Book Title: Tattvanyaya Vibhakar Part 01
Author(s): Labdhisuri, Bhadrankarsuri, Vikramsenvijay
Publisher: Labdhibhuvan Jain Sahitya Sadan
View full book text ________________
सूत्र - ३३, नवमः किरणः
६८१
૦ અહંકથિત સાંગોપાંગ શ્રુતનો અવર્ણવાદ=તીર્થકરોથી ઉપદિષ્ટ યથાર્થ જોયના અનુસારી સાંગોપાંગ શ્રુતના વિષયમાં અવિદગ્ધ પ્રાકૃત ભાષાનિબદ્ધ, વ્રત-કાય-પ્રાયશ્ચિત્ત-પ્રમાદોપદેશ-પુનરુક્તિથી યુક્ત, કુત્સિત અપવાદતુલ્ય આ શ્રત છે ઇત્યાદિ ભાષણ, એ શ્રુતનો અવર્ણવાદ છે.
૦ ચાતુર્વર્ણ સંઘનો અવર્ણવાદ=સાધુ-સાધ્વી-શ્રાવક-શ્રાવિકારૂપ ચતુર્વિધ શ્રી સંઘમાં, સાધુ આદિના વિષયમાં, સાધુઓ તો સચિત્તાદિના વ્યવહાર પરાયણ, બાહ્ય શૌચ આચારથી રહિત, જન્માન્તરમાં કરેલ કર્મોદયજન્ય કેશોત્સુચન-આતાપના આદિ દુઃખના અનુભવીઓ, કજીયા કરાવનારાઓ, અસહિષ્ણુઓ, પહેલાં દાન નહિ દેનારા. ફરીથી પણ દુ:ખી જ થશે, આવા પ્રકારના સાધુ સંબંધી અવર્ણવાદો છે. આ પ્રમાણે શ્રાવક વગેરે રૂપ સંઘ આદિમાં વિચારવું. પંચમહાવ્રતરૂપ સાધનવાળા, ક્ષમાદિ દશ લક્ષણવાળા, ધર્મનો અવર્ણવાદ, ભવનપતિ-વ્યંતર-જ્યોતિષિક-વૈમાનિકરૂપ ચાર પ્રકારના દેવોનો અવર્ણવાદ, ઇત્યાદિ દર્શનમોહનીયના હેતુઓ છે:
૦ ક્રોધ આદિ કષાયોના ઉદયથી આત્માના શબ્દ આદિ વિષયોમાં વૃદ્ધિ-આસક્તિ આદિ ઉત્કૃષ્ટ પરિણામો, એ ચારિત્રમોહનીયના વિશેષ હેતુઓ વિચારવાં.
अथायुषस्स्वरूपमाह - गतिचतुष्टयस्थितिप्रयोजकं कर्म आयुः ।३३।
गतिचतष्टयेति । देवतिर्यङमनुजनरकरूपगतिचतुष्टयेत्यर्थः । स्वस्वकृतकर्मभिः प्राप्तनराकादिगतो निर्गन्तुमिच्छतोऽपि जन्तोः प्रतिबन्धकतया यदा गच्छति न तु निष्क्रमणायावकाशं ददाति स्थितिपर्यन्तञ्च तत्रैव तं स्थापयति तदायुःकर्मेत्यर्थः । गतिचतुष्टयस्थितिप्रयोजकत्वे सति कर्मत्वं लक्षणम् । प्रभूतप्राणिप्राणव्यपरोपणमनवरतखण्डनीपेषणीचुल्ल्युदकुम्भप्रमार्जनीव्यापारो बाह्याभ्यन्तरवस्तुषु ममत्वं कुणपाहाराभ्यवहारित्वं कषायोदयात्तीव्रपरिणामो मिथ्यादर्शनश्लिष्टाचारत्वमुत्कृष्टमानत्वं शैलभेदसदृशरोषस्तीव्रलोभानुरागपरपरितापप्रणिधानवधबन्धनाभिनिवेशानृतवचनप्रस्वादनाविरतमैथुनोपसेवास्थिरवैरावशेन्द्रियनिरनुग्रहस्वभावकृष्णलेश्यापरिणामरौद्रध्यानादयो नरकायुषो हेतवः । मनोवाक्कायशठत्वमिथ्यात्वावष्टम्भा
१. पंचेन्द्रियप्राणिवधो बहुवारंभपरिग्रहौ । निरनुग्रहता मांसभोजनं स्थिरवैरता ॥ रौद्रध्यानं मिथ्यात्वानन्तानुबन्धिकषायता । कृष्णनीलकपोताश्च लेश्या अनृतभाषणम् ॥ परद्रव्यापहरणं मुहुर्मैथुनसेवनम् । अवशेन्द्रियता चेति नरकायुष आश्रवाः ॥ उन्मार्गदेशना मार्गप्रणाशो गूढचित्तता । आर्तध्यानं सशल्यत्वं मायारंभपरिग्रहौ ॥ शीलवते सातिचारो नीलकापोतलेश्यता । अप्रत्याख्यानकषायास्तिर्यगायुषआश्रवाः ॥ अल्पौ परिग्रहारंभौ सहजे मार्दवार्जवे । कापोतपीतलेश्यात्वं धर्मध्यानानुरागिता ॥ प्रत्याख्यानकषायत्वं परिणामश्च मध्यमः । संविभागविधायित्वं देवतागुरुपूजनम् ॥ पूर्वालापप्रियालापौ ज्ञानप्रज्ञापपनीयता । लोकयात्रासु माध्यस्थ्यं मानुषायुष आश्रवाः ॥ सरागसंयमो देशसंयमोऽकामर्निजराकल्याणमित्रसंपर्को धर्मश्रवणशीलता । पात्रे दानं तपः श्रद्धा रत्नत्रयाविराधना । मृत्युकाले परीणामो लेश्ययोः पद्मपीतयोः ॥ बालं तपोऽग्नितोयादि साधनोल्लंबनानिच । अव्यक्तसामायिकतालं देवस्यायुष आश्रवाः ॥
Loading... Page Navigation 1 ... 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814