Book Title: Tattvanyaya Vibhakar Part 01
Author(s): Labdhisuri, Bhadrankarsuri, Vikramsenvijay
Publisher: Labdhibhuvan Jain Sahitya Sadan
View full book text ________________
सूत्र - १३-१४, दशमः किरणः
सामान्यविषयत्वेऽपि चास्य घटादिविशेषाभिधानं तत्सामान्यविशेषयोः कथंचिदभेदादेकान्तेन विशेषेभ्यो व्यतिरिक्तस्य सामान्यस्याग्रहणख्यापनार्थम् । 'निर्विशेषं विशेषाणां ग्रहो दर्शनमुच्यते' इत्यभिधानात् । चक्षुर्वर्जशेषेन्द्रियचतुष्टयं मनश्चाचक्षुरुच्यते, अचक्षुर्दर्शनमिन्द्रियावरणक्षयोपशमाद्द्रव्येन्द्रियानुपघाताच्चाचक्षुर्दर्शनलब्धिमतो जीवस्य विषय संश्लिष्टतासम्बन्धेन भवति । एतादृशसम्बन्धाभावादेव जायमानत्वाच्चक्षुर्दर्शनस्य पृथगुक्तिः, इतरेन्द्रियाणां प्राप्यकारित्वात् । मनसस्त्वप्राप्यकारित्वेऽपि प्राप्यकारीन्द्रियवर्गस्य तदनुसरणीयस्य बहुत्वादचक्षुर्दर्शनान्तर्गतं तद्बोद्धव्यम् । अवधिदर्शनावरणक्षयोपशमसमुद्भूतावधिदर्शनलब्धिमतो जीवस्यावधिदर्शनं सर्वरूपिद्रव्येषु भवति, न पुनः सर्वपर्यायेषु शास्त्रेऽवधेरुत्कृष्टतोऽप्येकवस्तुगतसंख्येयासंख्येयान्यतरपर्यायविषयत्वस्यैवोक्तत्वात् । जघन्यतस्तु रूपरसगन्धस्पर्शलक्षणाश्चत्वारः पर्यायास्तस्य विषयाः । ननु पर्याया विशेषा उच्यन्ते न च दर्शनं विशेषविषयं भवितुमर्हति ज्ञानस्यैव तद्विषयत्वात्, तत्कथमवधिदर्शनविषयाः पर्याया भवितुमर्हन्तीति चेत्सत्यं, केवलं पर्यायैरपि घटशरावोदञ्चनादिभिर्मृदादिसमान्यमेव तथाविशिष्यते पुनस्ते नैकान्तेन व्यतिरिच्यन्ते, अतो मुख्यतस्सामान्यं गुणीभूतास्तु विशेषा अप्यस्य विषयीभवन्तीति । केवलदर्शनिनस्तदावरणक्षयाविर्भूततल्लब्धिमतो जीवस्य सर्वद्रव्येषु मूर्त्तामूर्त्तेषु सर्वपर्यायेषु च सकलदृश्यविषयत्वेन परिपूर्णात्मकं केवलदर्शनं भवति । मनः पर्यवज्ञानन्तु तथाविधक्षयोपशमपाटवात् सर्वदा विशेषानेव गृह्णदुत्पद्यते न सामान्यम्, अतस्तद्दर्शनं नोक्तम् ॥
દર્શનમાર્ગણા ભેદનું વર્ણન
भावार्थ - यक्षु, जयक्षु, अवधि जने देवलना भेध्थी यार (४) दर्शनमार्गशाओ छे.
વિવેચન हेवाय छे.
-
७३१.
દર્શન આવરણના ક્ષયોપશમ આદિથી જન્ય સામાન્ય માત્રનું ગ્રહણ, એ ‘દર્શન’
(૧) ચક્ષુદર્શન-ઇન્દ્રિય આવરણના ક્ષયોપશમથી અને દ્રવ્યેન્દ્રિયના ઉપઘાતના અભાવથી ચક્ષુદર્શનલબ્ધિવાળા જીવનું ઘટ આદિ પદાર્થોમાં ચક્ષુ દ્વારા દેખવું, તે ‘ચક્ષુદર્શન' કહેવાય છે. વળી આ ચક્ષુદર્શન સામાન્ય વિષયવાળું હોવા છતાં ઘટ આદિ વિશેષનું કથન, તે સામાન્ય અને વિશેષનો કથંચિત્ અભેદ હોવાથી એકાન્તથી વિશેષોથી ભિન્ન સામાન્યના અગ્રહણના જણાવવા માટે છે, કેમ કે-શાસ્ત્રનું વચન छे }-‘निर्विशेष सामान्य रीते (द्रव्य३ये) विशेषोनुं-पहार्थोनुं ग्रहण दर्शन हेवाय छे.
(૨) અચક્ષુદર્શન-ચક્ષુ સિવાયની બાકીની ચાર ઇન્દ્રિયો અને મન, એ ‘અચક્ષુ' તરીકે કહેવાય છે. ઇન્દ્રિય આવરણના ક્ષયોપશમથી, દ્રવ્યેન્દ્રિયના ઉપઘાતના અભાવથી અચક્ષુદર્શન લબ્ધિવાળા જીવનું વિષયના સંશ્લેષરૂપ સંબંધથી અચક્ષુ દ્વારા દર્શન, એ ‘અચક્ષુદર્શન’ કહેવાય છે.
Loading... Page Navigation 1 ... 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814