Book Title: Tattvanyaya Vibhakar Part 01
Author(s): Labdhisuri, Bhadrankarsuri, Vikramsenvijay
Publisher: Labdhibhuvan Jain Sahitya Sadan
View full book text ________________
सूत्र - ४३-४४-४५-४६, दशमः किरणः
७७१
___ उपदेशेति । बुद्धैराचार्यादिभिर्बोधितास्सन्तो ये सिद्धास्ते बुद्धबोधितसिद्धा इति भावः दृष्टान्तं दर्शयति यथेति ॥
બુદ્ધબોધિત સિદ્ધોનું વર્ણનભાવાર્થ - ઉપદેશથી જન્ય પ્રતિબોધવાળા, રત્નત્રયીને પામનારાઓ, મુક્ત થયેલા “બુદ્ધબોધિત સિદ્ધો’ वायछ. -स्वामी वगेरे.
વિવેચન - બુદ્ધ એટલે આચાર્ય વગેરેથી બોધવાળા હોતા જેઓ સિદ્ધ થયા, તેઓ “બુદ્ધબોધિત સિદ્ધો छ. हेभ :-स्वामी २३.
एकसिद्धानाह -
इतरानवाप्तमुक्तिकैकसमयावाप्तमुक्तिका एकसिद्धाः । यथा श्रीमहावीर स्वामिनः । एकस्मिन् समयेऽनेकैस्सह मुक्ता अनेकसिद्धाः । यथा ऋषभदेवाद्याः ॥ इति मोक्षतत्त्वनिरूपणम् ।४५।
इतरेति । एकस्मिन्नेकस्मिन् समये एकका एव सन्तो ये सिद्धास्त एकसिद्धा इत्यर्थः, निदर्शनमाह यथेति । अनेकसिद्धानाह एकस्मिन्निति । एकस्मिन् समयेऽनेके सिद्धा अनेक सिद्धा इत्यर्थः । दृष्टान्तमाह-यथेति । मोक्षतत्त्वं निगमयति इतीति ।
એક સિદ્ધોનું વર્ણનભાવાર્થ - બીજાઓની સાથે મુક્તિ નહીં પામનારા, એક સમયમાં એકલા જ મુક્તિને પામેલાઓ “એક સિદ્ધો' કહેવાય છે. જેમ કે-શ્રી મહાવીરસ્વામી. એક સમયમાં અનેકોની સાથે મુક્ત થયેલા “અનેક સિદ્ધો’ डेवाय छे. भ3-
श्रीमहे वगैरे. આ પ્રમાણે મોક્ષતત્ત્વનું નિરૂપણ પૂર્ણ થાય છે. વિવેચન - એક સમયમાં એકલા જ હોતા જેઓ સિદ્ધ થયેલા છે, તેઓ “એકસિદ્ધો' કહેવાય છે. એક समयमा भने (उत्कृष्टथी १०८) सिद्ध थाय छ, तमो 'अनेऽसिद्धो' अवाय छे.
भोक्षतत्पनी ७५संहार ४३ छ 3 - 'इतीति.'मा प्रभारी मोक्षतत्पनु नि३५९॥ समाप्त थाय छे. मुक्त्युपायभूतां सम्यक्श्रद्धां निगमयति - सम्यक्श्रद्धा यथाशास्त्रं सविभागा सलक्षणा। संक्षेपेण समाख्याता स्यान्मोदाय विपश्चिताम् ।४६।
१. उत्कष्टतोऽष्टोत्तरशतसंख्या वेदितव्या ॥
Loading... Page Navigation 1 ... 806 807 808 809 810 811 812 813 814