Book Title: Tattvanyaya Vibhakar Part 01
Author(s): Labdhisuri, Bhadrankarsuri, Vikramsenvijay
Publisher: Labdhibhuvan Jain Sahitya Sadan

View full book text
Previous | Next

Page 716
________________ सूत्र - ३२, नवमः किरणः ६७९ શાતા વેદનીયના વિશેષ હેતુઓ(૧) સર્વભૂતાનુકંપા-આયુષ્ય, નામ અને ગોત્રના ઉદયવશે થાય છે. તે ભૂત એટલે પ્રાણીઓ તે સઘળા પ્રાણીઓ પ્રત્યે દયા. (૨) વતીઓ પ્રતિ વિશિષ્ટ અનુકંપા-અહિંસા આદિ વ્રતની સાથે સંબંધવાળા દેશવ્રતી-સર્વવ્રતીઓમાં અનુગ્રહથી આર્દ ચિત્તવાળાની અનુકંપાવિશેષ-ભક્તિવિશેષ ઉત્કૃષ્ટ ભક્તિ. (3) ५२न। अनुहना अभिप्रायथी. पोतानी वस्तुनु मति सर्छन-त्या, ते 'हान' छे. (४) संपसन पाय३५ रागवाया साधुनो प्राउंस माथि विति३५, ते 'सरासंयम' छ. આદિથી સંયમસંયમ-અકામનિર્જરા–બાલતપોયોગ લેવાં. તથાપ્તિ આત્યંતિક વિરતિનો અભાવ, તે સંયમસંયમ (દેશવિરતિ) છે. અકામનિર્જરા-આત્મકલ્યાણના અભિપ્રાયથી વિષયત્યાગને નહીં કરનારનો પરતંત્રતાથી ભોગનો निरोप, मे मनि।' छे. બાલતપ-વ્યથાર્થ જ્ઞાન અને પ્રતિપત્તિના અભાવથી અજ્ઞાનીનો તપ, એ “બાલતપ' છે. दोऽथी समिमत-दौड निरव यानुठान, मे 'यो।' छ. શાન્તિ-મન, વચન અને કાયાથી ધર્મબુદ્ધિથી ક્રોધનો ત્યાગ, એ “ક્ષમા છે. शौय-सोम-तृष्॥ माहिथा विराम, मापा २न। १२९ोथी शतावेहनीय थाय छे. ति. मोहनीयं कर्म स्वरूपयति - रागद्वेषादिजनकं कर्म मोहनीयम् ॥३२॥ रागेति । मोहयति सदसद्विकलं करोत्यात्मानमिति मोहनीयम् । मोहाय-हेयोपादेयविवेकाभावाय चित्तव्याकुलतायै मिथ्यात्वकषायविषयाभिलाषाय वा योग्यं मोहनीयम् । अत एवात्मा रक्तो द्विष्टश्च भवतीत्याशयेन रागद्वेषादिजनकत्वे सति कर्मत्वं लक्षणमुक्तं, यावदेव हि मोहनीयं तावदोषाः, तत्क्षये चावश्यम्भावी कर्मक्षयोऽतो रागद्वेषयोः प्रधानं कारणमिदम् । आदिना कामगुणा ग्राह्याः, वेदस्य मोहनीयान्तःपतितत्वात् । केवलिनां श्रुतस्य संघस्य धर्मस्य देवानाञ्चावर्णवादा दर्शनमोहनीयस्य हेतवः । केवलिनां विषयेऽवास्तविकदोषोद्भावनं, असभ्यवाक्प्रयोगो निन्दाप्रकटनमित्यादयः केवल्यवर्णवादाः । तीर्थकरोपदिष्टयथास्थित १. वीतरागे श्रुते संघे धर्मे सर्वसुरेषु च । अवर्णवादिता तीव्रमिथ्यात्वपरिणामिता । सर्वज्ञसिद्धदेवाप्रह्लवो धार्मिकदूषणम् । उन्मार्गदर्शनानाऽऽग्रहोऽसंयतपूजनम् । असमीक्षितकारित्वं गुर्वादिष्ववमानना । इत्यादयो दृष्टिमोहस्याश्रवाः परिकीर्तिताः ॥

Loading...

Page Navigation
1 ... 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814