Book Title: Tilakamanjiri Part 1
Author(s): Dhanpal Mahakavi, Shantyasuri, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad
View full book text ________________
तिलकमअरी।
उत्पतन्त्यजवद व्योन्नि केचित् प्राप्तपदत्रयाः। विशन्त्यन्ये प्रबन्धेऽपि लब्धे बलिरिव क्षितिम् ॥ १३॥ [पथ्या ] कपाश्मनेव श्यामेन मुखेनाधोमुखेक्षणः । काव्यहेनो गुणान वक्ति कलाद इव दुर्जनः ।। १४ ॥ [मविपुला ]
wwwimm
टिप्पनकम्-कविविशेषमाह-उत्पतन्ति उद्गच्छन्ति, उदयन्त इत्यर्थः, केचित् कवयः । क ? व्योम्नि आकाशमपि बुद्ध्या व्याप्नुवन्ति, किम्भूताः सन्तः ? प्राप्तपदत्रयाः उत्पाद-व्यय ध्रौव्यलक्षणं पदवयं प्राप्ताः, अथवा सुबन्त-तिङन्तपदवयं प्राप्ता 1 अन्ये तु विशन्ति, काम् ? क्षिति क्षयं बुद्धिरहिततां यान्ति । कस्मिन् सत्यपि ? प्रवन्धेऽपि शास्त्रेऽपि। किम्भूते? लब्धे प्राप्ते । क इवोत्पतन्ति ? क इव विशन्ति ? अजवद विष्णुवत् , यथा विष्णु. राकाशे उत्पनितः, किम्भूतः? प्राप्तपदत्रयः लब्धाऽधऊर्वतिर्यकमत्रितयः । बलिरिव यथा बलिः प्रबन्धे प्रकृष्ट. बन्धने प्राप्ते, क्षितिं भूमिम् , प्रविष्टः, विभक्तिविपरिणामेनैकवचनं योजनीयम् ॥ १३ ॥
टिप्पनकम्-दुर्जनस्वरूपमाह-वक्ति ब्रूते, कः ? दुर्जनः, कान् ? गुणान् श्लेषादीन् , कस्य ? काव्यस्य, क इव कस्य ? कलाद इव सुवर्णकार इव, हेम्नः सुवर्णस्य, यथा वक्ति, गुणान् विषाद्यपनयादीन , केन ? मुखेन वक्रेण, किम्भूतेन ? श्यामेन कृष्णेन, काव्यस्यानेकगुणदर्शनेन श्यामता । कीदृशो दुर्जनः? अधोमुखेक्षणः अवाग्लोचनः, केनेव ? कपाश्मनेव कपवर्तकप्रस्तारेणेव मुखेन, तेनापि किम्भूतेन ? श्यामेन कृष्णेन, कलादोऽप्यधोर मुखेक्षणः सुवर्णदत्तलोचनत्वात् ॥ १४ ॥
परागाभिधा विवृतिः-अथ क्षुद्रकवेरुच्छहलतामुपहसन् गम्भीरकबेरतिनम्रता श्लायते कविः-उत्पतन्त्यजवदिति । 'प्राप्तपदत्रयाः केचिद् अजवद् व्योनि उत्पतन्ति, अन्ये प्रबन्धे लब्धेऽपि बलिरिव क्षिति विशन्ति' इत्यन्वयः । प्राप्तपदत्रयाः प्राप्तम्-श्रवणेन्द्रियेण गृहीतम् , पदत्रयं विभक्त्यन्तशब्दत्रयमानं यैस्तथाभूता अपि, अल्पश्रुता अपीत्यर्थः । केचित केचन कवयः। व्योम्नि आकाशे, उत्पतन्ति बहुश्रुतंमन्याः सन्त उच्छलन्ति । क इव ? अजवद विष्णुरिव, स यथा बलेः सकाशात् प्राप्तम्-लब्धम् , पदत्रयम्-वामनरूपेणावतीर्य स्खपादत्रयमितं लोकत्रयम् , येन तथा भूत्वा