Book Title: Tattvanyaya Vibhakar Part 01
Author(s): Labdhisuri, Bhadrankarsuri, Vikramsenvijay
Publisher: Labdhibhuvan Jain Sahitya Sadan
View full book text
________________
तत्त्वन्यायविभाकरे
३०८
કાયાદિ યોગોનો અધિકારી
(१) खेडेन्द्रियोने मात्र 'अययोग' छे, डेम }-वयनयोग अने मनोयोगनो अभाव छे..
(૨) બેઈન્દ્રિય-તેઈન્દ્રિય-ચઉરિન્દ્રિય-અસંક્ષિપંચેન્દ્રિય જીવોને ‘કાયયોગ-વચનયોગ’-એમ બે होय छे.
(3) संज्ञिपंयेन्द्रिय छवोने 'मनोयोग-वयनयोग-डाययोग' होय छे.
(४) उपशान्तमोह, (११) श्री भोई, (१२) मा जे गुएास्थानवर्ती कवोने 'मनोयोग-वयनयोगબે अययोग' होय छे.
(4) प्रश्न- प्रत्युत्तर सिवाय ठेवलीने 'वयऩयोग खने अययोग' होय छे.
એવંચ સંભવ પ્રમાણે કાયયોગ આદિ ત્રણ, કોઈ આત્મામાં ક્રિયાહેતુ-આશ્રવ રૂપ થાય છે. કોઈ સ્થળે એક, બે કે ત્રણ પણ ક્રિયાહેતુ-આશ્રવ બને છે. આ જ મન-વચન-કાયા રૂપ આશ્રવો જ વિભાગવાક્યમાં योगत्रि पहवाथ्य छे. खावा अभिप्रायथी 'इति' उहेस छे.
अथेन्द्रियकषायाव्रतैः संकीर्णाश्शुद्धा वा क्रिया एकास्रवत्वं प्रतिपद्यन्ते ताश्चात्मनः समिथ्यात्वकषायकर्मणः क्रियारूपाः परिणामाः पञ्चविंशतिरेवेति ताः क्रमेण व्याचिख्यासुराद्यां कायिकीनामक्रियामाह
अनुपरतानुपयुक्तभेदभिन्ना कायजन्यचेष्टा कायिकी । १६ ।
अनुपरतेति । कायेन निर्वृत्ता क्रिया कांयिकी, साऽनुपरतानुपयुक्तभेदतो द्विधा, अनुपरतकायिकी नाम प्रदुष्टमिथ्यादृष्ट्यादेः वाङ्मनोनिरपेक्षा पराभिभवाद्यात्मककायोद्यमक्रिया, स्वामी त्वविरतमिथ्यादृष्ट्यादिः, अनुपयुक्तकायिकी नाम प्रमत्तसंयतस्य सुबहुप्रकाराऽनेककर्त्तव्यतारूपा दुष्प्रयोगकायक्रिया, अस्या अधिकार्यनुपयुक्तसंयत इति भावः ॥
અવતરણિકા
હવે ઈન્દ્રિય-કષાય-અવ્રતોથી યુક્ત અથવા શુદ્ધ ક્રિયા એક આશ્રવપણાને પામે છે. તે ક્રિયાઓ મિથ્યાત્વ-કષાય-કર્મવાળા આત્માના ક્રિયા રૂપ પરિણામો પચીશ જ છે. આથી તે ક્રિયાઓની ક્રમસર વ્યાખ્યા કરવાની ઇચ્છાવાળા શાસ્ત્રકાર પહેલી કાયિકી નામની ક્રિયાને કહે છે.
१. कायिक्यां सत्यामवश्यमाधिकरणिकी, कायस्याप्यधिकरणत्वात्, तस्या अपि कायिक्या: प्रद्वेषमन्तरेणासंभवेन प्राद्वेषिक्याऽपि सह परस्परमविनाभावः, पारितापनिक्यास्सत्त्वे तिसृणामाद्यानामवश्यंभाव:, एवं प्राणातिपातिक्यास्सत्त्वे चतसृणामवश्यंभावो विज्ञेयः । तत्र कस्यापि जीवस्याद्यत्रिक्रियत्वं कस्याप्याद्यचतुः क्रियत्वं कस्यापि च पञ्चक्रियत्वं भाव्यम् ॥