्वादुतां नीताः यद्वाचः पशूनामपि मानसं न मदयन्ति, किं तेऽपि भुवि कवयः ? किं ते भुवि पिकवयः ?" इत्यन्वयः । मधुना क्षीरेण पुष्परसेन द्राक्षासवादिना वा, तत्कृतकण्ठसुखरत्वादिनेत्यर्थः, स्वादुतां मिष्टताम् , कर्णपेयपीयूषभावमित्यर्थः, यद्वा मधुना मधुरेण, भावप्रधाननिर्देशाद् माधुर्येण काव्यगुणविशेषेण, स्वादुतां मिष्टताम्-सहृदय. हृदयाऽऽस्वाद्यताम् , यद्वा सचेतश्चेतश्चमत्कृतिकरणेन मनोज्ञताम् , नीताः प्रापिताः, यद्वाचः येषां कवितॄणां सुभाषितानि, पशूनामपि पशुसदृशानामपि, मूर्खाणामित्यर्थः, आस्तां विदुषाम् , मानसं मनः, न मदयन्ति न हर्षयन्ति, न रञ्जयन्तीत्यर्थः, भुवि जगति किं तेऽपि कवयः काव्यकर्तारः ?, नेत्यर्थः । पक्षे मधुना चैत्रमासेन, स्वादुतां मजुलमञ्जरीपुज-कुसुमरसादिना मिष्टभावम् , नीताः प्राषिताः, यद्वाचः येषां वाचः-कलानि कूजितानि, पशूनामपि देवानामपि मृगादीनामपि वा, आस्तामितरेषाम् , मानसं मनः, न मदयन्ति न रखयन्ति, किं ते पिकवयः? कोकिलपक्षिणः?, नेत्यर्थः ।
“पशु गादिदेवाऽजे नाऽव्ययं पशुदर्शने” “खादु मिष्ट-मनोज्ञयोः इति मेदिनी, मधुश्चैत्रर्तुदैत्येषु जीवाशोक-मधूकयोः । मधु क्षोरे जले मधे क्षौद्रे पुष्परसेऽपि च" इत्यनेकार्थसंग्रहः । अत्र श्लेषालङ्कारः ॥ ११ ॥
परागामिधा विवृतिः-तस्मात् तद्विरचितस्य काव्यस्य काव्यत्वमेव नेत्याह-काव्यं तदपि किं वाच्यमिति । 'यत् श्रुतमात्रम्, अमित्राणां वक्त्राणि च शिरांसि च अवाचि न करोति तदपि किं काव्यं वाच्यम् ?' इत्यन्वयः । यत् काव्यम् , श्रुतमात्रं श्रवणमात्रेण, अमित्राणां खग्रणेतुर्विद्वेषिणां प्रतिस्पर्धालनामिति यावत् , वक्त्राणि उच्यन्ते यैतानि मुखानि, अवाञ्चि अविद्यमाना वाक् आक्षेपवाक्यं येषु तानि, दूषणानुपलब्ध्या खविषये मूकानीत्यर्थः, न करोति
वियति । एवं तेषां शिरांसि च मस्तकानि च, अवाञ्चि अवाश्चन्ति-अधोगच्छन्ति यानि तानि, अद्भुतगुणोपलम्भोद्भूतलजया अधोमुखानि, अधोऽवनतानीति यावत्, न करोति तदपि किं काव्यं वाच्यम? काव्यत्वेन ब्यपदेश्यम् ? नेत्यर्थः ।
अत्र वक्त्र-शिरसामवाकरणकर्मत्वाभावरूपैकधर्माभिसम्बन्धात् तुल्ययोगिताऽलङ्कारः। “मूकोऽवाक्” इति, “अधोमुखस्त्ववाङ्” इति चाभिधानचिन्तामणिः ॥ १२ ॥
woman
Loading... Page Navigation 1 ... 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196