च्याम्नि उत्ततितवान् आसीत् । अन्ये निरुक्तोद्धताल्पज्ञकविव्यतिरिक्ताः कवयः, प्रबन्धे सम्पूर्ण शास्त्रे, लब्धेऽपि श्रुतेऽपि, क्षितिं पृथिवीमेव विशन्ति निविशन्ते, नम्रतमास्तिष्ठन्ति न तुत्पतन्तीत्यर्थः । क इव ? बलिरिव बलिनामा नृपति रिव. स यथा प्रबन्ध परस्वत्वापादनरूपे स्वभूमिनियन्त्रणे, लब्धे प्राप्ते सति, क्षिति पातालभूमिम् , विशति स्म तथा। बलिनानो नृपतेरदनवदान्यतादर्पमसहिष्णुर्विष्णुामनरूपेणावतीर्य स्खपादत्रयमितवसुमतीमर्थयित्वा तेन दातुमूरीकृतां सां सपदि द्राधीयसीमाकृतिमाधाय, एकेन पादेन मर्त्यलोकम् , द्वितीयेनाऽऽकाशलोकम् , तृतीयेन खलोकं प्रमाय तत्र स्वत्वमापाद्य वियत्युत्पपात, बलिरप्यनुतप्य परस्वत्वापन्नमदो लोकत्रयमुत्राज्य पाताललोकमशिधियदिति पौराणिकी वार्ता । अथ स्वसम्प्रदायोचितसरण्या व्याख्यायते-प्राप्तपदत्रयाः प्राप्तम्-तीर्थङ्करादधिगतम् , पदत्रयम्-'उत्पद्यते, विनश्यति, ध्रुवति च' इत्युत्पत्ति-व्यय-ध्रौव्यलक्षणा त्रिपदी यैस्ते स्याद्वादिन इत्यर्थः, केचित गौतमगणधरादयः केचन कवयः, न तु सर्वे, व्योनि लोकालोकरूप आकाशे. उत्पतन्ति विन स्प्रेक्षापक्षानाश्रित्य उड्डीयन्ते, गौतमगणधरादयस्तीर्थङ्करसकाशादुक्तत्रिपदीमधिगम्योपचितप्रेक्षाप्रणीतसकलश्रुतमयद्वादशाङ्यामतिसूक्ष्ममपि निखिलभायसङ्कलभुक्तरूपमाकाशं करतलामलकवनिरूपयन्तीत्यर्थः । क इव ? अजवदन जायत इत्यजः, मुक्तात्मा, स यथा प्राप्ताव्यवहारराशिपद-व्यवहारराशिपदमुक्तावस्थापदत्रयः केवलज्ञानेनोक्तरूपमाकाशं व्याप्नोति । अन्ये त्रिपदीज्ञानशून्या अपरे कवयः, प्रबन्धे एकान्तवादात्मके शास्त्रे, लब्धेऽपि अधिगतेऽपि, क्षिति क्षयम् , व्यापकबुद्धिवैकल्यमित्यर्थः, विशन्ति प्रविशन्ति, आश्रयन्तीत्यर्थः । क इव ? बलिरिव बलि:-नैवेद्यादिकं पूजोपहारद्रव्यम् , स यथा प्रबन्धे समुद्ग कादिको प्रकृष्ट बन्धे लब्धे सति पर्युषितत्वादिना विनाशं प्राप्नोति तथा ।
अत्रोपमाऽलङ्कारः 1 "व्योम पुष्करमम्बरम्" इत्यमरः, “अजइछागे हरे विष्णौ” इत्यनेकार्थसङ्ग्रहः ॥ १३ ॥
परागाभिधा विवृतिः-अथ दुरात्मनां काव्यगुणकीर्तनचेष्टामभिनयति-कपाश्मनेवेति । 'कलाद इव अधोमुखेक्षणो दुर्जनः कषाश्मनेव श्यामेन मुखेन काव्यहेनो गुणान् वक्ति' इत्यन्वयः । दुर्जनः खलः, अधोमुखेक्षणः अधोमुखम्
Loading... Page Navigation 1 ... 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196