Book Title: Tattvanyaya Vibhakar Part 01
Author(s): Labdhisuri, Bhadrankarsuri, Vikramsenvijay
Publisher: Labdhibhuvan Jain Sahitya Sadan

View full book text
Previous | Next

Page 804
________________ सत्र-३९-४०-४१.दशमः किरणः ७६७ गृहिलिङ्गे द्वौ समयौ । अन्तरन्तु सर्वेष्वपि जघन्यत एकस्समयः, उत्कर्षेणान्यलिङ्गे गृहिलिङ्गे च प्रत्येकं संख्येयानि वर्षसहस्राणि, स्वलिङ्गे साधिकं वर्षम् । गृहिलिङ्गसिद्धास्सर्वस्तोकाः तेभ्योऽप्यन्यलिङ्गसिद्धा असंख्येयगुणाः, तेभ्योऽपि स्वलिङ्गसिद्धा असंख्येयगुणा इति ॥ સ્વલિંગ સિદ્ધોને કહે છેભાવાર્થ - ત્રણ રત્નવાળાઓ, રજોહરણ આદિ વેશથી યુક્ત, મુક્ત થયેલા “સ્વલિંગ સિદ્ધો’ કહેવાય छ. म -साधुमो. વિવેચન - શાસ્ત્રકથિત મૂલ-ઉત્તરગુણથી યુક્ત, નહીં કે તે ગુણરહિત માત્ર ભિક્ષાચરો, એવો ભાવ સમજવો. ૦ ત્યાં ગૃહિલિંગમાં એક સમયમાં ઉત્કૃષ્ટથી ચાર (૪), અન્યલિંગમાં દશ (૧૦) અને સ્વલિંગમાં मेसोमा (१०८) सिद्ध थाय छे. निरंतरताना अपेक्षा स्वलिंगमा मा6 (८) समयो सुधी, અન્યલિંગમાં ચાર (૪) સમય સુધી અને ગૃહિલિંગમાં બે સમય સુધી સિદ્ધ થાય છે. અંતર તો સઘળાઓમાં જઘન્યથી એક સમય છે, ઉત્કૃષ્ટથી અન્યલિંગમાં અને ગૃહિલિંગમાં (દરેકમાં) સંખ્યાતા હજારો વર્ષો છે તથા સ્વલિંગમાં સાધિક એક વર્ષ છે. ૦ ગૃહિલિંગ સિદ્ધો સહુથી થોડા છે. તેઓ કરતાં પણ અન્યલિંગ સિદ્ધો અસંખ્યાતગુણા છે. તેઓ કરતાં પણ સ્વલિંગ સિદ્ધો અસંખ્યાતગુણા છે. अथ स्त्रीलिङ्गसिद्धानाचष्टे - सम्यग्दर्शनादिमहिम्ना स्त्रीशरीरान्मुक्तास्त्रीलिङ्गसिद्धाः । यथा चन्दनाप्रभृतयः । रत्नत्रयेण पुरुषशरीरान्मुक्ताः पुरुषलिङ्गसिद्धाः । यथा गौतमगणधरादयः । कृत्स्त्रकर्मक्षयान्नपुंसकशरीरान्मुक्ता नपुंसकलिङ्गसिद्धाः । यथा गाङ्गेयः ।।१। सम्यगिति । अत्र स्त्रीलिङ्गादिकं शरीरनिर्वृत्तिरूपं न तु वेदो नेपथ्यं वा, वेदसत्वे सिद्धत्वाभावात् । स्पष्टं मूलं, निदर्शनमाह यथेति । पुरुषलिङ्गसिद्धानाह रत्नत्रयेणेति स्पष्टम् । दृष्टान्तमाह-यथेति । नपुंसकलिङ्गसिद्धानाह कृत्स्नेति स्पष्टम्, निदर्शनमाह यथेति ॥ १. मूले सम्यग्दर्शनादिमहिम्नेति पदेन स्त्रीणामपि प्रवचनार्थाभिरुचिः षडावश्यककालिकोत्कालिकादिभेदभिन्नं श्रुतं सप्तदशविधसंयमस्याकलङ्कतया धारणं दुर्धरब्रह्मचर्यपालनं मासक्षपणादितपोऽनुष्ठानञ्च वर्तत इति सूचितम् । न च स्त्रीणां रलत्रयसम्भवेऽपि न तत्सम्भवमानं मुक्तिप्रापकं, किन्तु प्रकर्षप्राप्तमन्यथा दीक्षानन्तरमेव सर्वेषां मुक्तिपदप्राप्तिप्रसक्तेः, तत्प्रकर्षश्च स्त्रीणामसम्भवीति वाच्यम्, तासां तत्प्रकर्षासम्भवग्राहकप्रमाणाभावात् । न च स्वभावत एव स्त्रीत्वेन रत्नत्रयप्रकर्षो विरुद्धयते. आतपेन छायेवेति वाच्यम. अहछेन सह विरोधावधारणासम्भवात्, यस्मादनन्तरं मोक्षपदप्राप्तिस्स हि रत्नत्रयप्रकर्षः, स चायोग्यवस्था चरमसमये, अयोग्यवस्था चास्मादृशामप्रत्यक्षेति । न च सर्वोत्कष्टपदप्राप्तिसर्वोत्कष्टाध्यवसायेन भवति, सर्वोत्कष्टञ्च दुःखस्थानं सुखस्थानञ्च,

Loading...

Page Navigation
1 ... 802 803 804 805 806 807 808 809 810 811 812 813 814