Book Title: Tattvanyaya Vibhakar Part 01
Author(s): Labdhisuri, Bhadrankarsuri, Vikramsenvijay
Publisher: Labdhibhuvan Jain Sahitya Sadan

View full book text
Previous | Next

Page 793
________________ ७५६ तत्त्वन्यायविभाकरे ભાગદ્વારનું વર્ણનભાવાર્થ – સંસારી જીવોની સંખ્યાની અપેક્ષાએ કેટલામાં ભાગમાં સિદ્ધો છે ?-એવો વિચાર, એ ભાગદ્વાર છે. અનંતાનંત સંસારી જીવોની અપેક્ષાએ અનંત એવા સિદ્ધજીવો પણ તે સંસારી જીવોના અનંતમાં ભાગમાં હોય છે. વિવેચન - સંસારી જીવરાશિની અપેક્ષાએ સિદ્ધો ક્યા ભાગમાં વર્તે છે? એવો વિચાર ભાગદ્વાર છે, मेवो अर्थ छ. तेना वालमा छ - 'अनन्तेति.' ®वसंध्या मध्यम अनंत अनंत संशावा. આઠમા અનંતપ્રમાણવાળી છે. તે અનંતાનંત સંસારી જીવોની સંખ્યાની અપેક્ષાએ સિદ્ધોનું અનંતપણું છતાં અનંતમા ભાગમાં તે સિદ્ધો વર્તે છે, કેમ કે તે સિદ્ધો પાંચમા મધ્યમયુક્ત અનંત સંખ્યારૂપ પ્રમાણવાળા છે, એવો ભાવ છે. सम्प्रति भावद्वारमाख्यातुं भावनाह - औपशमिकक्षायिकक्षायोपशमिकौदयिकपारिणामिकभेदेन पञ्च भावाः । कर्मणामुपशमेनौपशमिकः, क्षयेण क्षायिकः, क्षयोपशमाभ्यां क्षायोपशमिकः, उदयेनौदयिकः, स्वभावावस्थानेन च पारिणामिको ज्ञेयः । एषु सिद्धाः कतमस्मिन् भावे वर्तन्त इति विचारो भावद्वारम् । तेषां ज्ञानदर्शने क्षायिके जीवत्वञ्च पारिणामिकमिति भावद्वयं स्यात् ।३३। औपशमिकेति । तान् स्वरूपयति कर्मणामिति, कर्मणामनुद्भूतस्ववीर्यता उपशमस्तेन निवृत्तो भाव औपशमिकः, स द्विविधः औपशमिकसम्यक्त्वचारित्रभेदात्, दर्शनचारित्रमोहनीयोपशमजन्यावेतौ भेदौ । क्षयेणेति, कर्मणामत्यन्तोच्छेदेन निवृत्तः क्षायिको भाव इत्यर्थः, ज्ञानदर्शनदानलाभभोगोपभोगवीर्यसम्यक्त्वचारित्रभेदेन नवविधः, केवलज्ञानदर्शनावरणीयान्तरायपञ्चकदर्शनचारित्रमोहनीयक्षयजन्या एते भावाः । क्षयोपशमाभ्यामिति । कर्मणामेक देशक्षयेणैकदेशोपशमनाच्च जातः क्षायोपशमिकः, ज्ञानचतुष्काज्ञानत्रयदर्शनत्रिकलब्धिपञ्चक सम्यक्त्वचारित्रसंयमासंयमरूपेणाष्टादशविधः, तत्तत्कर्मणां क्षयोपशमजन्यः । उदयेनेति, द्रव्यादिनिमित्तककर्मफलप्राप्तिरूपोदयफलको भाव औदयिकः, गतिचतुष्टयकषायचतुष्क वेदत्रयमिथ्यादर्शनाज्ञानासंयतासिद्धत्वलेश्याषट्कभेदेनैकविंशतिविधस्तत्कर्मोदयजः द्रव्यात्मलाभमानहेतुकः द्वारार्थमाहैष्विति प्रोक्तेषु भावेष्वित्यर्थः । क्षायिके ज्ञानदर्शनादौ पारिणामिके परिणाम स एव तेन वा निवृत्तः पारिणामिकः, जीवत्वभव्यत्वाभव्यत्वादयः जीवत्वे नतु भव्यत्वादौ तनिषेधात् सिद्धानां वृत्तिरित्यभिप्रायेणोत्तरयति तेषामिति भावद्वयमिति क्षायिकपारिणामिकरूपभावद्वयमित्यर्थः ॥

Loading...

Page Navigation
1 ... 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814