Book Title: Tilakamanjiri Part 1
Author(s): Dhanpal Mahakavi, Shantyasuri, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad
View full book text ________________
टिप्पनक-परागविवृतिसंवलिता अखण्डदण्डकारण्यभाजः प्रचुरवर्णकात् । व्याघ्रादिव भयाघ्रातो गद्याद् व्यावर्तते जनः ॥ १५॥ [ पथ्या]
टिप्पनकम्-ईदृशं गधं न कार्यमिति दर्शयितुमाह-गद्यात् छन्दोरहितवचनात्, व्यावर्तते निवर्तते, जनः लोकः, न स्वीकरोतीत्यर्थः, कीरशः सन् ? भयाघ्रातः भीग्रस्तः । कस्मादिव ? व्याघ्रादिव पुण्डरीकादिव । कीदशाद गद्यात् ? कीदृशाच व्याघ्रात् ? अखण्डदण्डकारण्यभाज: अखण्डाः-परिपूर्णाः, ये दण्डका:-बहक्षरबहुसमासवचनानि, त एव अरण्यम् अतिगम्भीरार्थत्वात्, तद् भजते यद् गद्यं तत् तथोक्तं तस्मात्, तद्युक्तादित्यर्थः । तथा प्रचुरवर्णकात् प्रचुराः-बहुतराः, वर्णकाः-वर्णनानि, यस्मिन् तत् तथोक्त तस्मात्, बहुवर्णकं हि गद्यमुद्वेजनीय भवति, तथा अखण्डदण्डकं च । व्याघ्रादपि कीदृशात् ? अखण्डं निरन्तरं यद् दण्डकारण्यम्-अतिप्रचुरो मानुष, रहितो देशः, तगाजः तत्सेविनः, तथा प्रचुरवर्णकात् अनेकवर्णात् ॥ १५॥
ईक्षणं नयनं यस्य, अधः- अधःस्थितम् , मुखेक्षणम्-मुख-नयनं यस्य वा तादृशः सन् , काव्ये दोषचेद् मुखमुच्चैः कृत्वा प्रमोदोत्फुल्लनयनमभितो घूर्णयंस्तवुद्धोषप्रवणः स्यात् , अस्ति तु तदनभिप्रेतो गुण एवेति तदुपलम्भावनतमुखनयन इत्यर्थः । कषाश्मनेव कनकपरीक्षणाधारपाषाणखण्डेनेव, श्यामेन केवलगुणोपलम्भमलिनेन मुखेन, काव्यहेनः काव्यमेव प्रचुरपुण्योपादेयतया हेम-सुवर्णम् , तस्य गुणान् माधुर्यादीन् , वक्ति दुर्जनत्वेऽपि सज्जनसाधिवेशनमहात्म्येन वर्णयति, अथवा वचेरन ज्ञापनसामान्यपरतया निजावनतमुखमालिन्येन ज्ञापयति, अनुमापयतीत्यर्थः। क इव ? कलाद' इव कलाम्-परकीयसवर्णस्यांशम् , आदत्ते-गृह्णातीति कलादः स्वर्णकारः, म इब, स यथा कषाश्मना कषपाषाणेन, तत्र रेखाङ्कनेन परीक्षणे सतीत्यर्थः, अधोमुखेक्षणः गुणकथनक्षणे परीक्षितपूर्वत्वनिरूपणाय स्वकरतले भूतले वा स्थितं कनकमवलोकितुमधःकृतमुखनयनः, श्यामेन ध्मानकालोस्थितधूममलिनेन मुखेन, यद्वा श्यामेन' इति 'कषायमना' इत्यत्र विशेषणतया योजनीयं कषपाषाणस्य कृष्णवर्णत्वात् । हेनः कनकस्य, गुणान् विषापनयनादीन् , वक्ति कथयति ।
अत्र दुर्जन-स्वर्णकारयोरुपमानोपमेयभावादुपमालङ्कारः ॥ १४ ॥
परागाभिधा विवृतिः--अथातिदुरवगाहगद्यकाव्यमवद्यमित्याह-अखण्डेति । 'अखण्डदण्डकारण्यभाजः प्रचुरवर्णकाद् गद्याद् व्याघ्रादिव भयाघ्रातो जनो व्यावर्तते' इत्यन्वयः । अखण्डदण्डकारण्यभाजः अखण्डाः-समयाः, ये दण्डकाः-दण्ड इव प्रतिकृतिर्दण्डकः, ते दण्डाकारा अतिदीर्घबहुतरपदघटितसमासवहुला आलापकाः, त एवातिदुरवगाहतयाऽरण्यम् , तद् भजते-तदाकारं धत्त इति तद्भाक् तस्मात् । न केवलं समासबहुलादू , अपि त्वर्थबहुलादपीत्याह-प्रचुरवर्णकात् प्रचुरा वो वर्णनानि यस्मिंस्तस्मात् । गद्यात् छन्दोऽनियन्त्रितकाव्यान् । भयाघ्रातः तत्पारप्राप्तिप्रतिबन्धभयग्रस्तः सन् , जनः लोकः, व्यावर्तते निवर्तते, न तु प्रवर्तते । कस्मादिय? व्याघ्रादिव । कीदृशाद् व्याघ्रात् ? अखण्डदण्डकारण्यभाजः अखण्डम्-अवान्तरखण्डरहितम् , निरन्तरमित्यर्थः, यद् दण्डकारण्यम्-अदवी विशेषः, तद्भाजःतद्वासिनः, प्रचुरवर्णकात् प्रचुरा:-पीतादिप्रचुरप्रकाराः, वर्णाः-रूपाणि यस्य तस्मात् , चित्रवर्णादित्यर्थः । गद्यकाव्यम् 'मुक्तकम् , वृत्तगन्धि, चूर्णकम् , उत्कलिकाप्रायम्' इति चतुर्विधम् , तत्र सर्वथा समासशून्यं गयं मुक्तकम् , अंशतश्छन्दोबद्धं तु तत् वृत्तगन्धि, द्वित्रमात्रपदघटितसमासात्मकं च तचूर्णकम् , बहुतरपदघटितदीर्घतरसमासमयं च तद् उत्कलिकाप्रायमुच्यते, उच्चारणवेलायामुच्चावचतरङ्गसदृशवात् , तचातिदुरवगाहतया लोकोपादेयतामतिवर्तते, तस्माद् वैदभीमेव रीतिमनुसृत्य . गद्यकाव्यं रचनीयमिति भावः ।
अत्र श्लेषमहिना गद्य-व्याघ्रयोरुपमानोपमेयभावात् श्लेषानुप्राणितोपमालङ्कारः ॥ १५॥
Loading... Page Navigation 1 ... 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196