Book Title: Tilakamanjiri Part 1
Author(s): Dhanpal Mahakavi, Shantyasuri, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad
View full book text ________________
टिप्पनक-परागविवृतिसंवलिता
प्राज्यप्रभावः प्रभवो धर्मस्याऽस्तरजस्तमाः। ददतां निश्रुतात्मा न आद्योऽन्येऽपि मुदं जिनाः ॥२॥ [भविपुला]
__ टिप्पनकम्-ददतां ददातु, 'दद दाने' अस्य पञ्चम्यात्मनेपदैकवचने तामि रूपम् । कः ? जिनः, बचनविपरिणामेन सम्बन्धः । कीदृशः ? निर्वृतात्मा मुक्तस्वरूपः, रागादिरहित इत्यर्थः । पुनः किनामा? आद्यः ऋषभनाथः । कां ददताम् ? मदं धर्मादिप्रकाशकत्वेन हर्षम् । केषाम् ? नः अस्माकम् । न केवलमाद्यो जिनः, अन्येऽपि जिना ददर्ता प्रयच्छन्तु, 'दादाने' अस्य पञ्चमीपरस्मैपदबहुवचने अन्तामि रूपम् । तेऽपि कीदृशाः ? निर्वतात्मानो मुक्तस्वरूपाः। काम् ? मदम् । केषाम् ? वायुष्माकम् । किंभूत आद्यः ? किंभूताश्चान्ये जिना अजितादिवर्धमान्ताः? प्राज्यप्रभाव: प्रचुरानुभावः, प्राज्यप्रभाः प्रचुरतेजसस्तथा। प्रभवो जनकः, कस्य ? धर्मस्य भहिंसादिलक्षणस्य, प्रभवः स्वामिनस्तथा। अस्तरजस्तमाः अस्ते क्षिप्ते अपनीते रजस्तमसी बध्यमान-बद्धे बद्ध-निकाचिते वा कर्मणी येन स तथोक्तः, अस्तरजस्तमाः अस्त्रं रजः पापं यैस्ते तथोक्ताः, अतिशयेन अस्तरजसोऽस्तरजस्तमाः, प्रकर्षे तमादिस्वात् तमप्रत्ययः । इत्येकवचन-बहुवचनश्लेषः ॥ २॥
परागाभिधा विवृतिः-अथाऽऽद्येन पद्येन जिनसामान्यमनुनीय जिनविशेषमनुनेतुकामः कविश्चतुर्विंशतितीर्थकरेध्वायत्वेन भगवन्तमृषभनाथमनुनयन्नेकेनैव पद्येन वचनश्लेषभन्याऽन्यानपि जिनाननुनयति-प्राज्यप्रभाव इति । 'अस्तरजस्तमाः, धर्मस्य प्रभवः, प्राज्यप्रभावः, निर्वृतात्मा, आधो जिनो नो मुदं ददताम्' इत्याद्यजिनपक्षेऽन्वयः, 'अस्तरजस्तमाः, धर्मस्य प्रभवः, प्राज्यप्रभाः, निवृतात्मानः, अन्येऽपि जिनाः,वः, मुदं ददताम्' इत्यन्यजिनपक्षेऽन्वयः । अस्तरजस्तमाः अस्ते ज्ञानसुखादिधर्मणा सत्त्वगुणेन अभिभूते रजस्तमसी दुःखमोहात्मको रजोगुण-तमोगुणौ यस्य सः, उद्भूतसत्त्व इत्यर्थः । अत एव धर्मस्य अभ्युदयनिश्रेयसहेतोरहिंसादिरूपस्य,प्रभवः प्रभवत्यस्मिन्निति व्युत्पत्त्या उद्भवास्पदम् , प्रभवति येनेति व्युत्पत्त्या परितः प्रचारणादिना तदुद्भवहेतुश्च, 'धर्मों ज्ञानं विराग ऐश्वर्यम् , सात्त्विकमेतद्रूपम्' इति सायसमयेन धर्मादिधर्माऽपि सत्वगुणः स्वविरुद्धवृत्तिकमन्यगुणद्वयमनभिभूय न शक्नोति धर्मादिरूपेण परिणन्तुमिति तत्र तदुद्भवोपयोगः । ननु सत्त्वगुणोद्भवो