Book Title: Tattvanyaya Vibhakar Part 01
Author(s): Labdhisuri, Bhadrankarsuri, Vikramsenvijay
Publisher: Labdhibhuvan Jain Sahitya Sadan
View full book text ________________
सूत्र - ६, दशमः किरणः
७०९
(૧૪) આહારક-પુદ્ગલોનું લેવું તે આહાર અપર્યાપ્ત દશાગત ઓજસ્ આહાર, સ્પર્શન-રૂંવાટીથી લેવાતો આહાર લોમાહાર અને કોળિયારૂપે-મુખથી લેવાતો આહાર કવલાહાર-પ્રક્ષેપાહાર, એમ ત્રણ પ્રકારે જે આહાર કરે છે તે આહારક.
આ ચૌદ (૧૪) મૂળભૂત માર્ગણાઓ છે. ઉત્તરભેદો આગળ ઉપર કહેવાતા છે, એવો ભાવ છે.
માર્ગણાઓ એટલે જેના વડે શોધાય, તે માર્ગણાઓ પર્યાલોચના હેતુભૂત અન્વયી ધર્મો અથવા પદાર્થના અન્વેષણસ્થાનો.
अथोत्तरमार्गणा आचष्टे - नरकतिर्यङ्मनुष्यदेवभेदेन चतस्रो गतिमार्गणाः ।६।
नरकेति । नरकगतितिर्यग्गतिमनुष्यगतिदेवगतिभेदेनेत्यर्थः । नरान् कायन्ति शब्दयन्तियोग्यतानतिक्रमेण जन्तूनाकारयन्ति स्वस्वस्थान नारकाः इति पापकर्मणां यातनास्थानानि तत्र गतिस्तद्योग्यपर्यायविशेषो नारकत्वरूपः, नामस्थापनाद्रव्यक्षेत्रकालभावभेदान्नरकपदनिक्षेपाष्षोढा, तत्र नामस्थापने प्रसिद्धे, आगमतो नोआगमतश्च द्रव्यनरको द्विधा, आगमतोऽनुपयुक्तो ज्ञाता, नोआगमतो ज्ञशरीरभव्यशरीरव्यतिरिक्ता इहैव भवे तिर्यग्भवे केचनाशुभकारित्वादशुभास्सत्त्वाः कालसौकरिकादयः । अथवा यानि कानिचिदशुभानि स्थानानि चारकादीनि याश्च नरकप्रतिरूपा वेदनास्तास्सर्वा अपि द्रव्यनरकतयाभिधीयन्ते यद्वा कर्मद्रव्यनोकर्मद्रव्यभेदाāव्यनरको द्वेधा, तत्र नरकवेद्यानि यानि बद्धानि कर्माणि तानि चैकभविकस्य बद्धायुष्कस्याऽभिमुखनामगोत्रस्य चाश्रयेण द्रव्यनरकरूपाणि भवन्ति । नोकर्मद्रव्यनरकास्तु इहैव येऽशुभा रूपरसगन्धशब्दस्पर्शास्ते । क्षेत्रनरकस्तु नरकावकाशकालमहाकालरौरवमहारौरवप्रतिष्ठानाभिधानादिनरकाणां चतुरशीतिलक्षसंख्यानां विशिष्टो भूभागः कालनरकस्तु यत्र यावती स्थितिः । भावनरकाश्च ये जीवा नरकायुष्कमनुभवन्ति ते, तथा नरकप्रायोग्यकर्मोदयः । एतद्वितयमपि भावनरकत्वेनाभिधीयत इति । तिरोऽञ्चन्ति गच्छन्तीति तिर्यञ्चो व्युत्पत्तिनिमित्तञ्चैतत् प्रवृत्तिनिमित्तं तु तिर्यग्गतिनाम । तिर्यङ्नामकर्मोदयनिष्पाद्यतिर्यक्त्वलक्षणपर्यायविशेषस्तिर्यग्गतिः, मनुजगतिनामकर्मोदयसमापादितमनुष्यत्वलक्षणपर्यायविशेषो मनुजगतिः, देवगतिनामकर्मोदयप्रभवदेवत्वलक्षणपर्यायविशेषो देवगतिरित्येवं गतिमार्गणोत्तरभेदाश्चत्वार इति भावः ॥
___ उत्तरमाfguमोनेडे छભાવાર્થ - નરક-તિર્યંચ-મનુષ્ય-દેવના ભેદથી ચાર ગતિમાં માર્ગણાઓ કહેવાય છે.
Loading... Page Navigation 1 ... 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814