Book Title: Tattvanyaya Vibhakar Part 01
Author(s): Labdhisuri, Bhadrankarsuri, Vikramsenvijay
Publisher: Labdhibhuvan Jain Sahitya Sadan

View full book text
Previous | Next

Page 720
________________ सूत्र - ३४-३५, नवमः किरणः ६८३. सम्प्रति नामकर्माऽऽचष्टे - नरकगत्यादिनानापर्यायप्रयोजकं कर्म नामकर्म ।३४। नरकेति । यद्धि जीवं नारकोऽयं तिर्यग्योनिकोऽयं मनुजोऽयं देवोऽयं एकेन्द्रियोऽयं द्वीन्द्रियोऽयं त्रीन्द्रियोऽयं चतुरिन्द्रियोऽयं औदारिकोऽयं वैक्रियोऽयं हस्तवानयं पादवानयमित्यादिव्यपदेशैरनेकधा नामयति-करोति तन्नामकर्मेत्यर्थः । कायवाङ्मनःकौटिल्यं विसंवादो मिथ्यादर्शनं मायाप्रयोगो पिशुनताऽस्थिरचित्ततादयश्चाशुभस्य हेतवः । कायवाङ्मनोऋजुत्वमविप्रलम्भो धार्मिकदर्शनसम्भ्रमस्संसारभीरुता प्रमादवर्जनं सद्भावार्पणं सम्यक्त्वमार्जवादयश्च शुभस्य हेतव इति ॥ वे नाम छભાવાર્થ – નરકગતિ આદિના પર્યાયમાં પ્રયોજક કર્મ, એ નામકર્મ કહેવાય છે. विवेयन - नति. ५३५२, ४ भवने, मा नारी-तिर्यय-मनुष्य-हेव-मेन्द्रिय-द्विन्द्रियત્રિન્દ્રિય-ચૌરિન્દ્રિય-દારિક-વૈક્રિય-હાથવાળો-પગવાળો છે, આ પ્રમાણેના વ્યવહારોથી અનેક M२पाणी नावे -४२ छे, ते 'नाम' उपाय छे मेवो अर्थ छ. अशुम नमन। उतुमओ - मन-वयन-यानी 4zता, मने:३५ता, असमंसता, विसंवाहઅન્યથારૂપતા, મિથ્યાત્વ, માયાપ્રયોગ, ચાડી ખાવી, ચિત્તની ચંચળતા વગેરે અશુભ નામકર્મના હેતુઓ છે. શુભ નામકર્મના હેતુઓ - મન-વચન-કાયાની સરળતા, નહીં ઠગવું, ધાર્મિકજનદર્શનમાં સંભ્રમ, સંવેગ(આદર)ભાવ, પ્રમાદનો ત્યાગ, સદ્ભાવનું અર્પણ, સમ્યક્ત્વ, સરળતા વગેરે શુભ નામકર્મના तुमओ छ. अथ गोत्रमाख्याति - उच्चनीचजातिव्यवहारहेतुः कर्म गोत्रम् ।३५। १. मनोवाक्कायवक्रत्वं परेषां विप्रतारणम् । मायाप्रयोगोमिथ्यात्वं पैशुन्यं चलचित्तता ॥ सुवर्णादि प्रतिच्छन्दकरणं कूटसाक्षिता । वर्णगन्धरसस्पर्शान्यथोपपादनानि च । अङ्गोपाङ्गच्यावनानि यंत्रपंजरकर्म च । कूटमानतुलाकर्मान्यनिन्दाऽत्मप्रशंसनम् ॥ हिंसानृतस्तेयाब्रह्ममहारम्भपरिग्रहाः ॥ परुषासभ्यवचनंशुचिवेषादि नामदाः ॥ मौखर्याक्रोशौ सौभाग्योपघाताः कार्मणक्रियाः । परकौतूहलोत्पादः परहास्यविडम्बने ॥ वेश्यादीनामलंकारदानं दावाग्निदीपनम् । देवादिव्याजाद्गन्धादिचौर्यतीव्रकषायता ॥ चैत्यप्रतिश्रयारामप्रतिमानां विनाशनम् । अङ्गारादिक्रिया चेत्यशुभस्य नाम्न आश्रवः । एतएवान्यथारूपास्तथा संसारभीरुता । प्रमादहानं सद्भावार्पणं क्षान्त्यादयोऽपि च ॥ दर्शने धार्मिकाणाञ्च संभ्रमः स्वागतक्रिया । परोपकारसारत्वमाश्रवाः शुभनामनि ॥

Loading...

Page Navigation
1 ... 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814