नाकस्मिकः, सर्वदा सर्वत्र च तदापत्तेः, अपि तु धर्महेतुक एवेत्यन्योऽन्याश्रय इति चेत् , न-“पुण्यो वै पुण्येन भवति" “पापो चै पापेन" इति श्रुतिसाक्षिकाऽनादिताकस्य तस्य बीजारयोरिव कार्यकारणभावाव्याघातकत्वात् । यतस्तथाभूतः, अतःप्राज्यप्रभावः प्राज्यो निरतिशयः, लोकोत्तर इत्यर्थः, प्रभावः शारीरिककान्तिरूपं बाह्यम् , आध्यात्मिकं चाणिमादिशक्तिरूपं तेजो यस्य सः "सूर्या-चन्द्रमसावेतौ विश्वोपकृतिहेतवे । उदयेते जगत्यस्मिन् नूनं धर्मस्य शासनम्" इति योगशास्त्रेण “धर्मेण सूर्यस्तपति" इति श्रुत्या च बाह्यतेजसोऽपि धर्मप्रयोज्यत्वात् । यतस्तादृशप्रभाववानतो निर्वृतात्मा निर्वृतः-अनुभूताखिलसौख्यः, रागादिराहित्येन सुस्थः, सकलकर्मक्षयान्मुक्तिं गतो वा आत्मा यस्य सः। आद्यः तीर्थप्रवर्तकेषु प्रथमः, भगवान् ऋषभनाथ इत्यर्थः । नः अस्मभ्यम् । मुदं कैवल्यकल्याणम् । ददताम्, अनुभावयताम् ।
अन्यजिनपक्षे-अकारान्ततमशब्दस्यापि तमोगुणवाचकस्य सत्त्वात् 'अस्तरजस्तमाः' इति बहुवचनान्तमूहनीयम, तदुक्तं शब्दस्तोममहानिधौ-'तम, पु०, ताम्यति तम्-अच् । तमोगुणे, मतान्तरे राही च' इति । अत एव धर्मस्य उक्तरूपस्य, प्रभवः खामिनः, व्यवस्थापकाः प्रतिष्ठापकाश्चेत्यर्थः । अत एव प्राज्यप्रभाः निरतिशयबाह्यान्तरिककान्तयः । अत एव निवृतात्मानः, अन्येऽपि आद्यव्यतिरिक्ता अपि, अजितादयो वर्धमानान्तात्रयोविंशतिस्तीर्थकरा इत्यर्थः । वः युष्मभ्यम्। मुदम् उक्तरूपाम् , ददताम् अनुभावयन्तु, अत्र पक्षे ददातेः पञ्चम्यां [ लोटि ] प्रथमपुरुषबहुवचनान्तमिदं क्रियापदम् , आद्यपक्षे तु ददतेः पञ्चम्यां प्रथमपुरुषैकवचनान्तमिति बोध्यम् । अत्र पूर्वपूर्वपदार्थस्योत्तरोत्तरपदार्थहेतुतया काव्यलिङ्गालङ्कारः, एकवचनबहुवचन लेषः, 'पावनः पवनः' इत्यत्रेव 'प्रभावः प्रभवः' इत्यत्र छकानुग्रासः, आये पदे समजश्लेषश्चेत्येकाश्रयानुप्रवेशात् तेषां संकरः, एवम् 'अस्तरजस्तमाः' इत्यत्र सकार-तकारेष्वपीति बोध्यम् ॥ "प्रभावस्तेजसि शक्ती” इति, “अथ निर्वृतिः । मोक्षे मृत्यौ मुखे सौस्थ्ये” इति चानेकार्थसङ्ग्रहः । “प्राज्यं प्रभूत
ormeramme प्रचुरमददँ बहुलं बहु" । इत्यमरः ॥
व्यक्तिपक्षमाश्रित्येदं भविपुलावृत्तम्, 'निवृत्तात्मानः' इति पाठादरे तु तृतीयपादस्य मविपुलात्वात् प्रथमपादस्य भबिपुलात्वात् सङ्कीर्णविपुलावृत्तम् ॥२॥
पाठा०-१ निवृत्तात्मा' इति पाठमाइत्येदं व्याख्यानमाभाति, तादृशपाठे संकीर्णविपुलाया।
Loading... Page Navigation 1 ... 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196