Book Title: Tilakamanjiri Part 1
Author(s): Dhanpal Mahakavi, Shantyasuri, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad
View full book text ________________
टिप्पनक-परागविवृतिसंवलिता सत्कथारसवन्ध्येषु नियन्धेषु नियोजिताः । नीचेष्विव भवन्त्याः प्रायो वैरस्यहेतवः ॥१८॥ [पथ्या ] नमो जगन्नमस्याय मुनीन्द्रायेन्द्रभूतये । यः प्राप्य त्रिपदी वाचा विश्वं विष्णुरिवानशे ॥ १९॥ [ पथ्या ]
टिप्पनकम्-तथा यत्र कुत्रापि शास्त्रेऽर्था न योजनीया इति दर्शयति भवन्ति जायन्ते । अर्थाः भभिधेयाः । कीदृशा भवन्ति ? वैरस्यहेतवः विगतशृङ्गारादिरसकारणभूताः । कथम् ? प्रायः बाहुल्येन । किम्भूताः सन्तः ? नियोजिताः संघटिताः । केषु ? निबन्धेषु शास्त्रेषु । कीदृशेषु ? सत्कथारसवन्ध्येषु सन्तः-शोभनाः, ये कथारसा:-शृङ्गारादयः, तैः वन्ध्येषु-शून्येषु । केष्विव ? नीचेष्विव यथा नीचेषु-हीनेषु, नियोजिताः समर्पिता:अर्थाः धनानि, प्रायो भवन्ति, कीदृशाः? हेतवः, कस्य ? वैरस्य विरोधस्य । किम्भूतेषु नीचेषु? सत्कथारस. वन्ध्येषु सताम्-सत्पुरुषाणाम् , कथा-वार्ता, तस्या रस:-भादरः, तेन वन्ध्येषु-रहितेषु नीचस्वादेव ॥ १८ ॥
टिप्पनकम्म थ गौतमगणधरस्य नमस्कारमाह-त्रिपदी पूर्ववद् व्याख्येया ॥ १९॥
परागाभिधा विवृतिः-अथोक्तरूपा कथा स्वरूपतस्तथा भवतु, तदार्थास्तु अविश्रान्तरूपेणाप्यधिगताः श्रोतृणाम. नुरजनाय कल्पेरन्नित्यत आह-सत्कथारसवन्ध्येष्विति । 'नीचेष्विव सत्कथारसवन्ध्येषु निबन्धेषु नियोजिता अर्थाः प्रायो वैरस्यहेतवो भवन्ति' इत्यन्वयः । सत्कथारसवन्ध्येषु सन्तः--आस्वादश्लाघ्याः, ये कथारसाः-शृङ्गारादयः, तद्वमध्येषु-तदप्रसविषु, तदनभिव्यञ्जकेष्वित्यर्थः । निबन्धेषु काव्येषु । नियोजिताः निबद्धाः । अर्थाः शब्दार्था अपि, प्रायः बाहल्येन । वैरस्यहेतवः विगतो रसो रागो यस्यासौ विरसः, तस्य भावो वैरस्यम्, अरुचिरित्यर्थः, तस्य हेतवः-प्रयोजकाः, भवन्ति जायन्ते, रसपिपासूनां रोचकतामतिकामन्ति, अधिगतानामपि तेषामपर्यवसिततया रसानुपयोगित्वात् । अतथाविधानां तु केषाञ्चन श्रोतृणां कथञ्चन रोचकाः स्युरपीत्यतः 'प्रायः' इत्युक्तम् । केष्विव? नीचेचिव पामरेष्विव, यथा सत्कथारसवन्ध्येषु सताम्-उत्तमपुरुषाणाम् , या कथा-गुणकीर्तनम्, तत्र रसः-अनुरागः, तेन वन्ध्येधु-शून्येषु पामरेषु. नियोजिताः व्यथार्थ निक्षिप्ताः, अर्थाः धनानि, तेषां सदसत्प्रदानविवेचनशून्यत्वात् प्रायेण वैरस्य सत्खामिशात्रवस्य, हेतवो भवन्ति, तथा खामिनोऽपि पामरत्वे तु न तथेति “प्रायः' इति पदमुपयुज्यतेऽत्रापि पक्षे।
अत्रापि श्लेषानुप्राणितोपमालङ्कारः।।
"नीचः पामर-खर्वयोः" इति, "रसः स्वादे जले वीर्ये शृङ्गारादौ विषे द्रवे । बोले रागे देहधातौ, तिक्तादौ पामरेऽपि च ॥ इति चानेकार्थसङ्ग्रहः ॥ १८॥
परागाभिधा विवृतिः--अथ कविविशेषस्तुतौ प्रस्तुतायामशेषसाम्प्रदायिककविखामिनं श्रीगौतमस्वामिनं नमस्यतिनम इति । अत्रान्वयः स्पष्टः । मुनीन्द्राय मुनीश्वराय । जगन्नमस्याय जगद्वन्याय । इन्द्रभूतये इन्द्रभूतिसंज्ञकाय
म' इति संज्ञान्तरप्रसिद्धाय,तम नमः नमस्काराऽस्तु, उत्तराधगतयच्छब्देनाकासितत्वात् पूर्वाध तत्पदाध्याहारः। यः त्रिपदीम् उत्पद्यते वा विगच्छति वा ध्रुवति वा' इत्येवंरूपं पदत्रयम् , प्राप्य श्रीमहावीरस्वामिसकाशादधिगम्य, वाचा खोपज्ञद्वादशाङ्गीरूपवाण्या, विश्वं निखिलं जगत् , आनशे व्याप्तवान्, निरूपितवानित्यर्थः, द्वादशान्यां निखिलजगन्निरूपणात् । क इव? विष्णुरिव कृष्ण इव, स यथा वाचा वराभ्यर्थनावाक्येन, त्रिपदी स्वपादत्रयप्रमितभूमिम् , प्राप्य बलिनृपतेः संकाशाल्लब्ध्वा, विश्वं मानवा-ऽऽकाश-देवलोकरूपम् , आनशे खत्वेन व्याप्तवान् आसीत् तथा, यद्वा विष्णुरिव विष्णुकुमार. मुनिरिव, स यथा वाचा खवचनेन, त्रिपदी पादत्रयप्रमितभूमिम्, प्राप्य निजानुजमहापद्मनृपमन्त्रिनमुचिसकाशादधिगम्य, विश्वं लक्षयोजनमितजम्बूद्वीपपूर्वापरपर्यन्तरूपं जगत् , आनशे व्याप्तवान् , आसीत् तथा।
हस्तिनापुरे पुरे पद्मोत्तरो नाम वसुधाधीशः, तस्य ज्वालादेवी महिषी, द्वौ च नन्दनौ, तत्राऽऽद्यः केसरिस्वप्नसूचितो विष्णुकुमारः, अपरश्च चतुर्दशमहाखानसूचितो महापद्मः, महीनाथेन महापद्मो युवराजपदवीं नीतः, तदानीमुज्जयिन्यां श्रीवर्मा नृपतिः, नमुचिश्चास्य सचिवः, अन्येधुरिह मुनिसुव्रततीर्थकरकरदीक्षितान् सुत्रताचार्यानुद्यानमायातानाकर्ण्य सचिवादिपरिवृते
Loading... Page Navigation 1 ... 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196